________________ अणियत 336 - अभिधानराजेन्द्रः - भाग 1 अणिसिट्ट चेह च। देवाऽसुरमनुष्याणामृद्धयश्च सुखानि च। सूत्र०१ श्रु०८ अ०। इदं शरीरमनियतं सुरूपादेरपि कुरूपादिदर्शनाद् हरितिलकराजसुतविक्रमकुमारशरीरवत् / तं०1 "अणियओ वासो' अनियतो वासो नानादेशपरिभ्रमणम् / व्य०१ उ०।। अणियत(य)चारिण-पुं०(अनियतचारिन्) अनियतमप्रतिबद्धं परिग्रहयोगाचरितुं शीलमस्याऽसावनियतचारी। अप्रति-बद्धविहारिणि, सूत्र०१ श्रु०६अ। अणियत(य)प्प(ण)-पुं०(अनियताऽऽत्मन्)असंयते, अनिश्चितस्वरूपे च। अष्ट०८ अष्ट। अणियत(य)वट्टि-पुं०(अनियतवृत्ति)अनियतविहारे, उत्त०१अ01 अणियत(य)वास-पुं०(अनियतवास) मासकल्पादिनाऽ-निकेतवासे गृहे, उद्यानादौ वासे, दश०२ चूलिअणियओवासो णिप्पत्तियविहारो, अस्य गृहीतसूत्रार्थस्य शिष्यस्याऽनियतो वासः क्रियते / ग्रामनगरसन्निवेशादिष्वनियतवासेन। विशेषण देशदर्शनं कार्यते, ततः स आचार्यपदे स्थाप्यते। बृ० 1 उ०। अणियत(य)वित्ति-पुं०(अनियतवृत्ति)अनियतचारिणि अनियतविहारे, स्था०८ ठा०व्या अनियताऽनिश्चिता वृत्तिर्व्यवहरणं विहारो वा यस्य सोऽनियतवृत्तिः / 'गामे एगराई, नगरे पंचराइं" इत्यादिप्रकारेण / दशा०४ अ० अणियत्त-त्रि०(अनिवृत्त) अनिवृत्ते, उत्त०२ अ०॥ अणियत्तकाम-त्रि०(अनिवृत्तकाम)अनुपरतेच्छौ, उत्त० 14 अ०। अणियाहिवइ-पुं०(अनीकाधिपति) 6 त०। गजादिसैन्यप्रधाने ऐरावतादौ, स्था०३ ठा० 1 उ०। रा०(यस्य यावन्त्यनीकानि अनीकाधिपतयश्च, ते सर्वे 'अणिय' शब्दे उक्ताः) अणिरिक्ख-अव्य०(अनिरीक्ष्य) चक्षुषाऽज्ञात्वेत्यर्थे , श्रा०। अणिरुद्ध-त्रि०(अनिरुद्ध) क्वचिदप्यस्खलिते, सूत्र०१ श्रु०१२ अ०। कृष्णवासुदेवपुत्रस्य प्रद्युम्नस्य वैदामुत्पन्ने पुत्रे, सच अरिष्टनेमेरन्तिके प्रव्रज्य शत्रुञ्जये सिद्धः। अन्त०४ वर्ग। प्रश्न०। अणिरुद्धपण्ण-त्रि०(अनिरुद्धप्रज्ञ) अनिरुद्धा क्वचिदप्य-स्खलिता प्रज्ञा, प्रज्ञायतेऽनयेति प्रज्ञा ज्ञानं, येषां तीर्थकृतां तेऽनिरुद्धप्रज्ञाः / क्वचिदप्यस्खलितज्ञानेषु तीर्थकृत्सु, सूत्र०१ श्रु०१२अ०) अणिल-पुं०(अनिल) वायौ, प्रश्न०१आश्र०द्वा०। कर्मा दश आवा एकोनविंशे भारताऽतीतजिने, द्वाविंशजिनस्य प्रवर्तिन्यां च / स्त्री०। प्रव०६ द्वा०। ति अणिलामइ(ण)-त्रि०(अनिलाऽऽमयिन)वातरोगिणि, बृ०२ उ० / अणिल्लं-(देशी)प्रभाते, देवना०१ वर्ग। अणिल्लंछिय-त्रि०(अनिर्लाञ्छित) अवर्धितके अखण्डीकृते, भ० 8 श०५ उ०। अणिवारिय-त्रि०(अनिवारित) निषेधकरहिते, विपा०१ श्रु०२ अ०। अणिवारिया-स्त्री०(अनिवारिका) नाऽस्ति निवारको, मैयं कार्षीरित्येवं निषेधको यस्याः साऽनिवारिका / प्रतिषेधक-रहितायाम्, ज्ञा०१श्रु०१६ अ० अणिव्वत-त्रि०(अनिवृत) न०ता कदाचिदनुपशान्ते, "अणिव्वते घातमुवेति बाले"। सूत्र० 1 श्रु० 4 अ०२ उ०। अपरिणते, दश० 1 अ०। अणिव्वाणमादि-त्रि०(अनिर्वाणादि) अनिवृत्त्यर्थहान्याऽसिद्धिप्रभृतिषु दोषेषु, पञ्चा०७ विव०॥ अणिव्वाणि-पुं०(अनिर्वाणि) असुखे, व्य० 170 / अणिव्वुइ-स्त्री०(अनिर्वृति) पीडायाम्, आ०म०वि०। अणिव्वुड-त्रि०(अनिवृत) अपरिणते, दश० 3 अ०। अणिव्वेय-पुं०(अनिर्वेद) उद्योगादनुपरमे, दश०३ अ०। (तद्विषया अर्थकथा अत्थकहा' शब्देऽत्रैव भागे वक्ष्यते) अणिसिट्ठ-त्रि०(अनिसृष्ट) न निसृष्टं सर्वैः स्वामिभिः साधुदानार्थमनुज्ञातं यत् तदनिसृष्टम् / पिं०। एके नैव दीयमाने बहुसाधारणे,"अणिसिटुं सामन्नं गोट्ठियभत्ताइ देइ एगस्स''। प्रश्न० 5 संव०द्वा०। पञ्चा० दशा०। स्था० अनिसृष्टं स्वामिनाऽनुत्संकलितं निष्पन्नमेवाऽन्यतः समानीतम् / आचा०२ श्रु० 2 अ०१ उ०। यदा द्वित्राणां पुरुषाणां साधारणे आहारे एकोऽन्याननापृच्छय साधवे ददाति, तदा पञ्चदशोऽनिसृष्टो दोष उद्गमस्य / उत्त०२४ अ०। अथाऽनिसृष्टद्वारमाहअणिसिहँ पडिकुटुं, ऽणुन्नायं कप्पए सुविहियाणं / लड्डुग चोल्लगजंते, संखडि खीराऽऽवणाईसु॥ निसृष्टमुक्तमनुज्ञातं, तद्विरीतमनिसृष्टमननुज्ञातमित्यर्थः। तत्प्रतिकुष्ट / निराकृतं तीर्थकरगणधरैरनुज्ञातं पुनः कल्पते सुविहितानाम् / तचाऽनिसृष्टमनेधा / तद्यथा- लड्डुकविषयं मोदकविषयं, तथा चुल्लकविभोजनविषयम् ।(यन्त्र इति) कोल्हकादिप्राणकविषयं, तथा संखडिविषयं विवाहादिविषयं, तथा क्षीरविषयं दुग्धविषयं, तथा आपणादिविषयम् / आदिशब्दात्तु गृहादिविषयमवसेयम् / इयमत्र भावनाइह सामान्येनाऽनिसृष्टं द्विधा / तद्यथा- साधारणाऽनिसृष्ट, भोजनाऽनिसृष्टं च / तत्र भोजनाऽनिसृष्टं चुल्लकशब्देनोक्तम्, साधारणाऽनिसृष्टं तु शेषभेदैरिति / तत्र मोदक विषयं साधारणाऽनिसृष्टोदाहरणं गाथाचतुष्टयेनोपदर्शयति - बत्तीसा सामन्ने, ते कहि ण्हाउं गय त्ति इइ वुच्चइ। परसत्तिएण पुन्नं,न तरसि काउंति पच्छाऽऽह / / अवि य हु बत्तीसाए, दिन्ने हि तवेगो मोयगो न भवे। अप्पवयं बहुआयं, जइ जाणसि देहि तो मज्झं / / लाभिय निंतो पुट्ठो, किं लद्धं पेच्छ मोदाए। इयरो वि अहो नाहं, देमि त्ति सहोढदोरत्तं / / गेण्हणकडणववहा-रपच्छकडुड्डाह तहय निव्विसए। आयम्मि भवे दोसा, पहुम्मि दिन्ने तउग्गहणं / / रत्नपुरे माणिभद्रप्रमुखा द्वात्रिंशद् वयस्याः, ते कदाचिद् उद्यापनानिमित्तं साधारणान् मोदकान् कारितवन्तः / कारयित्वा च समुदायेनोद्यापनिकायां गताः। तत्र चैको मोदकरक्षको मुक्तः, शेषास्त्वेक त्रिंशत् नद्यां स्नातुं गताः / अत्राऽन्तरे च कोऽपि लोलुपसाधुभिक्षार्थमुपातिष्ठत, दृष्टाश्च तेन मोदकाः, ततो जातलाम्पट्यो धर्म लाभयित्वा तं पुरुषं मोदकान् याचितवान् /