________________ अणुजाणअणुजाण 371 - अभिधानराजेन्द्रः - भाग 1 अणुजाण ___ तान्येवाऽऽह वीतरागाणां, नियमेन नियोगेन,(एत्तोच्चि य त्ति)यत एव आसाढसुद्धछट्टी, चेत्ते तह सुद्धतेरसी चेव। कल्याणकयात्रया तीर्थकरबहुमानादिकं कृतं भवत्यत एव मग्गसिरकिण्हदसमी, वइसाहे सुद्धदसमी य॥३४॥ हेतोर्मागानुसारिभावो मोक्षपथानुकूलाध्यवसाय आगमानुसारी वा, कत्तियकिण्हे चरिमा, गब्भाइदिणा जहक्कम एते। जायते भवति / असौ किं भूतः? विशुद्धोऽनवद्यः। स्यतो विशुद्धोऽसौ हत्थुत्तरजोएणं, चउरो तह सातिणा चरमो॥३५।। जायते, विशुद्ध्यतीत्यर्थ इति गाथाद्वयार्थः / / 37-38 / / आषाढशुद्धषष्ठी आषाढ मासे शुक्लपक्षस्य षष्ठी तिथिरित्येक / यद्यसौ जायते, ततः किमित्याहदिनम् / एवं चैत्रमासे / तथेति समुच्चये। शुद्धत्रयोदश्येवेति द्वितीयम्। तत्तो सयलसमीहिय-सिद्धी णियमेण अविकलं जं से। चैवेत्यवधारणे / तथा मार्गशीर्षकृष्णदशमीति तृतीयम् / वैशाख कारणमितीए भणिओ, जिणेहिं जियरागदोसेहिं // 36 // शुद्धदशमीति चतुर्थम् / चशब्दः समुच्चयार्थः / कार्तिक कृष्णे चरमा ततो विशुद्धर्मागानुसारिभावात् सकलसमीहितसिद्धि निखिलेपञ्चदशीति पञ्चमम् / एतानि किमित्याहग दिदिनानि गर्भजन्म- प्सितार्थ निष्पत्तिर्नियमेन नियोगेन, कुतः पुनरेतदित्याह-अविकल - निष्क्रमणज्ञाननिर्वाणदिवसाः, यथाक्रम क्रमेणैव, एतान्यनन्तरोक्तानि, मवन्ध्यं यद् यस्मात्कारणं हेतुः, अस्याः सकलसमीहितएषां च मध्ये हस्तोत्तरयोगेन, हस्त उत्तरोयासांहस्तोपलक्षिता या उत्तरा सिद्धेर्भणितोऽभिहितो, जिनरर्हभिः / जिनाश्च नामजिनादयोऽपि हस्तोत्तरा उत्तराफाल्गुन्यः ताभिर्योगः संबन्धश्चन्द्रस्येति हस्तोत्तरायोगः, भवन्तीत्यत आह-जितरागद्वेषैर्विगताऽसत्यवादकारणैरित्यर्थ इति तेन करणभूतेन, चत्वार्याधानि दिनानि भवन्ति / तथेति समुच्चये / गाथार्थः॥३६॥ अथ कथमसौ मार्गानुसारिभावः सकलसमीहित-सिद्धेः स्वातिना स्वातिनक्षत्रेण युक्तः। (चरमो ति) चरमकल्याणकदिनमिति, कारणं भणित इत्यत्रोच्यते, शुभचेष्टानिमित्तत्वेन, एतदेव दर्शयन्नाहप्रकृतत्वादिति गाथाद्वयार्थः॥३४-३५|| मग्गाणुसारिणो खलु, तत्तामिणिवेसओ सुभा चेव। अथ किमिति महावीरस्यैवैतानि दर्शितानीत्यत्राऽऽह होइ समत्ता चेट्ठा, असुभा विय णिरणुबंध ति॥४०॥ अधिगयतित्थविहाया, भगवं ति णिदंसिया इमे तस्स। मार्गानुसारिणो मोक्षपथानुकूलभावस्य जीवस्य, खलुर्वा-क्यालङ्कारे, सेसाण वि एवं विय, णियणियतित्थेसु विण्णेया॥