________________ अणिसिट्र ३३८-अभिधानराजेन्द्रः- भाग 1 अणिस्सिओवहाण ददातीति रुष्टः सन्कदाचिद् मिण्ठस्वाधिकाराभ्रंशयति, ततो मिण्ठस्य वृत्तिच्छेदः साधुनिमित्त इति साधोरान्तरायिकंकल्पते / तथा (अदिन्नं ति) अदत्तादानदोषः, राज्ञाऽननुज्ञातत्वात्। तथा डुम्बस्य मिण्ठेन स्वयं दीयमानेऽभीक्ष्णं प्रतिदिवसं यदि साधुस्तं पिण्डं गजस्य पश्यतो गृह्णाति, | तदा मदीयकवलमध्यादनेन मुण्डेन पिण्डो गृह्यते, इत्येवं कदाचित् रुष्टः सन् यथायोग मार्गे परिभ्रमन् उपाश्रये साधुं दृष्ट्वा तं सुण्डं प्रसार्य स्फोट्येत्, साधुंच कथमपि प्राप्य मारयेत्, तस्मात्, न गजस्य पश्यतो मिण्ठस्यापि सत्कं गृह्णीयात्, तदेवमुक्तमनिसृष्टद्वारम् / पिं०। प्रव०| आचा०ा जीता पं० व०। 'अणिसिटे चउलहुँ। पं० चू०। बृक्षण सूत्रा (अनिसृष्टं रजोहरणादि शब्देष्वेव दृश्यम्) "अणिसिटुंण कप्पति अणुण्णायं"। नि० चू०१४ उ० शय्यातरेणाऽननुज्ञातप्रवेशे, निसृष्टो नाम यस्य शय्यातरेण प्रवेशोऽनुज्ञातः, तदितरोऽनिसृष्टः / 702 उ०। अणिसिद्ध-त्रि०(अनिषिद्ध) अनुमते, कल्पा सावद्याऽनुष्ठाना-निवृत्ते, पञ्चा० 12 विव० अणिसीह-न०(अनिशीथ) प्रकाशपाठात् प्रकाशोपदेशाद् वा निशीथमिति श्रुतभेदे, आ० म० सांप्रतमनिशीथनिशीथयोरेव स्वरूपप्रतिपादनार्थमाहभूआपरिणयविगयं, सद्दकरणं तहेवमनिसीहं। पच्छन्नं तु निसीहं, निसीहनामं जयज्झयणं / भूतमुत्पन्नम्, अपरिणतं नित्यं, विगतं विनष्ट, भूताऽपरिणत-विगतम्, समाहारत्वादेकवचनम्। किमुक्तं भवति ? 'उप्पण्णेइ वा, विगमेइ वा, धुवेइ वा' इत्यादि। किं विशिष्टम् ? शब्दकरणं शब्दः क्रियते यस्मिन्, तत् शब्दकरणम्। उक्तंच-"उत्तीउसद्दकरणं, पगासपाट वसरविसेसो वा" स निशीथो भवति / इयमत्र भावना- यदुत्पादाद्यर्थप्रतिपादकः, तथा महताऽपि शब्देन प्रतिपाद्य, तत् प्रकाशपाठत् प्रकाशोपदेशाद्वा निशीथ इति। आ०म० द्वि०। अणिस्सकड-न०(अनिश्राकृत)सर्वगच्छसाधारणे चैत्ये, णिस्सकडं जं गच्छं, संति अ तदिअरं अणिस्सकडं / सिद्धाययणं च इंम, चेइयपणगं विणिद्दिढ // 1 // ध०२ अधि०। ये रजोहरणा-दिवेषधारिणो मत्पितृतुल्यास्तेभ्यो दास्यामीति संकल्पं विनैवा-ऽवढौकनाय, बलिनिष्पादने, स्वपित्रादिभक्तिमात्रकृते भक्ते च। पिं० अणिस्सिओवस्सिय-पुं०(अनिश्रितोपाश्रित) निश्रितंरागः, उपाश्रितं द्वेषः। अथवा-निश्रितमाहारादिलिप्सा, उपाश्रितं शिष्य-कुलाद्यपेक्षा, तद्वर्जितो यः सोऽनिश्रितोपाश्रितः / रागद्वेष-वर्जनेन, आहारशिष्यकुलाद्यपेक्षाराहित्येन च मध्यस्थभावंगते, ''साहम्मियाणं अहिगरणंसि उप्पण्णंसि तत्थ अणिस्सिओवस्सिओ अ पक्खगाही"। स्था०८ ठान अणिस्सिओवस्सियं, सम्मेववहरमाणे समणे णिगंथे, आणाए आराहए भवइ। अनिश्रितैः सर्वाशंसारहितैरुपाश्रितोऽङ्गीकृतोऽनिश्रितोपा-श्रितस्तम् / अथवा- निश्रितश्च शिष्यत्वादिप्रतिपन्नः, उपाश्रितश्च स एव वैयावृत्त्यकरत्वादिना प्रत्यासन्नतरस्तौ / अथवा- निश्रितं रागः, उपाश्रितश्च द्वेषस्तम् / अथवा-निश्रितञ्चाऽऽहारादिलिप्सा, उपाश्रितं च मियामीनमा कलाटोमा ते नको यत्र तनोति क्रिया-विशेषणम्। ) सर्वथा पक्षपातरहितत्वेन यथा- वदित्यर्थः / इह पूज्यव्याख्या - ‘रागा यहोइ निस्सा, उवस्सिओदोससंजुत्तो। अहव ण आहाराई,दाही मज्झं तु एस निस्साओ / / 1 / / सो सो पडिच्छए वा, होइ उवस्साकुलादी य त्ति / " भ०८ श०८ उ० अणिस्सिओवहाण-न०(अनिश्रितोपधान) न निश्रितमनिश्रितं द्रव्योपधानम्- उपधानकमेव, भावोपधानं तपः। आव० 4 अ० आ० चू०। शुभयोगसङ्ग्रहाय परसाहाय्याऽनपेक्षे तपसि, स० 32 समला ऐहिकफलाऽनपेक्षतपःकारितायाम्, एष चतुर्थो योगसङ्ग्रहः / इह परत्र चकेन कृतः? इत्यत्रोदाहरणम्पाइलिपुत्त महागिरि, अज्जसुहत्थी असेट्टिवसुभूई। चइ दिसि उजेणीए, जिणपडिमा एलकच्छंच" ||1|| शिष्यौ द्वौ स्थूलभद्रस्य, महागिरिसुहस्तिनौ / महागिरिमहासत्त्वो, गणं दत्त्वा सुहस्तिनः / / 1 / / जिनकल्पे व्यवच्छिन्ने-ऽप्यभ्यासे तस्य वर्तते। विहारेणाऽन्यदाऽगाता, पाटलीपुत्रपत्तनम् // 2 // तत्र श्रेष्ठी वसुभूतिः, सुहस्तिप्रतिबोधितः। श्रावकोऽभूदथावादीद, बोध्यन्तां स्वजना मम / / 3 / / ततः सुहस्ती तद्गेहे, गत्या धर्ममुपादिशत्। महागिरिस्तदा तत्राऽऽयासीभिक्षाकृतेऽथ तान् // 4 // दृष्ट्वोत्तस्थौ सुहस्ती द्राग, वसुभूतिरथाऽब्रवीत्। गुरवो वोऽप्यमी तेऽथ, चक्रुस्तद्गुणसंस्तवम् / / 5 / / एवमावेद्य तेषां ते,प्रदायाऽणुव्रतान्यगुः। वसुभूतिर्द्धितीयेऽह्नि, स्वजनानूचिवानिति / / 6 / / तदोज्झका भवेताऽग्रे, दृष्ट्वाऽऽयान्तं महागिरिम् / दृष्ट्वा तमुज्झनारम्भ, महागिरिरथागतः // 7 // तदशुद्धमिति ज्ञात्वा, वलित्वोचे सुहस्तिनम्। अभ्युत्थानगुणाख्यान-रशुद्धिर्विदधे त्वया // 8 // अथद्वावपि वैदेशी, सगच्छौजग्मतुर्गुरुम्। तत्राजितप्रतिनिधि, वन्दित्वा श्रीमहागिरिः // 6 // गजाग्रपदवन्दारु-रेलकच्छपुरे ययौ। तद्दशार्णपुर पूर्वमासीत् त्वस्मिन्नुपासिका।।१०।। चक्रे वैकालिकं नित्यं, प्रत्याख्याति स्म चाऽथ सा। उपाहसत्पतिस्तस्याः , सायं भुक्तपरोऽपि किम् ? ||11|| निश्यद्यात् सोऽपि भुक्त्वाऽऽह, प्रत्याख्याम्यहमप्यतः। भक्ष्यसि त्वं तयेत्यूचे,न भक्ष्यामीति सोऽवदत्॥१२॥ देवताऽचिन्तयच्छ्राद्धा-मसावुपहसत्यदः / निशीथे स्वसृरूपेणाऽऽ-भ्यागादादाय लाभनम् / / 13 / / खादन्निषिद्धः पत्न्योचे, किमेतै लजालकैः ? / देवता तं प्रहृत्याऽथ, दृग्गोलौ च व्यपातयत् // 14 // मा भून्ममाऽयशः श्राद्धाः, कायोत्सर्गेऽथ सा स्थिता / देवता स्माह तां श्राद्धाऽप्युवाचैवं ममाऽयशः / / 15 / / साऽथानीयादधौ सद्यो, मारितैडस्य चक्षुषी। एडकाक्षस्ततः ख्यातः, स श्राद्धः प्रत्ययादभूत् // 16|| लोकः समेति तं द्रष्टु-मेडकाक्षं कुतूहलात्। एडकाक्षं पुरमपि, तन्नाम्ना तदभूत् ततः।।१७।। मायानोनिः शैलस्यैवमत पुनः) गर्व दशार्णभद्रस्य हर्तु शक्रः समागतः॥१८॥