SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ मुभिमपोगलाखनु वा कुछ अणुओग 346 - अभिधानराजेन्द्रः - भाग 1 अणुओग न य अक्कमेण सक्का, धाउम्मि वि इच्छियं काउं॥ जह अरणीनिम्मविओ,थोवो विउलिंधणं नवा दहिउं। एवमेव रागद्वेषौ विना अधातुं त्यक्त्वा धातूनामादानं करोति / सकइ सो पञ्जलिओ, सव्वस्स वि पच्चलो पच्छा। न च धातावप्यक्र मेणेप्सितं कर्तुं शक्यम्, किन्तु क्रमेण / यथा अरणिनिर्मापितः स्तोको वहिर्विपुलमिन्धनं न दग्धं एवमिहाप्ययोग्यानपि क्रमेण ग्राहयतो न द्वेषः। शक्नोति, सएव पश्चात्प्रज्वलितःसर्वस्यापीन्धनजातस्यदहने प्रत्यल: अधुना व्याधिदृष्टान्तमाह समर्थः। सुहसज्झो जत्तेणं,जन्नासज्झो असज्झवाही उ। एवं खु थूलबुद्धी, निउणं अत्थं अपञ्चलो घेत्तुं / जह रोगे पारिच्छा, सिस्ससमावाण वि तहेव // सो चेव जणियबुद्धी, सव्वस्स वि पञ्चलो पच्छा / / यथा रोगे वैद्येन परीक्षा क्रियते, यथा- एष सुखसाध्यः, एष यत्नेन एवमग्निदृष्टान्तेन प्रथमतः शिष्यः स्थूलबुद्धिः सन् निपुणमर्थ साध्यः, एष वाऽसाध्यव्याधिर्यत्नेनाऽप्यसाध्यः। परीक्षाऽनन्तरं च ग्रहीतुमप्रत्यलः, पश्चात् स एव शास्त्रान्तरैर्जनितबुद्धिरुत्पादितरागद्वेषौ विना तदनुरूपा प्रवृत्तिः / एवं शिष्यस्वभावानामपि तथैव बुद्धिः सर्वस्याऽपि शास्त्रस्य ग्रहणे प्रत्यलो भवति। रागद्वेषाऽभावेन परीक्षा क्रियते, तदनुरूपा च प्रवृत्तिः। बालदृष्टान्तमाहअधुना बीजदृष्टान्तमाह देहे अभिवड्ढते, बालस्स उ पीहगस्स अमिवुड्डी। बीयमबीयं नाउं,मोत्तुमबीए उ करिसओ सालिं। अइबहुएण विणस्सइ, एमेव, हुणुट्ठियगिलाणे // ववइ विरोहणजोग्गो, न यावि से पक्खवाओ उ॥ बालस्य देहे अभिवर्द्धमाने तदनुसारेण दातव्यस्य पीथकयथा कर्षको बीजमबीजं च ज्ञात्वा अबीजानि मुक्त्वा शालिं स्याऽऽहारस्याऽपि वृद्धिर्भवति / देहवृद्ध्यनुसारतः पीथकमपि क्रमशो शालिबीजानि वपति, न च तस्मिन् विरोहणयोग्ये बीजे, (से) तस्य / वर्द्धमानं दीयत इति भावः। यदि पुनरतिबहु दीयते, तदा स विनश्यति। कर्षकस्य पक्षपातो रागः। एवमत्रापि भावनीयम्। ग्लानदृष्टान्तमाह- एवमेव बालगतेन प्रकारेण अधुनोत्थितेऽपि ग्लाने संप्रति कांकडुकदृष्टान्तमाह वक्तव्यम्, यथा- ग्लानोऽप्यधुनोत्थितः क्रमेणाऽभिवर्द्धमानमाहारं को कंकडुए दोसो, जं अग्गी तं न पाययइ दित्तो। गृह्णाति, एकवारमतिप्रभूतग्रहणे विनाशप्रसङ्गात् / एवं शिष्योऽपि क्रमेण को वा इयरे रागो, एमेव य अत्थ माविजा / / योग्यताऽनुरूपं शास्त्रमादत्ते, प्रथमत एवाऽतिनिपुणार्थशास्त्रग्रहणे बुद्धिमङ्ग-प्रसक्तेः / सिंहादिदृष्टान्तानाहको द्वेषोऽग्नेः कांकडुके ('कोरडू' इति ख्याते) यदग्निर्दीप्तोऽपितं न खीरमिउपोम्गलेहि, सीहो पुट्ठो नखाइ अट्ठी वि। पचति, को वा इतरस्मिन् रागो यत्पाचयति ? नैव कश्चित् / एवमत्रापि रुक्खो दुपत्तओ खलु, वंसकरिल्लो य नहछिलो॥ भावनीयम् / अधुना लक्षणदृष्टान्तमाह तं चेव विवढंता, हुंति अछेजा कुहाडमाईहिं / जे उ अलक्खणजुत्ता, कुमारगा ते निसिहिउं इयरे। तह कोमलामिबुद्धी, भज्जइ गहणेसु अत्थेसु॥ रज्जरिहे अणुमन्नइ, सामुद्दो नेव विसमो उ॥ सिंहः प्रथमतः क्षीरमृदुपुद्गलैः स्वमात्रा पोष्यते, ततः पुष्टः सन् यथा सामुद्रलक्षणपरिज्ञाता राज्ञो व्यपगते, तस्य ये कु मारा अस्थीन्यपि स खादति। तथा वृक्षो द्विपर्णो, वंशकरीलम्, एतौ द्वावपि अलक्षणयुक्तास्तान् निषिध्य इतरान् लक्षणोपेतान् राज्या प्रथमतो नखच्छे द्यौ, ततः पश्चादभिवर्द्धमानौ यतस्ततः ऽहनिनुमन्यते / नचस तयाऽनुमन्यमानो विषमो रागद्वेषवान्। एवमत्राऽपि कुठारादिभिरच्छेद्यौ भवतः ! प्रथमतः कोमला बुद्धिर्भवति, ततः सा द्रष्टव्यम्। स्वप्नदृष्टान्तमाह गहने ध्वर्थे षु भज्यते भङ्ग मुपयाति, क्र मेण तु शास्त्रान्तरजे जह कहेइ सुमिणं, तस्स तह फलं कहेइ तन्नाणी। दर्शनतोऽभिवर्द्धमाना कठोरात्कठोरतरोपजायते इति न क्वचिरत्तो वा दुट्ठो वा, न यावि वत्तव्वयमुवेइ॥ दपि भङ्गमुपयाति! एतदेवोपदिशन्नाहयो यथा स्वप्नं कथयति, तस्य तथा तज्ज्ञानी स्वप्नफलं निउणे निउणं अत्थं, थूलत्थं थुलबुद्धिणो कहए। कथयति, न च स तथाकथयन् क्त इति वा द्विष्ट इतिया वक्तव्यतामुपैति / बुद्धीविवडणकरं, होहिए कालेण सो निउणो। एवमत्राऽपि एकान्तेनाऽयोग्या ये शिष्याः, तेषां परिहारे रागद्वेषाऽभावे निपुणे निपुणमर्थ कथयेत्, कथंभूतमित्याह-बुद्धिविवर्द्धन-करम्। एवं दृष्टान्ता अभिहिताः। सति स कालेन निपुणो भवति। अन्यथा बुद्धिभङ्ग-प्रसङ्गतो न स्यात्। संप्रति कालान्तरयोग्यानपरिणतान् क्रमेण परिणामयतो सांप्रतमादिशब्दसूचितान हस्त्यादीन् दृष्टान्तानाह__ रागद्वेषाऽभावे दृष्टान्तमाह सिद्धत्थए वि गिण्हए, हत्थी थूलगहणे सुनिम्माओ। अग्गी बाल गिलाणे, सीहे रुक्खे करीलमाईया। सरवेहपत्तच्छिज्ज-प्पवघडपडचित्त तह धमए।। अपरिणए जह एए, सप्पडिवक्खा उदाहरणा।। हस्तीस्थूलग्रहणे सुनिर्मातः सन्पश्चात् सिद्धार्थकानपि गृह्णाति। तथाहिअपरिणते जातकालान्तरयोग्ये, एतानिसप्रतिपक्षाणि, पूर्वमयोग्यतायां नवको हस्ती शिष्यमाणः प्रथमं काष्ठानि ग्राह्यते, तदनन्तरं क्षुल्लकान् पश्चाद् योग्यतायामित्यर्थः / उदाहरणानि, तद्यथा- अनिर्बालो ग्लानः। पाषाणान्, ततो गोलीकाः, ततो बदराणि, तदनन्तरं सिद्धार्थकानपि / सिंहो वृकः / करीलं वंशकरीलम् / आदिशब्दाद् वक्ष्यमाणहस्त्या- यदिपुनः प्रथमत एव सिद्धार्थकान्ग्राह्यते, ततो न शक्नोतिग्रहीतुमिति। दिदृष्टान्तपरिग्रहः। एवं स्वरवेधपत्रछेद्यप्लवकघटकारकपट-कारकचित्रकारकधमकाश्च तत्र प्रथममग्निदृष्टान्तमाह दृष्टान्ता भावनीयाः / ते चैवम्- प्रथमं धानुष्कः स्थूलं द्रव्यं
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy