________________ स०| अणुकंपादाण 361 - अभिधानराजेन्द्रः - भाग 1 अणुकप्प कालेऽल्पमपि लाभाय, नाऽकाले कर्म बहपि। पच्छा अरमणिज्ने भविजासि'' इत्यादि। ध०२ अधि०| वृष्टौ वृद्धिः कणस्याऽपि, कणकोटितथाऽन्यथा॥६|| दाणं अणुकंपाए, दीणाणाहाण सत्तिओ णेयं / (काल इति) स्पष्टम् / / 8 / / तित्थंकरणातेणं, साहूण य पत्तबुद्धीए॥६॥ अवसराऽनुगुण्येनाऽनुकम्पादानस्य प्राधान्यं भगवदृष्टान्तेन दानं वितरणमन्नादेरनुकम्पया दयया दीनानाथेभ्यः, तत्र दीनाः समर्थयितुमाह क्षीणविभवत्वाद् दैन्यप्राप्तास्त एव सानाथ्यकारिरहिता अनाथाः, धर्माङ्गत्वं स्फुटीकर्तुं, दानस्य भगवानपि। अतस्तेभ्यः शक्तितो वित्तगतं सामर्थ्यमाश्रित्येत्यर्थः, ज्ञेयं ज्ञातव्यम्। अत एव व्रतं गृह्णन्, ददौ संवत्सरं वसु ||6|| अथ दीनादीनामसंयतत्वात् तदानस्य दोषपोषकत्वादसंगतं (धर्माङ्गत्व मिति) अत एव कालेऽल्पस्यापि लाभार्थत्वादेव, तद्दानमित्याशङ्क्याऽऽह-तीर्थकरज्ञातेन जिनोदाहरणेन / तथाहिदानस्याऽनुकम्पादानस्य, धर्माङ्गत्वं स्फुटीकर्तुं भगवानपि व्रतं गृह्णन् संगतंदीनादिदानं, प्रभावनाङ्गत्वाद् जिनस्यैव / अथवा तीर्थकरन्यायेन संवत्सरं वसु ददौ / ततश्च महता धर्माऽवसरे तुष्टितं सर्वस्याऽप्य निर्विशेषतयेत्यर्थः, तीर्थकरप्रमाणतो वा / तथाहि-न वस्थौचित्ययोगेन धर्माङ्गमिति स्पष्टीभवतीति भावः। तदाह दीनादिदानमविधेयं, जिनाचरितत्वाद्, महाव्रतानुपालनवदिति / धर्माङ्गख्यापनार्थं च,दानस्यापि महामतिः। दीनादीनामनुकम्पया तावद्दानम् / अथ साधूनामपि किं तथैवेत्याअवस्थौचित्ययोगेन, सर्वस्यैवानुकम्पया इति || शङ्कायामाह-साधूनां च संयतेभ्यः पुनः पात्रबुद्ध्या ज्ञानादिगुणनन्वेवं साधोरप्येतदापत्तिरित्यत आह रत्नभाजनमेतदिति धिया भक्त्येति गाथार्थः / / 6 / / पञ्चा०६ विव०। साधुनाऽपि दशाभेदं, प्राप्यैतदनुकम्पया। अणु कं पासय-पुं०(अनुकम्पाशय) अनुकम्पाप्रधानमाशदत्तं ज्ञानाद् भगवतो, रङ्कस्येव सुहस्तिना॥१०॥ योऽनुकम्पाशयः / अनुक्रोशप्रधाने चित्ते, स०) "अणुकंपा सयप्पओगतिकालमइविसुद्धभत्तपाणाई" अनुकम्पा अनुक्रोशसाधुनाऽपि महाव्रतधारिणाऽपि दशाभेदं प्राप्य पुष्टालम्बनन स्तत्प्रधान आशयश्चित्तं तस्य प्रयोगो व्यावृत्तिरनुकम्पाशय-प्रयोगस्तेन माश्रित्यैतद्वानमनुकम्पया दत्तं सुहस्तिनेव रङ्कस्य तदाऽऽह / श्रूयते चाऽऽगमे-आर्यसुहस्त्याचार्यस्य रङ्कदानमिति ! कुत इत्याह- भगवतः श्रीवर्द्धमानस्वामिनो ज्ञानात् / तदुक्तम्- ज्ञापकं चाऽत्र भगवान्, अणुकंपि(ण)-स्त्री०(अनुकम्पिन्) अनुकम्पयमाने तच्छीले, सूत्र० निष्क्रान्तोऽपि द्विजन्मने। देवदूष्यं ददद्धीमान्, अनुकम्पाविशेषतः॥१।। 1 श्रु०३ अ०३ उ०। कृपावति, प्रति०। इति / प्रयोगश्चाऽत्रदशाविशेष यतेरसंयताय दानमदुष्टम् , अणुकडि-स्त्री०(अनुकृष्टि) अनुकर्षणमनुकृष्टिः / अनुवर्त्तने, पं०सं० अनुकम्पानिमित्तत्वाद्, भगवद्विजन्मदानवदित्याहुः / / 10 / / ५द्वा०।(अनुभागबन्धाध्यवसायस्थानानां तीव्रमन्दता परिज्ञानार्थमन चाऽधिकरणं ह्येतद्विशुद्धाशयतो मतम्। नुभागबन्धाध्यवसायस्थानानामनुत्कृष्टिः 'बन्ध' शब्दे वक्ष्यते) अपि त्वन्यद् गुणस्थानं, गुणाऽन्तरनिबन्धनम् // 11 // अणुकड्डेमाण-त्रि०(अनुकर्षत्) अनु पश्चात् कर्षन् अनुकर्षन् / पृष्ठतः (न चेति) न चैतत्कारणिक यतिदानमधिकरणं मतम्। अधि-क्रियते पश्चात् कृत्वा समाकर्षति, नंग आत्माऽनेनाऽसंयतसामर्थ्य पोषणत इत्यधिकरणम् / कुत इत्याह? | अणुकप्प-पुं०(अनुकल्प) ज्ञानदर्शनचारित्रतपोवृद्धानांपूर्वा-चाऽऽर्याणां विशुद्धाशयतोऽवस्थौचित्येनाऽऽशयविशुद्धः, भावभेदेन कर्मभेदात् / ज्ञानग्रहणेन च तपोविधानेषु च अनुकृतिकरणे, पं०चू०। अनर्थासंभवमुक्तार्थप्राप्तिमप्याह-अपि त्विति अभ्युचये / .................एत्तो वोछं अणूकप्पं / अन्यदधिकृतगुणस्थानकाद् मिथ्यादृष्टित्वादेर परमविरतसम्य अणुसद्दो भूतहियं, पच्छाभावे मुणेयव्वो। ग्दृष्ट्यादिकं गुणानां ज्ञानादीनां स्थानं मतं, गुणाऽन्तरस्य णाणचरणड्डगाणं, पुव्वायरियाण अणुकित्ति। सर्वविरत्यादेर्निबन्धनम्॥१।। द्वा०१ द्वा०। कुणइ अणुगच्छइ गुणधारी अणुकप्पं तं वियाणाहि।। नेव दारं पिहावेइ, मुंजमाणो सुसावओ। गुणसयसहस्सकलियं, गुणंतरं च अभिलसंताणं / अणुकंपा जिणिंदेहिं, सडाणं न निवारिआ ||1|| जे खेत्तकालभावा, आसज्जा जोगहाणिभवे / / दुठूण पाणिनिवहं, भीमे भवसायरम्मि दुक्खत्तं / गुणसतकालिअसंजमो, मोक्खो य गुणंतरो मुणेयव्वो। नाणाइसु परिहाणी, तु जोगहाणी मुणेयव्यो।। अविसेसओऽणुकंप, दुहा वि सामत्थओ कुणइ॥२॥ खेत्ताण संति अद्धाण उच्चक्खेत्तम्मि काल दुब्भिक्खे। (दुहा वि त्ति) द्रव्यभावाभ्यां द्विधा / द्रव्यतो यथा- अन्नादिदानेन, भावे गेलण्हादी, सुद्धाभावे उजदसुद्धं / / भावतस्तु धर्ममार्गप्रवर्तनेन, श्रीपञ्चमाङ्गादावपि श्राद्धवर्णना-ऽधिकारे गेण्हेज्जाऽऽहारादी, णाणादिसु उज्जमण कुज्जा। 'अवंगुदुवारा' इत्युक्तम् / श्रीजिनेनाऽपि सांवत्सरिकदानेन दीनोद्धारः अणसणमादीय तवं, अकरेमाणस्स साहुस्स। कृत एव, न तु केनाऽपि प्रतिषिद्धेः // 2 // एगंतणिज्जरा से,जह भणिता सासणे जिणवराणं। सव्वेहिं पिजिणेहिं, दुञ्जयतियरागदोसमोहेहिं। जोगनियुत्तमतीणं, सुहसीलाणं तवोच्छेदो। अणुकंपादाणं सड्ढयाण न कहिं विपडिसिद्धं // 3 // सुहसीलदुट्ठसीला, तेसिं अफ्फासु गेण्हमाणाणं। न कस्मिन् सूत्रे प्रतिषिद्धं, प्रत्युत देशनाद्वारेण राजप्रथीयोपाङ्गे जं आवजे तहियं, तवं च छेदं च तं पावे |पं०मा०। केशिनोपदेशितम्। तथाहि-"मा णं तुम पएसी पुट्विं रमणिज्जे भवित्ता | इयाणिं अणुकप्पो-(गाहा) (नाणचरणड्डत्ति) जो