________________ अणुओग 348 - अभिधानराजेन्द्रः - भाग 1 अणुओग तस्याऽनुज्ञा पुनरियम्, यदुत कर्तव्यमिदं व्याख्यानं भवता प्राप्तिं करोति तेषु / कुतः? इत्याह- मिथ्याऽभिमानादहमप्याचार्य एव, विधिना, न यथाकथञ्चित्, सदाऽप्रमत्तेन, सर्वत्र समवसरणादिति कथं मच्छिष्या अन्यसमीपे शृण्वन्तीत्येवंरूपादिति गाथार्थः / / 41 / गाथार्थः // 34 // तो ते वि तहाभूआ, कालेण वि होंति नियमओ चेव। कालोचिअतयभावे, वयणं निव्विसयमेवमेयं ति। सीसाण वि गुणहाणी, इअ संताणेण विन्नेआ / / 42|| दुग्गयसुअम्मि जहिमं, दिज्जइ इमाइँ रयणाई // 35 / / ततस्तेऽपि शिष्यास्तथाभूता मूर्खा एव कालेन बहुनाऽपि भवन्ति कालोचिततदभावे अनुयोगाऽभावे, वचनं निर्विषयमेवैतदिति / नियमत एव, विशिष्टसंपर्काऽभावाच्छिष्याणामप्यगीतार्थशिष्यसत्त्वानां तदनुज्ञावचनदृष्टान्तमाह- दुर्गतसुते दरिद्रपुत्रे यथेदं वचनम् 'यदुत गुणहानिरियम, एवं सन्तानेन प्रवाहेण विज्ञेयेति गाथार्थः / / 42 / / दद्यास्त्वमेतानि रत्नानि' रत्नाऽभावात् निर्विषयं, तथेदमप्यनुयोगाऽ- नाणाईणमभावे, होइ विसिट्ठाण ऽणत्थगं सव्वं / भावादिति गाथार्थः // 35 // सिरतुंडमुंडणाइ वि, विवजयाओ जहऽन्नेसि // 43 // असत्प्रवृत्तिनिमित्ताऽपोहायाऽऽह ज्ञानादीनामभाव गते भवति विशिष्टानाम्। किमित्याह- अनर्थकं सर्व किं पिअ अहिअंपि इम, आलंबण नो गुणेहिँ गुरुआणं / निरवशेषम् / शिरस्तुण्डमुण्डनाद्यपि, आदिशब्दाद् भिक्षाऽटनादिएत्थं कुसाइतुल्लं, अइप्पसंगामुसावाओ // 36|| परिग्रहः / कथमनर्थकमित्याह- विपर्ययात् कारणाद, यथाऽन्येषां किमपि यावत्तावदधीतमित्येतदालम्बनं न तत्त्वतो भवति गुणैर्गुरूणाम् / वराकादीनामिति गाथार्थः // 43 // अत्र व्यतिकरे कुशादितुल्यमनालम्बनमित्यर्थः। कस्मात् ? ण य समइविगप्पेणं, जहा तहा कयमिणं फलं देइ। अतिप्रसङ्गात् / स्वल्पस्य श्रावकादिभिरपिअधीतत्वादतो मृषाकादो अवि आगमाणुवाया, रोगतिगिच्छाविहाणं व // 44|| गुरोस्तदनुज्ञानत इति गाथार्थः / / 36|| न च स्वमतिविकल्पेनाऽऽगमशून्येन यथा तथा कृतमिदं अणुओगी लोगाणं, किल संसयणासओ दर्द होइ। शिरस्तुण्डमुण्डनादि फलं ददाति स्वर्गापवर्गलक्षणम् / अपि तं अल्लिअंति तो ते, पायं कुसलाहिगमहेओ॥३७॥ चागमानुपातादागमानुसारेण कृतं ददाति / किमिवेत्याह अनुयोगी आचार्यः लोकानां किल संशयनाशको दृढ - रोगचिकित्साविधानवत्, तदेक प्रमाणत्वात् परलोक स्येति मत्यर्थं भवति / तम्, 'अल्लियंति' उपयान्ति ततस्ते लोकाः गाथार्थः // 44 // प्रायः / किमर्थमित्याह- कुशलाधिगमहेतोः धर्मपरिज्ञानायेति इय दव्वलिंगमित्तं, पायमगीआउ जं अणत्थफलं। गाथार्थः // 37 // ततः किमित्याह जायइ ता विन्नेओ, तित्थच्छेओ य भावेणं॥४५|| सो थोवो अ वराओ, गंभीरपयत्थमणिइमग्गम्मि। (इय) एवं द्रव्यलिङ्ग मात्रं भिक्षाटनादिफलं प्रायोऽगीतार्थाद एगतेणाऽकुसलो, किं तेसिं कहेइ सुहुमपयं? ||3|| गुरोः सकाशाद् यद्यस्मादनर्थफलं विपाके जायते, तत्-तस्माद् स स्तोको वराकश्वाऽल्पश्रुत इत्यर्थः / गम्भीरपदार्थभणितिमार्गे विज्ञेयस्तीर्थोच्छेद एव, भावेन परमार्थेन, मोक्षलक्षणतीर्थबन्धमोक्षतत्त्ववचनलक्षणे एकान्तेनाऽकुशलोऽनभिज्ञः किं तेभ्यः फलाऽभावादिति गाथार्थः / / 4 / / कथयति लोकेभ्यः तस्य सूक्ष्मपदं बन्धादिगोचरमिति गाथार्थः / / 3 / / कालोचिअसुत्तत्थे, तम्हा सुविणिचियस्स अणुओगो। ततश्च निअमाऽणुजाणिअव्वो, न सवणओ चेव जह मणि // 46 / / जं किं चि मासगं तं, दठूण बुहाण होइ अवण्ण त्ति। कालोचितसूत्राऽर्थे अस्मिन् विषये तस्मात् सुविनिश्चितस्य पवयणधरो उ तम्मी,इअपवयणखिसणाणेआ॥३६॥ ज्ञाततत्त्वस्याऽनुयोग उक्तलक्षणः नियमादेकान्तेनाऽनुज्ञातव्यः, गुरुणा, यत्किञ्चिद् भाषकं तमसंबद्धप्रलापिनमित्यर्थः, दृष्ट्वा बुधानां विदुषां न श्रवणत एव श्रवणमात्रेणैव / कथमित्याहयतो भणितं संमत्यां भवत्यवज्ञेति। कथं क्वेत्यत्राऽऽह- प्रवचनधरोऽयमिति कृत्वा तस्मिन् सिद्धसेनाऽऽचार्येणेति गाथार्थः॥४६॥ किमित्याहप्रवचने य एवं, प्रवचनखिं सना अवज्ञा ज्ञातव्या-अहो ! जह जह बहुस्सुओ संमओ असीसगणसंपरिवुडो / असारोऽयमतश्चेदयमेतदभिज्ञः सन्नेवमाहेति गाथार्थः। अविणिबिओ असमये, तह तह सिद्धंतपडणीओ।।४७१० सीसाण कुणइ कह सो, तहाविहो हंदि ! नाणमाईणं। यथा यथा बहुश्रुतः श्रवणमात्रेण संमतश्च तथाविधलोकस्य, अहिआहिअसंपत्तिं, संसारुच्छेअणं परमं / / 40|| शिष्यगणसंपरिवृतश्च बहुमूढपरिवारश्च, अमूढानां तथा-विधापरिग्रहणात्, शिष्याणामिति, शिष्येषु करोति / कथमसौ ? तथाविधोऽज्ञः सन् अविनिश्चितश्चाज्ञाततत्त्वश्च समये सिद्धान्ते, तथा तथाऽसौ वस्तुस्थित्या हंदीत्युपदर्शने, ज्ञानादीनां गुणानां ज्ञानादिगुणानामधिकाऽधिकसंप्राप्ति सिद्धान्तप्रत्यनीकः सिद्धान्त-विनाशकः, तल्लाघवाऽऽपादनादिति वृद्धिमित्यर्थः / किं भूतामित्याहसंसारोच्छेदिनी संप्राप्ति, परमां गाथार्थः // 47 // प्रधानामिति गाथार्थः // 40 // एतदेव भावयतितथा सव्वण्णूहिं पणियं, सो उत्तममइसएण गंभीरं / अप्पत्तणओ पायं, हेआइविवेगविरहिओ वा वि। तुच्छकहणाइ हिट्ठा, सेसाण वि कुणइ सिद्धतं ||4|| नहु अन्नओ वि सो तं, कुणइ अमिच्छाऽभिमाणाओ॥४१॥ सर्वज्ञैः प्रणीतं सोऽविनिश्चितः, उत्तम प्रधानमतिशयेन गम्भीर अल्पत्वात् तुच्छत्वात् कारणात् प्रायो बाहुल्येन, न हि तुच्छोऽसतीं भावाऽर्थसारं, तुच्छकथनयाऽपरिणतदेशनयाऽधः शेषाणामपि गुणसंपदमारोपयति / तथा- हेयाऽऽदिविवेकविरहितो वाऽपि / सिद्धान्तानां करोति, तथाविधलोकं प्रति सिद्धान्तमिति हेयोपादेयपरिज्ञानाऽभावत इत्यर्थः / न ह्यन्यतोऽपि बहुश्रुतादसावज्ञस्तां गाथार्थः / / 48||