________________ अणिसिट्ठ 337- अभिधानराजेन्द्रः - भाग 1 अणिसिट्ट स प्राह- भगवन् ! न ममैकाकिनोऽधीना एते मोदकाः, किन्तु / स्वामिनो हस्तिनश्च। अन्येषामप्येकत्रिंशजनानां, ततः कथमह प्रयच्छामि? एवमुक्ते साधुराह तत्र प्रथमतः स्वाम्यनिर्दिष्टं चुल्लकमाहते (कहिं ति) कुत्र गताः ? स प्राह- नद्यां स्नातुमिति / तत एवमुक्ते छिन्नमछिन्नो दुविहो, होइ अछिन्नो निसिट्ठ अणिसिट्ठो। भूयोऽपि साधुस्तं प्रत्याह- परसत्केन मोदकसमूहेन त्वं पुण्यं कर्तुं न छिन्नम्मि चुल्लगम्मि य, कप्पइ घेत्तुं निसिझुम्मि॥ शक्नोषि ? यदेवं याचितोऽपि न ददासि / महानुभावमूढस्त्वं यः इह द्विधा चुल्लकः / तद्यथा- छिन्नोऽछिन्नश्च / इयमत्र भावना- इह परसत्कानपि मोदकान् मह्यं दत्त्वा पुण्यं नोपार्जयसि / अपि च कोऽपि कौटुम्बिकः क्षेत्रगतहालिकानां कस्यापि पार्श्वे कृत्वा भोजनं द्वात्रिंशतमपि मोदकान् यदि में प्रयच्छसि, तथापितव भागेएक एव मोदको प्रस्थापयति / स यदा एकैकहालिकयोग्यं पृथक् पृथक् भाजने कृत्वा याचितः। एवमल्पव्ययं बहायं दानं यदि जानासि सम्यग् हृदयेन, तर्हि प्रस्थापयति, तदा स चुल्लकश्छिन्नः, यदातु सर्वेषामपि हालिकानां देहि मे सर्वानपि मोदकानिति। एवमुक्ते दत्तास्तेन सर्वेऽपि मोदकाः, भृतं योग्यमेकस्यामेव स्थाल्यां कृत्वा प्रेषयति, तदा सोऽछिन्नः / साधुभाजनम्, ततः संजातहर्षः साधुस्तस्मात् स्थानाद् विनिर्गन्तुं एवमन्यत्राप्युदापनिकादौ छिन्नाऽछिन्नत्वं चुल्लकस्य भावनीयम् / प्रवृत्तः / अत्राऽन्तरे च सर्वे समागच्छन्ति स्म माणिभद्रादयः। पृष्टश्च तैः अच्छिन्नोऽपि द्विधा। तद्यथा-निसृष्टोऽनिसृष्टश्च। तत्र निसृष्टः कौटुम्बिकेन साधुः-- भगवन् ! किमत्र त्वया लब्धम् ? ततः साधुना चिन्तितम्- यथा येषां च हालिकाना योग्यः, सचुल्लकस्तैश्च साधुभ्यो दानाय मुत्कलितः / एते मोदकस्वामिनस्ततो यदि मोदका लब्धा इति वक्ष्ये तर्हि भूयोऽपि इतरस्तु मुत्कलितोऽनिसृष्टः / तत्र यस्य निमित्तं छिन्नः, स एव चेत् ग्रहीष्यन्ति। तस्मात् न किमपि लब्धमिति ब्रवीमीति। तथैवोक्त-वान्। तस्याऽऽत्मीयस्य छिन्नस्य दाता, तर्हि तस्मिन् छिन्ने चुल्लके ततस्तैमाणिभद्रप्रमुखै राक्रान्तं साधुमवलोक्य संजात-शङ्करभाणि तत्स्वामिना दीयमाने साधूनां ग्रहीतुं कल्पते, दोषाऽभावात्, तत्तथा दर्शय निजभाजनं साधो! येन प्रेक्षामहे। साधुश्च न दर्शयति। ततो बलात् छिन्नेऽपि सर्वैरपि तत्स्वामिभिरनुज्ञाते तं ग्रहीतुं कल्पते, तत्राऽपि प्रलोकितम्। दृष्टा मोदकाः / ततः कोपारुणलोचनैः साधिक्षेप रक्षकपुरुषः दोषाऽभावात्। एनमेवाऽर्थं सविशेषितमाहपृष्टः- यथा किं भोः त्वयाऽस्मै सर्वेऽपि मोदका दत्ताः ? स भयेन छिन्नो दिट्ठमदिट्ठो,याय निसिट्ठोइछिन्नो य। कम्पमानोऽवदत्-न मया दत्ताः। एवं चोक्ते माणिभद्रादिभिः साधुरूचे सो कप्पइ इयरो उण, अदिदिट्ठो अणुनाओ। चौरस्त्वं पापः साधुवेष-विडम्बक! सहोढ इति इदानीं प्राप्तोऽसि, कुतस्ते मोक्ष इति गृहीतो वस्त्राऽञ्चले कर्षितो बाहुना। ततः पश्चात् कुट्टित इति - यश्चुल्लको यस्य निमित्तं छिन्नः, स तेन दीयमानो मूलस्वामिना गृहीत्वा सकलमपि पात्ररजोहरणादिकमुपकरणं गृहस्थी-कृतः, तत कुटुम्बिकेनाऽदृष्टो दृष्टो वा कल्पते। तथा यश्चाऽछिन्नः, योऽपि च यस्य उड्डाह इति। नीतो राजकुलम्, कथितो धर्माधि-करणिकानाम् / पृष्टश्च निमित्तं छिन्नः, स स्वस्वामिभिरनुज्ञातोऽन्येन दीयमानः तैः / साधुश्च न किमपि लज्जया वक्तुं शक्तवान् ? ततः परिभावितम् स्वस्वामिभिरदृष्टो दृष्टो वा कल्पते (इयरो उ णत्ति) इतर एतद्नूनमेष चौर इति, परं साधुवेषधारीति कृत्वा प्राणैर्मुक्तो | व्यतिरिक्तः, तुःपुनरर्थे। छिन्नोऽछिन्नो वा स्वस्वामिभिरननुज्ञातो-ऽदृष्टो निर्विषयश्चाऽऽज्ञापितः / एवमप्रभावनायके दातरि एतेऽनन्तरोक्ता दृष्टो वा न कल्पते, प्रागुक्तग्रहणादिदोषसंभवात् / अयं च विधिः ग्रहणकर्षणादयो दोषा भवन्ति। (पहुम्मिति) तृतीयार्थे सप्तमी। यथा - साधारणाऽऽदिसृष्टऽपि वेदितव्यः। 'तिसु अलंकिया-पुहवी' इत्यत्र / ततोऽयमर्थः - तस्मात् प्रभुणा तथा चैतदेव गाथाऽर्द्धन प्रतिपादयतिनायकेन दत्ते सति साधुना ग्रहणं भक्तादेः कर्तव्यम्, तत्राऽप्याच्छेद्यादिकं अणुसिट्ठमणुनायं, कप्पइ घेत्तुं तहेव अहिडे / सम्यकपरिहर्तव्यमिति। उक्तं सोदाहरणं मोदकद्वारम्। अधुना शेषाण्यपि गजयस्स य अनिसिहूं, न कप्पई कप्पइ अदिटुं / द्वाराण्यतिदेशेन व्याख्यानयति अनिसृष्टं पूर्व स्वस्वामिभिः सर्वैरननुज्ञातमपि यदि पश्चादनुज्ञातं भवति, एमेव य जंतम्मि वि, संखडिं खीरआवणाईसु। तर्हि कल्पते तद्ग्रहीतुं, तेषामनुज्ञातं सर्वैः स्वामिभिरन्यत्र गतत्वादिना सामन्नं पडिकुटुं, कप्पइ घेत्तुं अणुन्नायं // कारणेनाऽदृष्टमपि ग्रहीतुं कल्पते, तदोषाऽभावात् / संप्रति एवमेव मोदकोदाहरणप्रकारेण यन्त्रेऽपि संखड्यामपि क्षीरेच आपणादिषु हस्तिनश्शुल्लकाऽनिसृष्ट गाथोत्तराऽद्धेन भावयति- (गजयस्स त्ति) च यत् सामान्य साधारणं, तत्स्वामिभिः सर्वैरप्य-निसृष्ट, तत् प्रतिक्रुष्टं | हास्तिनो भक्तं मिण्ठेनाऽनुज्ञातमपि राज्ञा गजेन वाऽनिसृष्टमज्ञातं न तीर्थकरगणधरैः, अनुज्ञातम्। पुनः सर्वैरपि स्वामिभिः कल्पते ग्रहीतुम्, कल्पते, वक्ष्यमाणादिदोषसंभवात्। तथा मिण्ठेन स्वलभ्यं भक्तं दीयमानं तत्र दोषाभावात्। संप्रति चुल्लकद्वारस्य प्रस्तावनां, चुल्लकस्य भेदं च गजेनाऽदृष्ट कल्पते, गजदृष्टग्रहणे तुवक्ष्यमाणोपाश्रयभङ्गादिदोषप्रसङ्गः। प्रतिपादयति अस्यैव विधेरन्यथाकरणे दोषानाहचुल्ल त्ति दारमहुणा, बहुवत्तव्वं तितं कयं पच्छा। निवपिंडो गजभत्तं, गहणाईयंतराइयमदिनं / वन्नेई गुरु सो पुण, सामिय हत्थाण विन्नेओ। डुंबस्स संतिए वि हु, अभिक्ख वसहीइ फेडणया।। अधुना चुल्लकद्वारं व्याख्येयम्। अथोच्यते मूलगाथायां द्वितीय स्थाने इह यद् गजस्य भक्तं, तत् राज्ञः पिण्डो, राज्ञो भक्तं , ततो निर्दिष्टमपि कस्माद् व्याख्यावेलायां पश्चात्कृतम् ? तत आह- राज्ञा अननुज्ञातस्य ग्रहणे ग्रहणादयो ग्रहणाऽऽकर्षणादयो दोषा बहुवक्तव्यमिदं द्वारम्, अतः व्याख्यावेलायां पश्चात्कृतम् / तत्र भवेयुः, तथा- अन्तरायिकम् अन्तरायनिमित्तं पापं साधोः गुरुस्तीर्थकरादिवर्णयति प्ररूपयति, यथा-सचुल्लको द्विधा / तद्यथा प्रसज्जते / राजा हि मदीयाऽऽज्ञामन्तरेणैव साधवे पिण्डं