________________ अणुजाण ३६८-अभिधानराजेन्द्रः - भाग 1 अणुजाण दाणं तवोवहाणं, सरीरसक्कारमो जहासत्तिं। योग्यानि। किंविधानीत्याह-गम्भीरैरतुच्छत्वात्-सूक्ष्मबुद्धिगम्यैः पदार्थः उचितं च गीतवाइय, थुतिथोत्तापेच्छणादी य॥५॥ शब्दाभिधेयैर्विरचितानि विहितानि गम्भीरपदार्थविरचितानि, यानि तु दानं वितरणं, तथा तप उपधानं तपःकर्म, तथा शरीरसत्कारो देहभूषा, यान्येव तान्यपि संवेग-वृद्धिजनकानि मोक्षाभिलाषातिशयकारीणि, मशब्दः प्राकृतशैलीप्रभवः, यथाशक्ति सामर्थ्यानति-क्रमेण, इदं च समानि च तुल्यानिच अविषमाणि वा सुबोधानीत्याह-प्रायेण बाहुल्येन क्रियाविशेषणम्, प्रत्येकं दानादिषु संबध्यते / उचितं योग्यम् / चशब्दः सर्वेषां स्तोतृणामतुल्यादिस्तोत्रादिपाटे हि कोलाहल एवेति न पुनस्तसमुच्चये / गीतं च गेयं, वादितं च पटहादिनादितं, गीतवादितम् / च्छोतृणां भावोत्कर्ष इति गाथार्थः / / 10 / / उक्तं स्तुत्यादिद्वारम् / अनुस्वारलोपश्चाऽत्र द्रष्टव्यः, प्राकृतत्वात् / तथा स्तुतिस्तोत्राणि अथ प्रेक्षणकादिद्वारमाहएकाने कश्लोकरूपाणि, प्रेक्षणादि च प्रेक्षणकप्रभृति च / पेच्छणगा वि णडादी,धम्मियणाडयजुआई इह उचिया / आदिशब्दात्काव्यकथा-रथभ्रमणादिपरिग्रहो जिनयात्राविधानं च पत्थावो पुणणेओ, इमेसिमारंभमादीओ // 11 // भवतीति प्रक्रमः, इति द्वारगाथासंक्षेपार्थः // 5 / / पञ्चा०६ विव०। प्रेक्षणकान्यपि प्रेक्षाविधयः / अपिशब्दः स्तुत्याद्यपेक्षया समुच्चये। किं (यात्राविषयं दानद्वारम् 'अणुकंपा' शब्देऽत्रैव भागे 360 पृष्ठे स्वरूपाणि ? 'नडा' इति नटः शैलूषः तत्प्रवर्तितं यत्प्रेक्षणकं तन्नट उक्तम्)। एवोच्यते-नटप्रेक्षणकमित्यर्थः, तदादि येषां प्रेक्षणकाणां तानि अथतपोद्वारमाह नटादीनि। आदिशब्दात्तदितरपरिग्रहः / तानि चेह एकासणाइ णियमा, तवोवहाणं पि एत्थ कायव्वं / किंविधान्युचितानीत्याह- धार्मिकनाटकयुतानि जिनजन्माभ्युदयतत्तो भावविसुद्धी, णियमा विहिसेवणा चेव।।७।। भरतनिष्क्रमणादिधर्मसंबद्धनाटकोपेतानि, इह जिनयात्रायामुचितानि एकाशनादि एकभक्त प्रभृति, आदिशब्दाचतुर्थादिपरिग्रहः, योग्यानि, भव्यश्रोतृणां संवेगोत्पादक-त्वात् / प्रस्तावोऽवसरः / नियमादवश्यंतया, उपधीयते अनेनेत्युपधानं चरित्रोपष्टम्भनहेतुः, तप पुनःशब्दो विशेषणार्थः / ज्ञेयो ज्ञातव्यः, एषां प्रेक्षणकानामारम्भादिर्या त्रारम्भादिरादिशब्दाद् यात्रा-मध्यादिरिति गाथार्थः / / 11 / / एवोपधानं तपउपधानं,तदपिन केवलंदानमेव। अत्र जिनयात्रायां कर्त्तव्यं प्रेक्षणकानामारम्भादिप्रस्ताव उक्तः। विधेयं भवति / कस्मादिदं कर्तव्यमित्याह-ततस्तपउपधानाद् भावविशुद्धिरध्यवसायनैर्मल्यं नियमादवश्यतया भवति, भावविशुद्धिरेव अथदानस्य कः प्रस्तावः? इत्याशङ्कायामाहधर्मार्थनामुपादेयेति, तथा विधिसेवना जिनयात्रा नीत्यनुपालना चैवेति आरंभे चिय दाणं, दीणादीणमणतुट्ठिजणणत्थं / समुचयार्थः / इति गाथार्थः // 7 // उक्तं तपोद्वारम्। रण्णाऽमाघायकारण-मणहं गुरुणास सत्तीए॥१२॥ (आरंभे चिय) यात्रारम्भकाल एव, दानं वितरणं विधेयं भवति / अथ शरीरसत्कारद्वारमाह किमर्थमित्याह-दीनादीनां रङ्कप्रभृतीनां मनस्तुष्टिः दीनाऽनाथवत्थविलेवणमल्लादिएहि विविहो सरीरसक्कारो। चित्ततोषविधानाय तथा राज्ञा नृपेण मा लक्ष्मीः। सा च द्वेधा-धनलक्ष्मीः कायव्वो जहसत्तिं,पवरो देविंदणाएण||८|| प्राणलक्ष्मीश्च, अतस्तस्या घातो हननं तस्याभावो ऽमाघातोऽमावस्त्रविलेपनमाल्यादिभिर्वासोऽनुलेपनपुष्पप्रभृतिभिरादि शब्दा रिरद्रव्यापहारश्चेत्यर्थः / तस्य करणं विधानममा-घातकरणमनघं निर्दोष दलकारपरिग्रहः। विविधो बहुविधः, शरीरसत्कारो देह भूषा, कर्तव्यो वधवृत्तभोजनवृत्तिमात्रसंपादनेन, अन्यथा तवृत्त्युच्छेदापत्तेर्गुरुणा विधेयो, यथाशक्ति शक्त्यनतिक्रमेण, प्रवरः, सर्वोत्तमः / कथम् ? प्रावचनिकेन स्वशक्त्या स्वसामर्थ्य नेति गाथार्थः / / 12 / / देवेन्द्रज्ञातेन सुरराजोदाहरणेन, यथाहि- भगवतामहतां जन्ममहादिषु प्रस्तुतविधिसमर्थनायाऽऽगमविधिमाहसुरेन्द्रः सर्वविभूत्या सर्वादरेण च शरीरसत्कारं विधत्ते, तद्वदन्यैरप्यसौ विसयपवेसे रणो, उदंसणमोग्गाहादिकहणाय। विधेय इति गाथार्थः / / 8|| उक्तः शरीरसत्कारः। अणुजाणावणविहिणा, तेणाणुण्णायसंवासो॥१३॥ अथोचितं गीत्याद्याह विषयप्रवेशे मण्डलप्रवेशने, राज्ञो नृपतेः, तुशब्दः समुच्चयार्थः / तेन उचियमिह गीयवाइय-मुचियाण वयाइपडिहिजं रम्म। तदभावे तन्मान्ययुवराजमहामात्यादेश्च दर्शने मीलकः कार्यः, दर्शने च जिणगुणविसयं सद्धम्मवुड्डिजणगं अणुवहासं ||6| सति 'किमागमनकारणम्' ? इति च तेन पृष्टे अवग्रहस्य उचितं योग्यमिह- जिनयात्रायां, गीतवादितं गेयवाद्यम् / किं 'देविंदरायगहवइ-सागरसाहम्मिओग्गहो चेव' इत्येवं विधस्य, विधमित्याह-उचितानां योग्यानां स्वभूमिकापेक्षया वय आदि, कैः आदिशब्दाद् राजरक्षितास्तपस्विनो भवन्तीत्यादेव / यदाहकालकृतावस्थाप्रभृतिभिर्वयो वैलक्षण्यरूपसौभाग्यौदार्य श्व क्षुद्रलोकाकुले लोके, धर्म कुर्युः कथं हि ते ? / क्षान्तदान्तार्यादिभिर्भावैर्यद् रम्यं रमणीयं जिनगुणविषयं वीतरागत्वादि ऽरिहन्तारस्तांश्चेद् राजा न रक्षति ? ||1|| इति" कथना प्ररूणा तीर्थकरगुणगोचरं, न राजादिगुणविषयं, तदपि सद्धर्मवृद्धिजनकं अवग्रहा-दिकथना, चशब्दः समुच्यये, कार्येति शेषः / ततश्चानुज्ञापनं सुन्दरधर्ममत्युत्पादकं, तदप्यनुपहासमविद्यमानोपहासमनु-पहासमिति मुत्कलनं कार्यम्, अवग्रहस्य विधिनाऽऽगमनीत्या, ततस्तेन राज्ञा गाथार्थः || राजसंमतेन वा अनुज्ञाते मुत्कलितेऽवग्रहे संवासो निवासः तद्देशे विधेय स्तुतिस्तोत्रद्वाराभिधानायाऽऽह इति गाथार्थः / / 13|| कस्मादेवं विधीयते ? इत्याहथुइथोत्ता पुण ओचिय, गंभीरपयत्थविरइया जे उ। एसा पवयणणीती, पवसंताण णिज्जरा विउला। संवेगवुड्डिजणगा, समाय पाएण सव्वेसिं॥१०॥ इहलोयम्मि वि दोसा, ण होति णियमा गुणा होति / / 14 // स्तुतिस्तोत्राणि प्रतीतानि, पुनःशब्दो विशेषद्योतनार्थः / उचितानि | एषाऽनन्तरोक्ता प्रवचननीतिरागमन्यायो वर्तते /