SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ अणुग्धाय 367- अभिधानराजेन्द्रः - भाग 1 अणुजाण यस्य तदनुद्घातम् / यथाश्रुतदाने, स्था०५ ठा०२ उ० आचार- अणुजाइ(ण)-पुं०(अनुयायिन) सेवके, को०। प्रकल्पभेदे, आचा०१ श्रु०८ अ०२ उ०। अणुजाण-न०(अनुयान) रथयात्रायाम, बृ० 1 उ०। अणुग्घायण-न०(अणोद्घातन) अणत्यनेन जन्तुगणश्चतुर्गतिकं तविधिश्चैवम् - संसारमित्यणं कर्म, तस्योत्प्राबल्येन घातनमपनयनमणोद्घात-नम्। नमिऊण वद्धमाणं, सम्म संखेवओ पवक्खामि / कर्मण उद्घातने, "से मेहावी जे अणुग्घायणस्स खेयण्णे जे य बंधए जिणजत्ताए विहाणं, सिद्धिफलं सुत्तणीतीए॥१॥ मोक्खमण्णेसी कुसले पुण णो बद्धे णो मुक्के"। आचा०१ श्रु० नत्वा प्रणम्य, वर्धमान महावीरं, सम्यग्भावतः, संक्षेपतः समासेन, २अ०६उन प्रवक्ष्यामि भणिष्यामि, जिनयात्राया अर्हदुत्सवस्य विधानं विधि, अणुग्घासंत-त्रि०(अनुग्रासयत्) आत्मना गृहीत्वा पश्चाद् ग्रासं ददति, सिद्धिफलं मोक्षप्रयोजनं, सूत्रनीत्या आगमन्यायेनेति गाथार्थः / / 1 / / "जे भिक्खूमा उग्गामस्स मेहुणवडियाए अणुग्घासेज वा अणुपाएज वा, अणुग्घासंतं वा अणुपायंतं वा साइजइ।नि०चू०७ उ०। ('मेहुण' शब्दे जिनयात्राविधिं प्रवक्ष्यामीत्युक्तम्, अथ तत्प्रस्तावनायैवाहऽस्य व्याख्या) दंसणमिह मोक्खंगं, परमं एयस्स अट्ठहाऽऽयारे। अणुच(य)र-त्रि०(अनुचर) अनुचरन्ति / अनु-चर-ट / स्त्रियां णिस्संकादा भणितो, पमावणंतो जिणिदेहिं ||2|| डीप / सहचरे, पश्चाद्गामिनि च / वाच०। अनुपरिहारिकपदस्थितानां दर्शनं सम्यक्त्वम्, इह प्रवचने, मोक्षाङ्ग सिद्धिकारणं, परमं प्रधानम्, यावत् पाण्मासकल्पस्थितानां सेवाकारके, उत्त०२८ अ०॥ आदिकारणत्वात्, तस्यानन्तरकारणतया तु परमं चारित्रमेय, 'सारो अणुचरित्ता-त्रि०(अनुचर्य) आसेव्ये, स०। चरणस्स निव्वाणमिति' वचनादिति। एतस्य दर्शनस्य, पुनरष्टधाऽष्टाभिः अणुचिंतण-न०(अनुचिन्तन) पर्यालोचने, आव०४ अ०। प्रकारैः, आचारो व्यवहारो यः सम्यग्दर्शनिनामाचारः स दर्शनस्याचार अणु चिंता-स्त्री०(अनुचिन्ता) अनुचिन्तनमनुचिन्ता, मन- उच्यते, गुणगुणिनोरभे-दात् / तमेवाह-शङ्कत संशयः, तदभावो निःशङ्को सैवाविस्मरणनिमित्ते सूत्रानुस्मरणे, आव० 4 अ०। निःशङ्कितत्वं, तदादिर्यस्य स निःशङ्कादिः, भणितोऽभिहितः, अणु चिऊण-अव्य०(अनुच्युत्वा) पश्चाच्च्युत्वेत्यर्थे, "अणु- प्रभावनान्तो जिन-शासनोभावनाऽवसानः, जिनेन्द्रैस्तीर्थकरैः / चिऊणेहागओ तिरियपक्खीसु"। महा०६ अ० तथाहि-निस्संकियनिक खिय, निव्वितिगिच्छा अमूढदिट्ठी य। अणुचिण्णवं-त्रि०(अनुचीर्णवत्) अनुष्ठितवति, आचा०१ श्रु०८ अ० उववूहथिरी करणे वच्छल्लपभावणा अट्ठा // 1 // इति गाथार्थः / / 2 / / ६उ। ___ ततः किम् ? अत आहअणुचिय-त्रि०(अनुचित) अभावितशैक्षे, बृ० 1 उ०। अयोग्ये, षो० पवरा पभावणा इह, असेसभावम्मि तीए सब्मावा। ७विव० जिणजत्ता य तयंग, पवरं ता पयासोऽयं // 3 // अणुचीइ-अव्य०(अनुचिन्त्य) औत्पत्तिक्यादिभेदभिन्नया बुद्ध्या प्रवरा प्रधाना, प्रभावना जिनशासनोभावना, इहाऽष्ट प्रकारे पर्यालोच्येत्यर्थे, आव०४ अ० जी०। सूत्र०। "अणुचीइ भासए सम्यग्दर्शनाचारे / कुत एवमित्याह-अशेषाणां समस्तानां सयाणमझे लहइपसंसणं" अनुविचिन्त्य पर्यालोच्य भाषमाणः सतां निःशङ्कितादिसम्यग्दर्शनाचाराणां भावः सत्ता अशेषभावस्तस्मिन् सति, साधूनां मध्ये लभते प्रशंसनम्। दश०७ अ० सूत्र०। तस्याः प्रभावनायाः, सद्भावात् संभवात् निः शङ्कितादिगुण-युक्त एव अणुचीइभासि(ण)-त्रि०(अनुविचिन्त्यभाषिन्) अनुविचिन्त्य हि प्रभावको भवतीति / ततोऽपि किमित्याह- जिनयात्रा च पर्यालोच्य भाषते इत्येवंशीलोऽनुविचिन्त्यभाषी / व्य०१ उ०! जिनोद्देशमहः, पुनस्तदङ्गं जिनप्रवचनप्रभावनाकारणं, यद्यस्माद्धेतोः, आलोचितवक्तरि, दश०६ अ० प्रवरं प्रधान, तत्तस्माद्धेतोः, प्रयासः प्रयत्नोऽयमेव वक्ष्यमाणस्वरूपो अणुचरिय-त्रि०(अनुचरित) अशब्दिते, महा०१चू०। जिनयात्राविषय इति गाथार्थः // 3 // अनुच्चार्य-अव्य०। निन्द्यत्वादुचारयितुमयोग्ये, अभिग्गहिय-मिच्छदिट्ठी अथ जिनयात्रेति कोऽर्थः? इत्यस्यां जिज्ञासायामाहअणुचरियणामधेजे सुजसिवे महा०१चू०।। जत्ता महूसवो खलु, उहिस्स जिणे स कीरई जो उ। अणुचसह-पुं०(अनुचशब्द) अनुचस्वरे, "तं पुण अणुचसद योच्छिन्नमियं पभासे इ" न विद्यते उच्चः शब्दः स्वरो यस्य सो जिणजत्ता भणई, तिए विहाणं तु दाणाइ // 4 // तदनुच्चशब्दः,तद्व्यवच्छिन्नं शब्दं विविक्तममिलिताक्षरमित्यर्थः, यात्रा केत्याह-महोत्सवः खलु महामह एव, न तु देशान्तरगम-नम् / तस्मिन् / व्य० 1 उ०। ततः किमत आह-उद्दिश्याश्रित्य जिनानर्हतः स इति महोत्सवः 'जिणे अणुचाकु इय-पुं०(अनुचाकुचिक) उच्चा हस्तादि यावत् येन उ' इत्यत्र तु पाठान्तरे जिनांस्तु जिनानेवेति व्याख्येयम्, क्रियते पिपीलिकादेर्वधोनस्यात् सपदिदिंशोनस्यात्, अकु-चाकुचपरिस्पन्द विधीयते / यस्तु य एव स इत्यसावेव महोत्सवो जिनयात्रेति भण्यते इति वचनात्। परिस्पन्दरहिता निश्चेलेति यावत, ततः कर्मधारये उच्चा | अभिधीयते, तस्या जिनयात्राया विधानंतुकल्पः पुनर्दानादिविश्राणनकुचा शय्या कम्बादिमयी, सा नो विद्यते यस्य स अनुचाकुचिकः।। प्रभृतिः। आदिशब्दात्तपःप्रभृतिग्रह इति गाथार्थः ||4|| नीचसपरिस्पन्दशय्याके, कल्प०। एतदेवाह
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy