________________ अणिच्चया 333 - अभिधानराजेन्द्रः - भाग 1 अणिण्हवण विहर युक्तविहारी भव / एतदेव दर्शयति- योगवानिति संयमयोगवान्, | अणिज्जूढ-त्रि०(अनि! ढ) महतो ग्रन्थात् सुखावबोधाय गुप्तः समितिगुप्त इत्यर्थः / किमित्येवम् ? यतोऽणवः सूक्ष्माः प्राणाः / सङ्गेपनिमित्तमनुग्रहपरगुरुभिरनुद्धृते, भ०१ श० उ०। प्राणिनो येषु ते। तथा चैवंभूताः पन्थानोऽनुपयुक्तैर्जीवाऽनुपमर्दैन दुस्तरा | अणिट्ठ-त्रि०(अनिष्ट) इष्यते स्मेति प्रयोजनवशात् इष्टम, न इष्टमनिष्टम्। दुर्गमा इत्यनेन ईर्यासमितिरूपा क्षिप्ता / अस्याश्चोप-लक्षणार्थत्वात् भ०१ श०५ उ०। 'ष्टस्याऽनुष्ट्रेष्टासंदष्टे' 842634 // इति सूत्रेण ष्टस्य अन्यास्वपि समितिषु सततोपयुक्तेन भवितव्यम् / अपि च- ट्ठः / प्रा०। मनस इच्छामतिक्रान्ते, जी०१ प्रति०। उपा०ा स्था०। भ०। अनुशासनमेव यथाऽऽगममेव सूत्राऽनुसारेण संयमं प्रक्रमेत। एतच सर्वैः अवाञ्छिते, भ०६ श०३३ उ०॥ सतामनभिलषणीये, एव वीरैः अर्हद्भिः सम्यक् प्रवेदितं प्रकर्षेणा-ऽऽख्यातमिति॥११|| "सद्दाइविसयसाहण-धण संरक्खण-परायणमणिहुं"। आव० अथक एते वीराः? इत्याह 4 अ० अणिठ्ठा, अकंता, अप्पिया, अमणुन्ना, अमणामा, एते एकार्थाः / विरया वीरा समुट्ठिया कोह-कायरियाइ-पीसणा। विपा०१ श्रु०१ अ० "अणिट्ठा भवंति णादिज्जे दुट्विणीया' अनिष्टा पाणे ण हणंति सव्वसो,पावाओ विरिया अभिनिव्वुडा॥१२॥ जनस्येति गम्यते / प्रश्न०३ आश्र०द्वा०। इष्टस्य सुखादेर्विरोधिनि हिंसाऽनृताऽऽदिपापेभ्यो ये विरताः, विशेषेण कर्म प्रेरयन्तीति वीराः, प्रतिकूलवेदनीये दुःखे, तत्साधने पापे, विषादौ, अपकारे च / सम्यगारम्भपरित्यागेनोत्थिताः समुत्थिताः, ते, एवं भूताश्च नागवलायाम्, स्त्री० यज-क्त / न०त० अकृतयागे देवादौ, वाचा क्रोधकातरीकादिपीषणाः, तत्र क्रोधग्रहणाद् मानो गृहीतः, कातरीका स्था०। माया, तद्ग्रहणाल्लाभो गृहीतः / आदिग्रहणात् शेषमोहनीय- अणिद्वतर-त्रि०(अनिष्टतर) अतिशयेन कमनीये, जी०३ प्रति०। विपा०। परिग्रहः / तत्पीषणास्तदपनेतारः, तथा प्राणिनो जीवान् अणिट्ठफल-न०(अनिष्टफल) अशुभे कर्मणि, उपा०२ अ०। सूक्ष्मतरभेदभिन्नान् सर्वशो मनोवाकायकर्मभिर्न घ्नन्ति न ] अनभिमतफले दुर्गतिप्रयोजने, पञ्चा०११ विव०॥ अनभिमतव्यापादयन्ति। पापाच सर्वतः सावद्यानुष्ठानरूपाद् विरता निवृत्ताः, / प्रयोजनेऽनर्थफले, पञ्चा०३ विव०॥ ततश्चाऽभिनिवृत्ताः क्रोधाद्युपशमेन शान्तीभूताः / यदि वाऽभिनिवृत्ता | अणिट्ठवयण-न०(अनिष्टवचन)आक्रोशवाचि, "अणि-टुवयणे हिं मुक्ता इव द्रष्टव्या इति॥१२| सूत्र०१ श्रु०२ अ०१ उ०। सप्पमाणा" प्रश्न०३ आश्रद्वा० अणिचाणुप्पेहा-स्त्री०(अनित्यानुप्रेक्षा) "कायः सन्निहितापायः, / अणिद्वविय-त्रि०(अनिष्ठापित) असमापिते, 'अणिहावियसम्पदः पदमापदाम्। समागमाः साऽपगमाः, सर्वमुत्पादिभड्गुरम् // 1 // सव्वकालसंठप्पयं" अनिष्ठापिताऽसमापिता सर्वकालं सदा संस्थाप्यता इत्येवं जीवितादेरनित्यस्याऽनुपेक्षा / धर्मरूपे धर्मध्यान- तत्कृत्यकरणं यस्य तत्तथा। भ०६ श०३३ उ०) स्याऽनुप्रेक्षाभेदे, स्था० 4 ठा०१ उ०) अणिट्ठस्सर-पुं०(अनिष्टस्वर)प्रयोजनवशादपीच्छाऽविषये, स्था०८ अणिच्छा-स्त्री०(अनिच्छा) इच्छाभावलक्षणायामात्मपरिणतो, ठा० "अनिच्छा ह्यत्र संसारे, स्वेष्टालाभादनुत्कटा।" द्वा०६द्वारा पं०सू०।। अणिट्ठिउच्छाह-पुं०(अनिष्ठितोत्साह) अहतोत्साहे, "स च अणिच्छियत्ता-स्त्री०(अनीप्सितता) प्राप्तुमवाञ्छितत्वे, भ०६ श० | सर्वसक्तयाऽनुष्ठानेषु यथाशक्त्योद्यमं करोति''। दर्श०। ३उन अणिठुर-त्रि०(अनिष्ठुर) प्रस्तरागमनवत् कार्कश्यरहिते, ग०२ अधिक। अणिच्छियव्व-त्रि०(अनेष्टव्य) मनागपि मनसाऽपिअप्रार्थनीये, आव०४ अणिट्तुह-त्रि०(अनिष्ठीवक) मुखश्लेष्मणाऽपरिष्ठापके, प्रश्न० अ० धo| "दुचिंतिओ अणायारो अणिच्छियव्यो' आव०४ अ०॥ १संव० द्वा०ा सूत्र अणिजिण्ण-त्रि०(अनिजीर्ण) जीवप्रदेशेभ्यः परिशटितप्रदेशे, औ०। | अणिड्डिपत्त-पुं०(अनृद्धिप्राप्त) आमर्पोषध्यादिलक्षणामृद्धिं अप्राप्ते, नं०। कल्पन प्रज्ञा अणि (ण्णि)जमाण-त्रि०(अन्वीयमान) अनुगम्यमाने, विपा० अणिनिमंत-त्रि०(अनृद्धिमत्) अनृद्धिप्राप्ते,"छव्विहा अणिद्धिमंता १श्रु०१ अ० मणुस्सा पण्णत्ता / तं जहा- हेमवंतगा हिरण्णवंतगा हरिवंसगा अणि(पिण)जमाणमग्ग-त्रि०(अन्वीयमानमार्ग) अनुगम्य-मानमार्गे, रम्मगवंसगा कुरुवासिणो अंतरदीवगा''। स्था०। 6 ठा०। "मच्छिया चडगरहपहकरेणं अणिजमाणमम्गेमियागामे णयरे'' इत्यादि। अणिड्डिय-पुं०(अनर्द्धिक) अनीश्वर प्रव्रजिते, आ०म०वि०। विपा०१ श्रु०१अ०1 अणिण्हव-पुं०(अनिलव) न०त० अनपलापे, ग०१ अधि० धाव्य०। अणिजूहित्ता-अव्य०(अपोह्य) अदत्त्वेत्यर्थे, "वत्थं अणिजूहित्ता' दशा(निवशब्दे वक्ष्यमाणेन) निह्नवत्वेन रहिते, बृ०१ उ०। अपोह्य दत्त्वा हस्ताद्यावृतमुखस्य। प्रति० भ० अणिण्हवण-न०(अनिवन) निवनमपलपनम्, न निह्नवनअणिज्जाएत्ता-अव्य०(अनिर्धार्य) चक्षुरव्यापार्येत्यर्थे, भ०७ श० | मनिहवनम् / यतोऽधीतं तस्याऽनपलापे, एष ज्ञानाचारस्य पञ्चमो ७उ०॥ विषयः / यतोऽनिहवेनैव पाठादिसूत्रादेर्विधेयं, न पुनर्मानादिअणिजायणत्तिया-स्त्री०(अनिर्यापणात्मिका) वाचनासंपर्दोदे, उत्त०१ | वशादात्मनो लाघवाद्याशङ्कया श्रुतगुरूणां श्रुतस्य वाऽपलापेअ० नैति। प्रव०६द्वा० धादगा