________________ अणिण्हवण 334- अभिधानराजेन्द्रः - भाग 1 अणिमा णिण्हवणं अवलावो, अणिदाए वेयणं वेदेति" / भ०१ श०२ उ०। चित्तविकलायां __ कस्स सगासे अधितमण्ण चउगुरुगा। सभ्य ग्विवे कविकलायाम्, प्रज्ञा०३४ पद / अनाभोगवत्यां छहावित विच्छुरघरए, हिंसायाम् भ०१६ श०५ उ०) दाण तिदंडेऽणिण्हवयं / / 16|| अणिदा(या)ण-त्रि०(अनिदान)नाऽस्य स्वर्गावाप्त्यादिनिदानको वि साहू विसुद्धक्खरपदम्मि दुमत्तादिए पढंतो परूवंतो अण्णेण / मस्तीत्यनिदानम् / सूत्र०१ श्रु०२ अ०३ उ०। न विद्यते निदानसाहुणा पुच्छिओ-कस्स सगासे अहीयं ? सागारहिगाराणं संधिप्पओगेण मस्येत्यनिदानः, निराकाङ्के अशेषकर्मक्षयाऽर्थिनि, सूत्र० 1 श्रु० आगारो लब्भति, ततो अहीतं भवति, तेण य जस्स सगासे सिक्खियं, 16 अ०। निदानरहिते, द्वा०५ द्वा०ा निदानवर्जिते, आतुo सो पुण सुद्धतसदसिद्धतेसु पवीणो, जचादिसु वा हीणतरो अतो तेण प्रार्थनारहिते, भ०२ श०१ उ०। पञ्चा०। आचा० भाविफलालज्जति / अण्णं जुग्गप्पहाणं कहय त्ति तगारणगाराणं संधिप्पओगओ ऽऽशंसारहिते, "अणियाणे अकोउहले यजेस भिक्खू"दिश०१०अ० / लब्भति, तेण अण्णमिति भवति। एवं णिण्हवणं भवति। इत्थं से पच्छित्तं / पञ्चा०ा प्रश्न० धा स्वर्गावाप्त्यादिलक्षण-निदानरहिते, सूत्र०१ अहवा सुत्तेहू अत्थेहू वायणायरियं णिण्हवंतस्स इह परलोए य णत्थि श्रु०२ अ०३ उ०। न विद्यते निदानमारम्भ-रूपं भूतेषु जन्तुषु कल्लाणं उयाहरणं"। नि०चू०१ उ० यस्याऽसावनिदानः। सावद्याऽनुष्ठानरहिते अनाश्रवे, सूत्र०१ श्रु०१० गृहीतश्रुतेनाऽनिह्नवः कार्यः। यद्यस्य सकाशेऽधीतं, तत्र स एव कथनीयो अ०। भोगद्धिप्रार्थनास्वभावमार्तध्यानम् / तद्वर्जितेऽनिदानेऽर्थे, नाऽन्यः, चित्तकालुष्याऽऽपत्तेरिति / अत्र दृष्टान्तः - स्था०३ ठा०१ उ०। एगस्सोहावियस्सखुरभंडविजासामत्थेण आगासे अच्छति। तंच एगो अणिदा(या)णमूय-त्रि०(अनिदानभूत) सावद्याऽनुष्ठान - परिव्वायगो बहूहिं उयसंपजणाहिं उपसंपजिऊण, तेण सा विजा लद्धा, रहितेऽनाश्रवभूते कर्मोपादानरहिते अनिदानकल्पे ज्ञानादौ, सूत्रा यथा - ताहे अन्नत्थ गंतुं तिदंडेणागासगएण महाजणेण पूइज्जति त्ति / रन्ना य पुच्छिओ-भगवं ! किंतेस विजातिसओ उयतवातिसओ? सो भणति अप्पडिण्णभिक्खू समाहिपत्ते अणियाणभूते सुपरिव्वएज्जा। विज्जातिसओ / कस्स सयासाओ गहिओ? सो भणति- हिमयंते न विद्यते निदानमारम्भरूपं भूतेषु जन्तुषु यस्याऽसावनिदानः / स फलाहारस्स रिसिणो सयासे अधिजिओ / एवं तु वुत्ते समाणे एवम्भूतः सावद्याऽनुष्ठानरहितः परि समन्तात् संयमाऽनुष्ठाने व्रजेद् संकिलेसदुद्वयाए तं तिदंडं खडत्ति पडितं / एवं जो अप्पागमं आयरियं गच्छेदिति। यदि वा अनिदानभूतोऽनाश्रवभूतः कर्मोपादान-रहितः सुष्ठ निण्हवेऊण