SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ अणुण्णा 381- अभिधानराजेन्द्रः - भाग 1 अणुण्णाकप्प एस अणुण्णाकप्पो, जहाविही वणितो समासेणं / पं०भा०॥ तिविहाऽणुन्ना पण्णत्ता।तंजहा-आयरियत्ताए, उवज्झायत्ताए, गणित्ताए। स्था०३ ठा०३ उ०। परं प्रति सूत्रार्थदानानुमतौ, जी०१ प्रति० सूत्रार्थयोरन्यप्रदानं प्रत्यनुगमने, व्य० 1 उ०। गुरोर्निवेदिते, सम्यगिदं धारयाऽन्याँश्वाऽध्यापयेति गुरुवचनविशेषे, अनु०। अन्त०। अनुज्ञाविधिस्तु योगोत्क्षेपकायोत्सर्गवर्जः सर्वोऽप्युद्देशविधिवद् वक्तव्यः / नवरं, प्रवेदिते गुरुर्वदति-सम्यग् धारयाऽन्येषां च प्रवेदय, अन्यानपि पाठयेत्यर्थः आवश्यकादिषु तण्डुल-विचारणादिप्रकीर्णकेष्वपि चैष एव विधिः, नवरं स्वाध्यायप्रस्थापनं योगोत्क्षेपकायोत्सर्गश्च न क्रियते / एवं सामायिकाद्यध्ययनेषूद्देशकेषु च चैत्यवन्दनप्रदक्षिणा त्रयादिविशेषक्रियारहितसप्तवन्दनकप्रदानादिकः स एव विधिरिति तावदियं चूर्णिकारलिखिता सामाचारी। सांप्रतं पुनरन्यथाऽपि ताः समुपलभ्यन्ते, न च तथोपलभ्य संमोहः कर्त्तव्यः, विचित्रत् वात्सामाचारीणामिति / अनु०। अन्त०। आ० म० द्वि०॥ (व्यतिकृष्टदेशकालादौ उद्देशनिषेधः द्वि० भा०८११ पृष्ठे 'उद्देस' शब्दे, पञ्चानां ज्ञानानांमध्ये श्रुतस्यैवाऽनुज्ञा प्रवर्तत इति 'अणओग' शब्दे ऽव भागे 353 पृष्ठे समुक्तम) धनिष्ठाशतभिषकस्वातीश्रवणपुनर्वसुषु अनुझा कार्या। द०प०। अण्णुणाअ-त्रि०(अनुज्ञात) जिनाऽनुमते, स्था० 3 ठा० 4 उ०। दत्ताऽऽज्ञे, उत्त० 23 अ० आ० का अणुण्णाकप्प-पुं०(अनुज्ञाकल्प) कस्मिन् काले वस्त्राद्यनुज्ञातमित्येवंविधौ,पं०भा०। ........... अहुणा वोच्छं अणुण्णकप्पं तु। कण्ही काले गहणं, वत्थाईणं अणुण्णातं / / वत्थप्पायग्गहणे, वासावासामुणिग्गमो सरदे। तिण पणग सत्त तदुगा,उयम्मि कप्पोदगं जाणो / / वत्थादीणं गहणं, णऽणुण्णातं होति वासासु / वासादीए परेणं, दुमास अण्णेसु गिण्हंति॥ तेसिं पुण णे ताणं, सरदे जदि दोण्हगा उयाणंतो। दगसंघट्टजहण्णे,ण तिहि यं चेव मज्झिमगा। सत्ते चउ उक्कोसा, गिम्हम्मि तिण्णि पंच हेमंते / / वासासु य सत्तभवे, परेण खेत्तं णऽणुण्णातं / अप्पोदग ति मग्गा, जंतीरीयासु वणितं पुट्विं // तं अद्धद्धजोयणे, दगघट्टा जाव सत्ते वा। वत्थप्पायग्गहणे, ण व संथरणम्मि पढमठाणम्मि। एत्तोऽवतिक्कमम्मितु, सट्ठाणा सेवणा सुद्धी। पढमं ताऽणुस्सग्गो, तेणं तू णवम होति खेत्तेसु // वत्थादीणं गहणं, तत्थेव य होति उ विहारो। णवठाणातिकमे पुण, हवई सट्टाणतो विसुद्धो तु॥ किं पुण तं सट्ठाणं, अपवादो असति ते होति। अधवा एणं गहणं, उस्सग्गो चेव होइ सो ताहे / / गेण्हंतस्स तु करणे, सुद्धी तह चेव बोधव्वा। जह गेण्हतुवसग्गे, सुद्धीओ बहिस्स एव बितिएणं // गेण्हतस्स विसद्धी, सट्टाणं एवमक्खायं। अहवा वि इमे अण्णे, णव तु हाणा वियाहिता / / दव्वादीया इणमो, वोच्छामी आणुपुव्वी सो। दव्वे खेत्ते काले, वसही मिक्खमंतरे णेयं / / सेज्झाई गुरुजोगी, एते ठाणा णिबोहित्ता। दव्वाणाहारादी-णि जाति सुलभाइँ तम्मिखेत्तम्मि।। खेत्तं वित्थिण्हं खलु, वत्तंत सुणंत गगणस्स। वत्तणपरियटुंती, सुणे ति अत्थं गणो तु बालादी।। तस्स पहुचति खेत्त, आहारादीहिँ संथरणं / तत्तियकाले चेलो, वसही जाग्गा तु तिक्खुसु लमंति। न विगिट्ठमंतरंती, सज्झाउ सुज्झ जहिं च सुलभं च / आयरिआण जाग्गं, विण्णेयं चेव णियमेणं / एते ते णव ठाणा, जहिं उसग्गेण गहण तु // उस्सग्गेण विहारो, संथरमाणेण णवसु खेत्तेसु / ते सिं बुधदुवहीणं, विपेल्लिया वि दगघट्टे य॥ णवि दूरं गच्छंती, णवमस्स असंभवे बितियठाणं / दगघट्टे बहुए वी, पेल्ले दूरं पि गच्छेजा। दुलहम्मि वत्थपादे, ऊण वि एसुं विणवसु गच्छेजा। एमेव विहारो विहु, खेत्ताण सती मुणेयच्यो / आलंबणे विसुद्धे, दुगुणं तिगुणं चउग्गुणं वा वि। खेत्तं कालातीयं, समणुण्णातं पकप्पम्मि॥ एस अणुण्णाकप्पो। पं०भा०। इयाणिं अणुण्णाकप्पो (गाहा) (वत्थे पाए) अणुण्णायम्मि काले वत्थपायाणि घेत्तव्वाणि वासरत्ते ठायं तेसु घेत्तव्वाणि, पच्छाठयाणं नाणुनायाणि निग्गयाणं पुण सरए अत्ते सु खेत्ते सु, जत्थ गीयत्थसंविग्गेसु वासो न कओ तत्थ गोण्हंति, जत्थ वा गीयत्थेहिं संविग्गेहिं कओ तेहिं गएहिं वीरे पच्छा गेण्हंति, तेसिं पुण निगच्छत्ताणं जइ अद्ध जोयणस्स अंतो तिण्हि पंच सत्त दगसंघट्टा, दगसंघट्टो नाम जाणहेट्ठा, तहवि अणुण्णायं परेण नाऽणुन्नायं जंति अप्पोदगा मम्मतिरियाए भणियं जाव सत्तसंघट्टा, एवं अद्धद्धे जोयणे (गाहा)(वत्थे पाए) एवं वत्थपायग्गहणे वा तणसंथारए य पढमठाणं तु जसग्गेण गहणं नवसु ठाणेसु पढमट्ठाणंति उस्सग्गेण वुत्तं होइ नवठाणवइक्कमे पुण सट्ठाणविसोही भवइ उव-हिमाइ / किंच। तं सट्ठाणं आवाए ठाइ उस्सगो ताहे अववायओ गहणं / काणि पुण ताणि नव ठाणाणि? तत्थ (गाहा) (दव्वे खेत्ते) दव्वाणिजइआहारोवकरणाणिलभंतितम्मिखेत्ते उग्गमाइ सुद्धाणि (खेत्त त्ति) खेत्तं विच्छित्तं महाजणपाउग्गं अन्नंचतारिस नत्थि खेत्तं (काले त्ति) तइयाए पोरिसीए भिक्खवेला (वसिहि त्ति) वसहिया उग्गा हेमंत-गिम्हवासपाउग्गा नत्थि नपुंसगाइ दोसरहिया भिक्खा सुलभा, गुरुमाइया उग्गा भिक्खा गामंतराणि अविकिट्ठाणि अण्णत्थ
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy