________________ अणुओग 351 - अभियानराजेन्द्रः - भाग 1 अणुओग जायते यतोऽनर्थो विपर्यययोगात्, ततो न तद्व्याख्यानं मतिमान् गुरुस्तयोरेवाऽतिपरिणामकाऽपरिणामकयोर्हितायाऽनर्थप्रति-घातेन कुर्यात्। नेति वर्तते, पूज्याः पूर्वगुरवः तथा चाऽऽहुरिति गाथार्थः // 81|| आमे घडे निहित्तं, जहा जलं तं घडं विणासेइ। इअ सिद्धतरहस्सं, अप्पाहारं विणासेइ॥२॥ आमे घटे निक्षिप्त सद् यथा जलं तं घटमाम विनाशयति, इत्येवं सिद्धान्तरहस्यमप्यल्पाहारं प्राणिनं विनाशयतीति गाथार्थः / न परंपरया वितओ, मिच्छामिनिवेसभाविअमईओ। अन्नेसि पि अजायइ, पुरिसत्थो सुद्धरूओ अ॥८३|| न परम्परयाऽपि ततोऽतिपरिणामकादेमिथ्याऽभिनिवेश-भावितमतेः सकाशादन्येषामपि श्रोतृणां जायते पुरुषार्थः, शुद्धपो वा, मिथ्याप्ररूपणादिति गाथार्थः / / 83|| एतदेवाऽऽहअविवत्तओ वि पायं, तब्भावोऽणाइमं ति जीवाणं। इअ मुणिऊण तयत्थं, जोगाण करिज वक्खाणं ||4|| अविवर्तक एव अतिपरिणामादिक एव, प्रायो मिथ्याऽभिनिवेशभावितमतेः सकाशात्, तस्य च भावः तद्भावोमिथ्याऽभिनिवेशभावोऽनादिमानिति कृत्वा जीवानां भावना-सहकारिविशेषादियमेवं मत्वा तदर्थ तद्विनाशायैव योगेभ्यो विनेयेभ्यः कुर्याद्व्याख्यान विधिनेति गाथार्थः // 24 // उवसंपण्णाण जहा-विहाणओ एव गुणजुआणं पि। सुत्तत्थाइकमेणं, सुविणिच्छिअमप्पणा सम्मं॥८॥ उपसंपन्नानां सतां यथाविधानतः सूत्रनीत्या, एवं गुणयुक्तानामपि नाऽन्यथा तदपरिणत्यादिदोषात्। कथं कर्तव्यमित्याह-सूत्रार्थादिक्रमेण यथाबोध सुविनिश्चितमात्मना सम्यक् न शुकप्रलापप्रायमिति गाथार्थः // 85|| पं०व०४ द्वा०। (अङ्गा-ऽऽद्यनुयोगविधिः 'जोगविहि' शब्दे वक्ष्यते) (14) अधुना प्रवृत्तिद्वारं वक्तव्यम् - प्रवृत्तिः प्रवाहः प्रसृतिरित्येकार्थाः। प्रथममनुयोगः प्रवर्त्तते इति।साच प्रवृत्तिर्द्विधा- द्रव्यतो भावतश्च। तत्र द्रव्यतः प्रवृत्तिमाह-- अणिउत्तो अणिउत्ता, अणिउत्तो चेव होइ उनिउत्ता। नीउत्तो अणिउत्ता, निउत्तो चेव उनिउत्ता। निउत्तोऽणिउत्ताणं,पवत्तइ अहव ते विउनिउत्तो। दव्वम्मि होइ गोणी, भावम्मि जिणादयो हुंति॥ द्रव्यतः प्रसवे गौर्दृष्टान्तो भवति, भावे जिनाऽऽदयः, तत्र गवि गोदोहकेन सह चत्वारो भङ्गाः, तद्यथा- दोहकोऽनियुक्तो गौरप्यनियुक्ता 1, दोहकोऽनियुक्तो गौर्नियुक्ता 2, दोहको नियुक्तो गौरनियुक्ता 3, दोहको नियुक्तो गौरपि नियुक्ता 4 / एवमाचार्य-शिष्येष्वपि भङ्गचतुष्टयं योजनीयं, तचाऽग्रे योक्ष्यते। तत्र तृतीये भङ्गे नियुक्त आचार्यो बलादप्यनियुक्तानां शिष्याणामनुयोग प्रवर्त्तयति। अथवा द्वितीये भङ्गे तेऽपि शिष्या नियुक्ता अनियुक्त-माचार्यमनुयोगे प्रवर्त्तयन्ति, एवं हि तृतीये द्वितीये च भने ऽनुयोगस्य प्रवृत्तिः / प्रथमे तु सर्वथा न भवति / चतुर्थे प्रवृत्तिनिष्प्रतिपक्षव। तत्र गोदृष्टान्तविषयं भङ्गचतुष्टयं व्याख्यानयति अप्पण्या य गोणी, नेव य दोद्धा समुजओ दोद्धं / खीरस्स कुओ पसवो, जइ वि य सा खीरदा घेणू / / बीए वि नत्थि खीरं,थोवं च हविज्ज एव तइए वि। अत्थि चतुत्थे खीरं, एसुवमा आयरियसीसे // गौरप्रस्नुता नैव च दोग्धा वा दोग्धुं समुद्यतः, ततो यद्यपि सा क्षीरदा धेनुस्तथाऽप्यस्मिन् प्रथमभङ्गे कुतः क्षीरस्य प्रसवः ? नैव कुतश्चित्। द्वितीयेऽपि भङ्गे दोहकोऽनियुक्ती गौनियुक्तेत्येवं रूपे नाऽस्ति क्षीरम्, दोहकस्याऽनियुक्तत्वात्, अथवा गौः प्रस्नुतेति स्तनेषु गलत्सु स्तोकं क्षीरं भवेत्। एवं तृतीयेऽपि भङ्गे दोहको नियुक्तो गौरनियुक्तेत्येवं लक्षणे नाऽस्ति क्षीरप्रसवः,स्तोकं वा स्याद्दोहकगुणेन। चतुर्थे पुनर्भड्ने गौरपि प्रस्नुता दोहकोऽपि नियुक्त इत्यस्ति क्षीर प्रसवः / एषा उपमा भङ्गचतुष्टयात्मिका आचार्य-शिष्ययोरप्यनुयोगस्य प्रसवे वेदितव्या। तथाहि-आचार्यो-ऽप्यनियुक्तः, शिष्या अपि अनियुक्ता इति प्रथमभङ्गे नाऽस्त्यनु-योगस्य प्रवृत्तिः / अनियुक्त आचार्यः शिष्या नियुक्ता इति द्वितीयेऽपि भने नाऽनुयोगः, आचार्यस्याऽनियुक्तत्वात्। अहवा अणिच्छमाणं, अवि किं चि उज्जोगिणो पवत्तंति। तइए सारिते वा, होज पवित्ती गुणिते वा / / अथवा अनियुक्तमाचार्यमनिच्छन्तमपि उद्योगिनः शिष्याः किञ्चित्प्रवृत्तिपृच्छादिभिरनुयोगकर्तुप्रवर्तयन्ति, ततो भवति द्वितीयेऽपि भङ्गेऽनुयोगस्य प्रवृत्तिः। तृतीये- आचार्यो नियुक्तः, शिष्या अनियुक्ता इत्येवंरूपे नाऽस्त्यनुयोगस्य संभवः, अथवा पुनः पुनः सारयत्याचार्ये, अथवा श्रोतुमनिच्छन्तमपि शैलसमानं किञ्चित् श्रोतारं पुरतो विन्यस्यमानस्य त्वनुयोग इति गुणयति गुणननिमित्तमनुयोगं कुर्वति भवेदनुयोगः। ____ अत्र दृष्टान्तः कालिकाऽऽचार्यः, तमेवाऽऽहसागारियमप्पाहण-सुवन्नसुयसिस्सखंतलक्खेण। कहणा सिस्सागमणं, धूलीपुंजोवमाणं च // 1 // उज्जयणीए नयरीए अज्जकालगा नाम आयरिया सुत्तत्थोक्वेया बहुपरिवारा विहरंति, तेसिं अज्जकालगाणं सीसस्स सीसो सत्तत्थोववे ओ सागरो नाम सुवनभूमीए विहरइ, ताहे अज्जकालया चिंतेति-एए मम सीसा अणुओगंन सुणंति, तओ किमेएसिंमज्झे चिट्ठामि। तत्थजामि। जत्थ अणुओगंपवत्तेमि। अविय पए वि सिस्सा पच्छा लजिआ सोचिहिंति, एवं चिंतिऊण सेज्जा-यरमापुच्छंति-कहं अन्नत्थ जामि, तओ मे सिस्सा सुणेहिंति, तुमं पुणमा तेसिं कहेजा, जइ पुण गाढतरं निब्बधं करिजा, तो खरंटेउं साहेजा, जहा सुवनभूमीए सागराणं सगासं गया, एवं अप्पाहित्ता (संदिश्य) रत्तिं चेव पसुत्ताणं गया सुवण्णभूमि, तत्थ गंतुं खंतलक्खेण पविट्ठा सागराणं गच्छं, तओ सागरायरिया खंत त्ति काउं तं नाऽऽढाइआ अन्भुट्ठाईणि, तओ अत्थ पोरिसी-वेलाए सागरायरिएणं भणिया-खंता तुब्भं एयं गमइ? आयरिया भणंति- आमं, तो खाई सुणेहत्ति एकहिया गव्वायंता य कहिंति / इयरे वि सीसाए पभाए संते संभंता आयरियं अपस्संता सव्वत्थ मग्गिओ, सिजायरं पुच्छंति, न कहेइ, भणइय तुम्भं अप्पणो आयरिओ न कहेइ, मम कहं कहेइ? तओ आउरीभूएहिं यणीए नयरीए अञ्जकालाविहरइ, ताह