अण्णं कहति, तस्स चित्तसंकिलेसदोसेण सा विजा परलोए परिव्रजेत् सुपरिव्रजेत् / यदि वा- अनिदानभूतानि अनिदानकल्पानि ण हयति त्ति, अनिण्हवण त्ति गतं / दश०३ अ० ज्ञानादीनि तेषु परिव्रजेत् / अथया- निदानं हेतुः कारणं दुःखस्याऽन्तो अणिण्हवमाण-त्रि०(अनिढुवान)अनपलपति, ज्ञा० १श्रु०१० निदानभूतः कस्यचिद् दुःखमनुपादयन् संयमे पराक्रमेदिति / सूत्र०१ अणितिय-त्रि०(अनित्य) अप्रच्युताऽनुत्पन्नस्थिरैकस्वभावतया श्रु०१० अ० कूटस्थनित्यत्वेनाऽव्यवस्थिते, आचा०१ श्रु०५ अ०२ उ०॥ अणिदा(या)णया-स्त्री०(अनिदानता)निदायते लूयते ज्ञाना-धाराधना अणित्थंथ-त्रि०(अनित्थंस्थ) अमुंप्रकारमापन्नमित्थम्, इत्थं तिष्ठतीति लता आनन्दरसोपेतमोक्षफला येन परशुनेव देवेन्द्रादिगुणर्धिप्रार्थनाइत्थंस्थम्, न इत्थं स्थमनित्थंस्थम् / केनचिल्लो कि केन ऽध्यवसानेन तत् निदानमनिदानं तद्यस्य सोऽनिदानः,तभावस्तत्ता। प्रकारेणाऽस्थिते, औ०। आव०पं०सू० परिमण्डलादि-संस्थानरहिते, निरुत्सुकतायाम्, एतस्याश्च फल-मागमिष्यद्भद्रतया कर्मप्रकरणम् / भ०२४ श०१२ उ०) अनियताकारे, जी०१ प्रतिम स्था०१० ठा० निदानं भोगद्धि प्रार्थनास्वभावमार्तध्यानं, अणित्थंथसंठाणसंठिय-त्रि०(अनित्थंस्थसंस्थानसंस्थित) इत्थं तद्वर्जितताऽनिदानता / भोगर्द्धि प्रार्थनायाम्, एतस्याः फलं संसारव्यतिव्रजनम्। स्था०३ ठा०१उासव्यत्थ भगवया अणिदाणता तिष्ठतीति इत्थंस्थम्, न इत्थंस्थमनित्थंस्थम्, अनियता पसत्था। स्था०६ ठा। ऽऽकारमित्यर्थः / तच तत् संस्थानम्, तेन संस्थानेन अनियतसंस्थानसंस्थिते,जी०१ प्रति अणिहिट्ठ-त्रि०(अनिर्दिष्ट) प्रागकृतनिर्देशे, नि०चू०१ उ०। अणित्थंथसंठाणा-स्त्री०(अनित्थंस्थसंस्थाना) अनित्थस्थं संस्थान अणिद्देस-पुं०(अनिर्देश) अप्रमाणे, उत्त०१ अ०। यस्या अरूपिण्याः सत्तायाः सा।अनियताकारायां सत्तायाम्, पं०सू०५ *अनिर्देश्य-त्रि० केना ऽपि शब्देनाऽनभिलप्ये, विशे०। सू। अणिद्देसकर-पुं०(अनिर्देशकर) अप्रमाणकर्तरि, "आणा-णिद्देसकरे, अणिदा(या)-स्त्री०(अनिदा)निदानं निदा,न निदाऽनिदा, प्राणि-हिंसा गुरूणऽणुवायकारए"! उत्त०१ अ० नरकादिदुःखहेतुरिति परिज्ञानविकलेन सता क्रियमाणे प्राणिनिर्वहणे, अणिप्पण्ण-त्रि०(अनिष्पन्न) अतीतकाले निष्पत्तिरहिते, औ०। स्वपुत्रादिकमन्यं वा विभागेनाऽविविच्य सामान्येन विधीयमाने, अणिमंतेमाण-त्रि०(अनिमन्त्रयत्) निमन्त्रणमददति, आचा० अजानतो था व्यापाद्यस्य सत्त्वस्य व्यापादने च। "जाणं तु अजाणतो, २श्रु०२ अ०३ उम तहेव उद्दिसिय उ बहवो वा वि। जाणग अजाणगंया, वहेइ अणिया निया अणिमा-पुं०(अणिमन्) परमाणुरूपतापत्तिरूपे सिद्धिभेदे, द्वा० एसा'। पिं० अनिर्धारणायाम्, "पुढविकाइया सव्वे, असण्णिभूया 26 द्वा०