________________ अणुकंप्प 362- अभिधानराजेन्द्रः - भाग 1 अणुगम नाणदरिसणंचरित्ततवऽऽडगाणं पुवायरियाणं नाणग्गहणेण य तत्वाद्वाऽनुत्कषायी / सर्वधनादित्वादिनिः / सत्कारादि क-मकुर्वते तवोविहाणेसु य अणुकिई करेइ, सो अणुकप्पो / (गाहा) ऽकुप्यति, तत्संपत्तौ वाऽनहंकारवति, उत्त०३ अ०॥ (गुणसय त्ति) जा पुण गुणसयसहस्सकलियाणं, अलंकृ *अणुकषायिन-त्रि० अणवः स्वल्पाः संज्वलननामान इति यावत् / तानामित्यर्थः / गुणंतरं चेव अभिलसंताणं नाणाइसु परिहाणी कषायाः क्रोधादयोऽस्येति सर्वधनत्वादिनिप्रत्ययेऽणुकषायी / होजा, खेत्ते अद्धाणाइसु, काले ओमाइसु, भावे प्राकृतत्वात् ककारस्य द्वित्वम् / संज्वलनकषायविशिष्टे, उत्त० गिलाणाइसु ।(गाहा) एगंतनिजरा तहेव तेसिं एगंतनिज्जरा चेव। 15 अ०॥ यथा-भगवभिरुपदिष्टं प्रणीतमित्यर्थः / जो पुण *अनुत्कषायिन-त्रि० उत्कषायी प्रबलकषायी, न तथा अनुसंजमजोगनियतमई चंदउनिया सिरी सुहसीलो दुट्ठसीलो त्ति त्कषायी। अप्रबलकषाये, उत्त०१५ अ०। सत्कारादिना हर्षरहिते, भणइ तेसिं तवोच्छेओ वा / एस अणुकप्पो। "अणुक्कसाई अप्पिच्छे अन्नाए सीअलोलुए" उत्त०२ अ०॥ अणुकरण-न०(अनुकरण) सीवनलेपनादि कुर्वन्तं दृष्ट्वा बूते- | अणकस्स-पं०(अनुत्कर्षवत) अष्टमदस्थानानामन्यत मेनाऽप्युत्सेकमइच्छाकारेण तवेदमहं करिष्यामीत्युक्त्वा तथा करणे, व्य०१ उ०।। कुर्वति, सूत्र०१ श्रु०२ अ०१ उ०। "अणुक्कस्से अप्पलीणे, मज्झेण अणुकरणकारावणणिसग्ग-पुं०(अनुकरणकारापणनिसर्ग) अनुकरणं मुणिजावए'। सूत्र०१ श्रु०२ अ०१ उ०। नाम यत्सीवनलेपादि कुर्वन्तं दृष्ट्वा ब्रूते-इच्छाकारेण तवेदमहं अणुक्कोस-पुं०(अनुत्कर्ष) आत्मनः परेभ्यः सकाशाद् गुणैरुकरिष्यामि ? कुरुते च / कारापणं तद् यत्स्वयं करणे त्कर्षणमुत्कृष्टताभिधानम् / गौणमोहनीयकर्मणि, भ०१२ श० कुशलोऽन्यानपीच्छाकारेण कारापयति, तस्मिन् निसर्गः स्वभावो यस्य 5 उ० स०। आत्मगुणाभिमाने, स्था०४ ठा०४ उ०। सोऽनुकरणकारापणनिसर्गः, इत्थंभूतस्तस्य स्वभावो यदि अनभ्यर्थित *अनुक्रोश-पुं० दयायाम, स्था०४ ठा०४ स०|| एव करोति, कारयतीति भावः। अनभ्यर्थनेनैव कुर्वन्ति, कारयन्ति च। भावसङ्ग्रहविशेषे, व्य०३ उ०। अणुक्खित्त-त्रि०(अनुक्षिप्त) पश्चादुत्पाटिते, "अणुक्खित्तंसि धूगंसि''। ज्ञा०८ अ० अणुकहन-न०(अनुकथन) आचार्यप्ररूपणातः पश्चात् कथने, सूत्र० अणुगंतव्व-त्रि०(अनुगन्तव्य) अनुसर्तव्ये, स्था०५ ठा०१ उ०। 1 श्रु०१३ भा अणुकारि(ण)-त्रि०(अनुकारिन) अनुकरोति। अनु+कृणिनि / स्त्रियां अणुगच्छण-न०(अनुगमन) आगच्छतः प्रत्युद्गमनरूपे काय विनयभेदे, दश०१ अ०। डीप् / गुणक्रियाऽऽदिभिः सदृशीं कारके, वाच० / विव-क्षितवस्तुनः अणुगच्छमाण-त्रि०(अनुगच्छत्) अनुवर्तमाने, "अणु-गच्छमाणे वि सदृशे, अष्ट०७ अष्टा अणुकुइय-त्रि०(अनुकुचित) अनुक्षिप्ते, नि०चू०८ उ०। तहं विजाणे, तहातहा साहू अकक्कसेणं'। सूत्र०१ श्रु०१४ अ०। आचा०। अणुगम-पुं०[अनु(णु)गम] अनुगमनमनुगमः, अनुगम्यतेअणुकुडु-अव्य०(अनुकुड्य) अनुशब्दस्य समीपार्थद्योतकत्वात्, ऽनेनास्मिन्नस्मादिति वाऽनुगमः / सूत्राऽनुकूले परिच्छेदे, स्था०१ ठा०। अनुकुड्यमुपकुड्यम् / बृ३ उ०। कुड्यसमीपवर्तिनि प्रदेशे, बृ० निक्षिप्तसूत्रस्य अनुकूले परिच्छेदे, अर्थे, कथने च / ज०१ वक्षः। ३उन सूत्रस्यानुरूपेऽख्यिाने, व्य०१ उ०। आ०म०प्र०। आचा। अणुकूल-त्रि०(अनुकूल) अनुलोमे, आचा०१ श्रु०३ अ०४ उ० ।स्था०। संहितादिव्याख्यानप्रकारप्ररूपे, उद्देशनिर्देशनिर्गमादिद्वारकलापके वा। निका अनुरूपे, आ०म०प्र०) "अणुकूलेणं धण्णे कुमार-बंभचारी''। स०। अनुयोगद्वारे, अनु०। आव०४ अ० अप्रतिकूले, प्रश्न०४ संव०द्वा०। आचार्याणामन्येषां वा अथाऽनुगमनिरुक्तिमाहपूज्यानां वैयावृत्त्यादिना हितकारिणि उत्सारकल्पिकयोग्यतावति, बृ०१ अनुगम्मइ तेण तहिं, तओ व अणुगमणमेव वाऽणुगमो। उन अणुणोऽणुरूवओ वा, जं सुत्तत्थाणमणुसरणं / / अणुकू लवयण-न०(अनुकूलवचन) अप्रतिकूलवचने, यथा हे अनुगम्यते व्याख्यायते सूत्रमनेनाऽस्मिन्नस्माद्वा इत्यनुगमः महाभाग ! नेदं तवोचितं वक्तुं कर्तुं वेति। दर्शन वाच्यार्थविवक्षा तथैव / अथवा अनुगमनमेवाऽनुगमः। अणुओवा सूत्रस्य अणुकूलवाय-पुं०(अनुकूलवात) आध्रायकविवक्षिते पुरुषाणां पवने, गमो व्याख्यानमित्यनुगमः। यदि वाअनुरूपस्य घट्मानस्याऽर्थस्य गमनं जी०१ प्रति व्याख्यानमनुगमः / सर्वत्र किमुक्तं भवतीत्याह- यत्सूत्रार्थयोरनुकूलं अणुकंत-त्रि०(अनुक्रान्त) अनुष्ठिते आसेवनापरिज्ञया सेविते, सम्बन्धकारणमित्यनुगम इति। विशे०। आचाला "एस विही अणुकं ते माहणे णं मइमया बहुसो"। अनुगमभेदाःआचा०१ श्रु० अ०४ उ० से किं तं अणुगमे ? अणुगमे दुविहे पण्णत्ते / तं जहा*अन्वाक्रान्त-त्रि० अनुचीर्णे, आचा०१ श्रु० अ०३ उ०। सुत्ताणुगमे अ, निज्जुत्तिअणुगमे अ॥ अणु कम-पुं०(अनुक्रम) अनुपरिपाट्याम् आ०चू०। आनुपूर्वी (से किं तं अणुगमे ? इत्यादि) अनुगमः पूर्वोक्तशब्दार्थः / स च अनुक्रमोऽनुपरिपाटीति पर्यायाः / अनु० आचा० "अणु-परिवाडित्ति द्विधासूत्रानुगमः सूत्रव्याख्यानमित्यर्थः / निर्युक्तयनुगमश्च नितरां वाअणुक्कमेति वा एगट्ठा" आ०पू०१० अ०। युक्ताः सूत्रेण सह लोलीभावेन संबद्धा निर्युक्ता अर्थास्तेषां युक्तिः अणुक्कसाइ(ण)-पुं०(अनुत्कशायिन्) उत्क उत्कण्ठितः सत्कारादिषु स्फुटरूपताऽऽपादनम्, एकस्य युक्तशब्दस्य लोपात् नियुक्तिः / शेते इत्येवंशील उत्कशायी, न तथा अनुत्कशायी / प्राकृ | नामस्थापनादिप्रकारैः सूत्रविभजनेत्यर्थः / तद्पोऽनुगमस्तस्या