३६|| शुभैव चेष्टे ति संबन्धः / कुत एवमित्याह-तत्त्वा-भिनिवेशतो अधिकृततीर्थविधाता वर्तमानप्रवचनकर्ता, भगवान्महावीर वस्तुस्वरूपनिनीषातिशयात्, शुभैव प्रशस्तैव, नेतरा / इति, हेतोर्निदर्शितान्युक्तानि, इमानि कल्याणकदिनानि, तस्य चैवशब्दोऽवधारणार्थः / भवति जायते, समस्ता निःशेषा, चेष्टा वर्द्धमानजिनस्य, अथ शेषाणां तान्यतिदिशन्नाह-शेषाणामपि, न क्रियाऽशुभा। किं सर्वथा न भवतीत्यस्यामाशङ्काया-माह-अशुभाऽपि वर्द्धमानस्यैव / ऋषभादीनामपि, वर्तमानावसर्पिणीभरतक्षेत्रापेक्षया चाऽप्रशस्ताऽपि च / चेष्टेति वर्त्तते / अपि चेति समुच्चये। भवति केवलं एवमेवेह तीर्थे वर्द्धमानस्यैव, निजनिजतीर्थेषु स्वकीय-प्रवचनावसरेषु, निरनुबन्धा अनुबन्धनरहितापुनः पुनरभाविनीत्यर्थः / इतिशब्दः विज्ञेयानि ज्ञातव्यानि, मुख्यवृत्त्या विधेयतयेति / इह च यान्येव समाप्ताविति गाथार्थः // 40 // गर्भादिदिनानि जम्बूद्वीपभरतानामृषभादिजिनानां तान्येव सर्वभरतानां कुतो निरनुबन्धा सेत्याहसर्वैरावतानां च, यान्येव एतेषामस्या-मवसर्पिण्यांतान्येव च सो कम्मपारतंता, वट्टइ तीए ण भावओ जम्हा। व्यत्ययेनोत्सर्पिण्यामपीति गाथार्थः // 36 // इय जत्ता इय बीयं, एवंभूयस्स भावस्स॥४१॥ अथ किमेवं कल्याणकेषु जिनयात्रा विधीयत इत्याह स मार्गानुसारी जीवः कर्मपारतन्त्र्याचारित्रमोहनीयकर्म वशादेव, तित्थगरे बहुमाणो, अब्भासो तह य जीतकप्पस्स। वर्त्तते प्रवर्तते, तस्यामशुभचेष्टायां, न भावतो, न पुनर्भावनादेविंदाद्यणुकित्ती, गंभीरपरूवणा लोए॥३७॥ ऽन्तःकरणेन तत्त्वाभिनिवेशादेव यस्मात्कारणात्तस्माद् निरनुबन्धेति वण्णो य पवयणस्सा, इय जत्ताए जिणाण णियमेण। प्रकृतमिति / कल्याणकयात्राफलनिगमनायाह-इति यात्रामग्गाणुसारिभावो, जायइ एत्तो च्चि य विसुद्धो॥३८|| ऽनन्तरोक्तकल्याणकजिनोत्सव इत्युक्तन्यायेन शुभचेष्टाहेतुलक्षणेन बीजं तीर्थकरे जिनविषये, बहुमानः पक्षपातः तदिदं दिन, यत्र भगवान् कारणम्, एवंभूतस्यानन्तरोक्तस्य सकल-समीहितसिद्धि-कारणस्य, अजनीत्यादि विकल्पितः कृतो भवतीति सर्वत्र गम्यमिति। यात्रयेत्यनेन भावस्य मार्गानुसारिपरिणामस्य, पूर्वोक्तस्येति गाथार्थः // 41 // योगः। तथेति वाक्योपक्षेपार्थोऽत्र द्रष्टव्यः। अभ्यासोऽभ्यसनम्। चशब्दः उत्सवविशेषस्यान्यस्यापि कल्याणकदिनेष्वेव विधेयतां दर्शयन्नाहसमुचये / जितकल्पस्य पूर्व-पुरुषाचरितलक्षणाचारस्येति / तथा ता रहणिक्खमणादि वि, एतेसु दिणे पडुच कायव्वं / देवेन्द्राद्यनुकृतिः देवाधि-पदेवदानवप्रभृत्याचारानुकरणम् / तथा जं एसो व्वि य विसओ, पहाणमो तीऍ किरियाए।॥४२॥ गम्भीरप्ररूपणा गम्भीरं साभिप्रायमिदं यात्राविधानं, न तदिति यस्मात्तीर्थकरबहुमानादयोऽनन्तराभिहितगुणाः यादृच्छिकमित्यस्य प्ररूपणा प्रकाशना गम्भीरप्ररूपणा कृता भवतीति, कल्याणक-दिनेषु जिनयात्रायां भवन्ति, तस्माद् रथस्य जिन तथालोके जनमध्ये, वर्णः प्रसिद्धिर्जायत इति योगः। चशब्दः समुच्चये। बिम्बाधिष्ठितस्य स्यन्दनस्य, जिनगृहान्निष्क्रमणं निर्गमो नगर कस्य ? प्रवचनस्य जिनशासनस्य, दीर्घत्वं प्राकृतत्वादिति / यात्रया परिभ्रमार्थ रथनिष्क मणं, तदाद्यपि तत्प्रभृतिकर्म, आदि अनन्तरोक्तविधानोत्सवेन, क्रियमाणयेति गम्यम् / केषाम् ? जिनानां ] शब्दाच्छिविकाचित्रपटनिष्क्रमणादिग्रहः / न के वलं यात्रेत्यपि