SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ अणुग्घाइय 366 - अभिधानराजेन्द्रः - भाग 1 अणुग्धाइय काउस्सग्गो कीरइ, सो य दव्वओ वडमादि खीररु, खेत्तओ देति / सुत्तत्थेसु पडिपुच्छं दित्ति, सो वि परिहारियओ कप्पट्ठियं जिणघरादिसु, कालओ पुव्वसूरे पसत्थादिदिणेसु य भावतो अणुचिकृति अब्भुट्ठाणति किरियं सुत्तमं करेति। सण्णादिगच्छंतो अत्थेइ, चंदताराबलेसु तस्सऽप्पणो य गुरुणो य साहएसु पडिवत्ती पुच्छितो कप्पट्ठियेण ओदंत इति सरीरट्टमाणी कहेतिभवति / सो य जहन्नेण मासो, उक्कोसेण छम्मासा, तम्मि उद्विज णिसीएज्जा, मिक्खं गेण्हज्ज मंडगं पेहे। परिहारतवं पडिवखंति / आयरियो भणति- एय साहुस्स कुविए पिबंधयस्सव, करेति इतरो च तुसिणीओ॥२७७|| णिरुवसग्गणिमित्तं ठामि काउस्सग्गं जाव वो सिरामि, परिहारितो तवकिलामितो जइ दुब्बलयाए उद्देउ ण सक्केइ, ताहे लोगस्सुजोयगरं अणुपेहेत्ता णमोऽरिहंताणं ति पारेत्ता अणुपरिहारियस्स अग्गतो भण्णति / उट्टेजामि णिसीएजामि भिक्खं लोगस्सुज्जोयकरं कड्डित्ता आयरियो भणति हिंडिऊण सक्केमि, तोऽणुपरिहारिओ परिहारियभायणेहिं हिंडित्तुं देति। कम्पट्टिओ अहं ते, अणुपरिहारी य एस ते गीओ। जइ ण सक्केइ भंडगं पडिलेहेळं, ताहे अणुपरिहारितो से पडिलेहणियं पुट्विं कयपरिहारो, तस्स य सयणो वि दढदेहो // 271 / / करेइ, जइण सक्केति सण्णाकाइयभूमिं गंतुं, तत्थ परिहारिओ भणतिआयरिओ आयरिया णिउत्तो वा णियमगीयत्थो तस्स आयरियाण काइयसण्णा भूमिं गच्छेज्जामि, ताहे अंसे अणुपरिहारिओ करेति। पदाणुपालगो कप्पट्टितो भण्णति / सो भणति-अहं ते कप्पद्विती सुत्तणिवाओ इत्थं,परिहारतवम्मि होति दुविधम्मि। परिहारियं गच्छंतं सव्वत्थ अणुगच्छति जो सो अणुपरिहारितो, सो वि सोचा वा णचा वा, संभुजंतस्स आणादी॥२७८|| णियमा मीयत्थो / सो से दिज्जति, एस ते अणुपरिहारी, सो पुण एत्थ सुत्तं निवाओ, जो परिहारतवं दुविधं उग्घायं अणुग्घायं वहइ तं पुवकयपरिहारियस्स असतिअण्णो वि अकयपरिहाराविति संघयणजुत्तो सोचा णचा वा जो संभुजंति तस्स आणादिदोसा भवंति / दढदेहो गीयत्थो अणुपरिहारितो ठवित्रति। एवं दोसु ठविएसुइम भण्णति बितियपदे साहुवंदण उमओ गेलण्णथेरअसती य। एस तवं पडिवज्जति,ण किंचि आलवति मा हु आलवह। आलोयणादितु पए, जयणाए समायरे भिक्खू२७६।। आत्तट्ठचिंतगस्सा, वाघाओ मेनकायव्वो॥२७२|| साधुवंदणत्ति अणत्थं साधुसंठिता अण्णो साधू ते दलु भणतिएस आयविसुद्धकारओ परिहारतवं पडिवजति। एस तुज्झे ण किंचि अमुगसाहुस्स वंदणं करेजा, सो परिहारतवं पडिवण्णो जस्स परिभाति आलवति, तुज्झे विएयंमा आलवह। एस तुज्झे सुत्तत्थेसुसरीरं वट्टमाणी यं हत्थो ते आयाणंतो वंदिउं वंदणकयं कथेति, तस्स णं दोसो, उभओ वा ण पुच्छति, तुज्झे वि एयं मा पुच्छह / एवं परियट्टणादिपदा सव्ये गेलपणं वि कप्पट्ठिय अणुपरिहारिय परिहारिओ य एते जदि तिणि वि भाणियव्वा / एवं आलवणादिपदे आत्मार्थ चिन्तकस्य गिलाणा, ताहे गच्छेल्लया सव्वं जयणाए करेंति। का जयणा? भण्णतिध्यानपरिहारक्रियाव्याघातो न कर्तव्यः। इमा ते आलवणादिपदा- गच्छिल्लया परिहारियमाणेहिं हिंडित्ता कप्पट्ठियस्स पणामेति / सो आलावणपडिपुच्छण-परियट्ठाणवंदणगमत्तो। अणुपरिहारियस्स पणामेति, सोवि परियस्स पणामेति / सो वि पडिलेहणसंघाडग-भत्तदाणसंभुंजणे चेव / / 273|| परिहारियकप्पट्ठिय अणुपरिहारिया पणामेऊ पि ण वएति / सोयमेव आलावो देवदत्तादिपुच्छादिएसु पुव्वा वीतसुतस्स परियट्टणं गच्छिल्लया सव्वे गिलाणा तो ते कप्पट्ठिया दिया तिन्निजयणाए सव्वं पि कालभिक्खादियाण उट्ठाणं / सओ सुतुट्टितेहिं खमणमादीयं वा वंदणं करेजा, परिहारिउंगच्छिल्लयभायणेसु आणिओ अणुपरिहारियस्स खेलकाइयसण्णासंसत्तो मत्तगो बाण सोहिति, तस्स तिओ वाण घेप्पति पणावेति, सो कप्पट्ठियस्स, सो विगछिल्लयाणं थेरअसतीए थेरा उवकरणं, परोप्परंण पडिलेहेंति संघाडगा परोप्परंण भवंति, भत्तदाणं, आयरिया तेसिं वेयावचकरस्स असती। वेयावचकरवाघाए वा अण्णो य परोप्परं ण करेंति। एवं मंडलीए ण भुजंति / यच्चान्यत्किञ्चित्करणीयं सलद्धीओ णत्थि, ताहे परिहारिओ वि करेज जयणा, एसो भायणेसु तत्तेन सार्द्धन कुर्वन्तीत्यर्थः / इमं गच्छवासीण पच्छित्तं - हिंडिउं अणुपरिहारियस्स पणावति / कप्पट्ठियस्स वासो आयरियाणं संघाडगतो जो वा, लहुगो मासो दसण्ह तु पदाणे। देति, एवमादिकज्जेसु आलावणादिपदे जयणाए भिक्खूसमाचरेदित्यर्थः / लहुगा य भत्तदाणे, संभुंजणे होतऽणुग्घाया // 274|| सुत्ताणि हुइदाणिं एतेसिं चेव छण्हं सुत्ताणं दुगादिसंगसुत्ता वत्तव्वा। तत्थ दुगसंजोगे पण्णरस सुत्ता भवंति / तत्थ पढम दसमं च एते तिण्णि दुगं जदि गच्छिल्लगा परिहारियं आलवंति तो ताणं मासलहु / एवं जाव संजोगसुत्ता सुत्तं णेव गहिया। सेसा बारसऽत्थतो वत्तव्वा। तिगसंजोगेण संघाडगपदं अट्ठमं सव्वेसुं मासलहुँ। जदि गच्छल्लया भत्तं गेण्हसु तो वीसं सुत्ता भवंति। तत्थ छट्ठ पन्नरसमं च होति सुत्ता सुत्तेणेव गहिता। चउलहुं, एगढ़ भुजताण चउगुरुं, परिहारियस्स अट्ठसुपएसु मासगुरुं. सेसा अट्ठारस अत्थेणेव वत्तव्वा / चउसंजोगेण पन्नरस, ते अत्थेणवत्तव्वा / भत्तदाणसंभुजणेसु चउगुरु, कप्पट्ठियस्स अणु-परिहारियस्स दोण्ह वि छक्कगसंजोगे एक तं सुत्तेणेव भणिय। एवं एते सत्तावणं संजोगसुत्ता भवति। एगसंभोगो, एते दोवि गच्छिल्लएहिं समाणं आलावं करेंति। वंदामो त्तिय एतेसिं अत्थो पुव्वसमो दुगसंजोगेण उग्धातियं अणुग्घातियं वा कह भणंति, सेसंण करेंति। कप्प-ट्ठियपरिहारियाण इमं परोप्परं करणं संभवति ? भण्णति-आवत्ती से उग्घातिया कारणे उदाउं अणुग्घातियं, कितिकम्मं च पडिच्छति, परिण्ण पडिपुच्छगं पिसे देति / एवं उग्धाय अणुग्धायसंभवो। अहवा तवेण अणुग्घातकालतो उग्घातियं सो वि य गुरुमुवचिट्ठति, उदंतमवि पुच्छितो कहति // 176|| एवं वज्जिऊणं भावेतव्वं / नि०चू०१० उ०॥ कप्पट्टिती परिहारियवंदणं पडिच्छति, परिणति पचक्खाणं / अणुग्घाय-पुं०(अनुद्घात) न विद्यते उद्घातो लघूकरण लक्षणो
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy