________________ अणिमिस 335 - अभिधानराजेन्द्रः - भाग 1 अणियत अणिमिस-पुं०(अनिमिष) न००। मत्स्ये, "बहु अट्ठिअं पोग्गलं, | ठा०१ उ०। सूत्र०। अशीतितमे महाग्र हे, चं०प्र०२० पाहु०॥ अणिमिसं बहुकंटयं"।दश०१ अ०॥ निश्चलनयने, आव०५ अ01 आगमिष्यन्त्यामुत्सर्पिण्या भविष्यति विंशतितमे तीर्थकरे, स०। अणिमिसणयण-पुं०(अनिमिषनयन) न विद्यते निमेषो येषां तानि अणियट्टिकरण-न०(अनिवृत्तिकरण) निवर्तनशीलं निवर्ति, न निवर्ति अनिमेषाणि, अनिमेषाणि नयनानि येषां तेऽनिमेषनयनाः / देवेषु, अनिवर्ति, आसम्यग्दर्शनलाभात् न निवर्तत इत्यर्थःनि निवर्तते नाऽपैति "अमिलाणमल्लदामा, अणिमिसणयणा य नीरजसरीरा। चउरंगुलेण मोक्षतत्त्वबीजकल्पं सम्यक्त्वमनासाद्येत्येवं शीलमनिवर्ति। पञ्चा०३ भूमि, न छिवंति सुरा जिणो कहइ"। व्य०१उ०। आ०म०द्वि०। विव०ा अनिवृत्तिकरणमित्यन्योन्य नाऽतिवर्तन्ते परिणामा अस्मिन् इति निर्निमेषलोचने, पञ्चा०१८ विव०) अनिवृत्तिकरणम् / आचा० 1 श्रु०६ अ०१ उ०। तच तत्करणं च अणिय-न०(अनीक) सैन्ये, कल्प०) अनिवृत्तिकरणं सम्यक् - त्वाद्यनुगुणे विशुद्धतराध्यवसायरूपे भव्यानां देवेन्द्राणां साऽनीका अनीकाऽधिपतयः करणभेदे, "अणियट्टी-करणं, पुण, सम्मत्तपुरक्खडे जीवे"। चमरस्स णं असुरिंदस्स असुरकुमाररन्नो सत्त अणिया, सत्त आ०म०द्वि०॥ अणियाहिवई पण्णत्ता / तं जहा- पायत्ताणिए, पीढाणिए, अणियट्टिबायर-पुं०(अनिवृत्तिबादर) न विद्यते अन्योऽकुंजराणिए, महिसाणिए, रहाणिए, नट्टाणिए, गंधव्वाणिए, दुमे न्यमध्यवसायस्थानस्य व्यावृतिर्यस्याऽसावनिवृत्तिः। स चा- ऽसौ पायत्ताणियाहिवई / एवं जहा पंचट्ठाणे जाव किन्नरे बादरश्चेति / कर्म०२ कर्म० नवमगुणस्थाने वर्तमाने जीये, स च रहाणियाहिवई रिटेनट्टाणियाहिवई गीयरई गंधव्वाणियाहिवई। कषायाऽष्टक क्षपणाऽऽरम्भात् नपुंसकवेदोपशमने यावद् भवति बलिस्स णं वइरोयणिंदस्स वइरोयणरण्णो सत्त अणिया, सत्त निवृत्तिबादरसमयादूज़ लोभरखण्डवेदनां यावदनिवृत्ति- बादरः। अणियाहिवई पण्णत्ता। तं जहा-पायत्ताणियं जावगंधव्दाणियं / आव०४ अ० अवाप्ताऽणिमादिभावे, पं०व०१ द्वाo महदुमे पायत्ताणियाहिवई जाव किंपुरिसे रहाणियाहिवई अणियट्टिबायरसंपरायगुणट्ठाण-नं०(अनिवृत्तिबादरसंमहारिटेणट्टाणियाहिवईगीयजसे गंधव्वाणियाहिदई।धरणस्स णं नागकु मारिंदस्स नागकुमाररण्णो सत्त अणिया, सत्त परायगुणस्थान) नवमगुणस्थाने, व्याख्या चैवम्- युगपदेतद्अणियाहिवई पण्णत्ता। तंजहा-पायत्ताणिए जावगंधव्वा-णिए। गुणस्थानकं प्रतिपन्नानां बहूनामपि जीवानामन्योन्यमध्यरुद्दसेणे पायत्ताणियाहिवई जाव आणंदे रहाणियाहिवई णट्टने वसायस्थानस्य व्यावृत्तिर्नाऽस्त्यस्येति अनिवृत्तिः, समकालमेतद्णट्टाणियाहिवई तेतले गंधव्वाणियाहिवई / भूयाणंदस्स सत्त गुणस्थानकमारूढस्याऽपरस्य यदध्यवसायस्थानं विवक्षितो-ऽन्योऽपि अणिया, सत्त अणियाहिवईपण्णत्ता। तं जहा-पायत्ताणिएजाव कश्चित्तद्वत्येवेत्यर्थः। संपरैति पर्यटति संसारमनेनेतिसंपरायः कषायोदयः गंधव्वाणिए दक्खे पायत्ताणियाहिवईजावणंदुत्तरे रहाणियाहिवई बादरः सूक्ष्मकिट्टीकृतसंपरायाऽपेक्षया स्थूलसंपरायो यस्य स रई णट्टाणियाहिवई माणसे गंधव्वाणियाहिवई / एवं जाव बादरसंपरायः / अनिवृत्तिश्चाऽसौ बादर-संपरायश्च तस्य घोसमहाघोसाणं णेयव्वं / सक्कस्सणं देविंदस्स देवरण्णो सत्त गुणस्थानमनिवृत्तिबादरसंपरायगुणस्थानम् / इदमप्यन्तर्मुहूर्तअणिया, सत्त अणियाहिवई पण्णत्ता। तं जहा-पायत्ताणिए जाव प्रमाणमेव / तत्र चाऽन्तर्मुहूर्ते यावन्तः समयाः, तत्प्रविष्टानां गंधव्वाणिए। हरिणेगमेसी पायत्ताणियाहिवई जाव माढरे तावन्त्येवाऽध्यवसायस्थानानि भवन्ति / एक समयप्रविष्टानामेकस्यैवारहाणियाहिवई, सेए णट्टाणियाहिवई, तुंबरुगंधव्वाणिया- ऽध्यवसायस्थानस्याऽनुवर्तनादिति / स्थापना- 00000 / हिवई। ईसाणस्स णं देविंदस्स देवरण्णो सत्त अणिया, सत्त प्रथमसमयादारभ्य प्रतिसमयमनन्तगुण-विशुद्धं यथोत्तरमध्यवसायअणियाहिवई पण्णत्ता। तं जहा- पायत्ताणिए जाव गंधव्वाणिए स्थानं भवतीति वेदितव्यम् / स चाऽनिवृतिबादरो द्विधा-क्षपक लहुपरक्कमे पायत्ताणियाहिवई, जाव महासेए णट्टाणियाहिवई, उपशमकश्च / क्षपयति उपशमयति वा मोहनीयादि कर्मेति या कृत्या। णारए गंधवाणियाहिवई / सेसं जहा- पंचट्ठाणे एवं जाव कर्म०२ कर्म०। प्रव० आ००। अचुअस्सेति नेयव्वं / स्था०७ ठा अणियण-पुं०(अनग्न) विचित्रवस्त्रदायित्वात् न विद्यन्ते नग्ना नियासिनो *अनृत-न०। वितथे, मिथ्यावितथमनृतमिति पर्यायाः / स्था० जना येभ्यस्तेऽनग्नाः / संज्ञाशब्दो वाऽयमिति। विशिष्टवस्त्रदायिषु 10 ठा०। आ०म०द्वि०। विशे० आव० कल्पद्रुमभेदेषु, स्था०७ ठा०। प्रव० आव०॥ अणियट्ट-पुं०(अनिवर्त) मोक्षे, आचा०१ श्रु०५ अ०१ उ०। अणियत(य)-त्रि०(अनियत) अप्रतिबद्ध , सूत्र०१ श्रु०६ अ०। अणियट्टगामिन्-पुं०(अनिवर्तगामिन) अनिवर्तो मोक्षस्तत्र गन्तुं शीलं / उत्त०। अनिश्चिते, अष्ट०८ अष्ट। अनेकस्वरूपे, दशा०१० अ०। यस्य स तथा। निर्वाणयायिनि, आचा०१ श्रु०५ अ०३ उ०। न००। अनियमवति अनवस्थिते, प्रश्न०२ आश्र० द्वा०। ज्ञा० अणियट्टि(ण)-न०(अनिवर्तिन) न निवर्त्तते, न व्यावर्त्तते अवश्यंभाव्यु दयाऽप्रापिते आत्मपुरुषेश्वरस्वभावकर्मादिकृते इत्येवंशीलमनिवर्ति / प्रवर्धमानतरपरिणामादव्यावर्तनशीले, सुखादिके, "निययाऽनिययं संतं, अयाणंता अबुद्धिया"। सूत्र० "सुहुमकिरिए अणियट्टी'' इति शुक्लध्यानस्य तृतीये भेदे, स्था०४ 1 श्रु०१ अ०२ उ01 अशाश्वतानि स्थानानि, सर्वाणि दिवि