________________ अणिस्सिओवहाण 339 - अभिधानराजेन्द्रः - भाग 1 अणिहुतपरिणाम गजेन्द्रारूढ एवाथ, त्रिः प्रादक्षिणयत् प्रभुम्। वक्तुं समर्थो नाऽन्यदा। एवं विधाने, किन्तु स्मरणनिरपेक्ष एव भवतीति / ततो दशार्णकूटाख्ये, तत्पदान्युत्थितान्यगे॥१६|| दशा० 4 अ० निश्रारहिते, कस्याऽपि साहाय्यमवाञ्छति, उत्त० 16 देवानुभावात् ख्यातोऽथ, गजेन्द्रपद इत्यसौ। तस्मिन् महागिरिभक्तं, प्रत्याख्याय दिवं ययौ / / 20 / / अणिस्सियकर-त्रि०(अनिश्रितकर) रागद्वेषपरिहारतो यथासुहस्तिसूरयोऽन्येधुर्जग्मुरुज्जयिनी पुरीम्। ऽवस्थितव्यवहारकारिणि, व्य० 3 उ०) सुभद्रा यानशालायां, विशालायां च ते स्थिताः॥२१॥ अणिस्सियप्प(ण)-पुं०(अनिश्रिताऽऽत्मन्) अनिदाने, "अणिस्सिएकदा नलिनीगुल्माऽध्ययनं पर्यवर्तयन्। यप्पा अपडिबद्धा" आव०६अ। सुभद्राभूस्तदाऽवन्तिसुकुमालो महर्द्धिकः // 22 // अणिस्सियवयण-त्रि०(अनिश्रितवचन) रागादिना वाक्यपत्नीद्वाविंशता सार्द्ध, सौधे सप्ततलेऽललत्। कालुष्यवर्जिते, दशा० 4 अलग सुप्तबुद्धः स तत्-श्रुत्वा, जातजातिस्मृतिः क्षणात्॥२३॥ आगत्याऽवोचतावन्ति-सुकुमालोऽस्म्यहं प्रभो!! अणिस्सियवयणया-स्त्री०(अनिश्रतवचनता) निश्रितं क्रोधा-दीनाम्, अभूवं नलिनीगुल्मे, देवः प्राच्यतमे भवे // 24 // अथवा रागद्वेषाणां निश्रामुपगतम्।न निश्रित-मनिश्रितम्। व्य०३ उ० कथं तद्वित्थ यूयं किं. यूयमप्यागतास्ततः ? / मध्यस्थवचनतायाम, स्था०८ ठा०ारागाद्यकलुषवचनतायाम, उत्त०१ गुरुवोऽप्यभ्यधुर्भद्र ! तद्विद्मो वयमागमात् / / 25 / / अ० तत्कथं लभ्यते स्वामिन्नूचुस्ते भद्र !संयमात्। अणिस्सियववहारि(ण)-पुं(अनिश्रितव्यवहारिन्) निश्रारागः, निश्रा सोऽवक् न संयम कर्तु, चिरं शक्तोऽस्मि किं पुनः ? // 26|| संजाता अस्येति निश्रितः / न निश्रितोऽनिश्रितः / स चाऽसौ तदर्थी व्रतमादाय, करिष्यामीङ्गिनीमृतिम् / व्यवहारश्वाऽनिश्रितव्यवहारः, तत्करणशीला अनिश्रित-व्यवहारिणः / अपृच्छज्जननी, नैच्छल्लोचं सोऽथाकृत स्वयम् // 27 // अरागेण व्यवहारकारिणि, व्य०१ उ०। लिङ्गं गुरुर्ददौ सोऽगात्, ततः कन्थारिकावने। अणिह-पुं०(अनिह) निहन्यत इति निहः / न निहोऽनिहः / तस्थौ प्रतिमया तत्र, श्मशानेऽनशनी मुनिः // 28 // क्रोधादिभिरपीडिते, तपःसंयमसहने वा, निगृहितबलवीर्ये च।"अणिहे स्फुटत्पादाऽसृग्गन्धेनाऽऽकृष्टा तत्र शिवाऽभ्यगात्। से पुढे अहियासए"।सूत्र०१ ०२अ०१ उ०ापरीसहोपसर्गे, निहन्यत एकतःसा शिवाऽखादत्, तदपत्यानि चाऽन्यतः॥२६|| इति निहः। न निहोऽनिहः। उपसर्ग- रपराजिते, सूत्र०१श्रु०२ अ०२ प्रथमे प्रहरे जानू, ऊरुस्तम्भौ द्वितीयके। उ०ा "अणिए सहिए सुसंयुडे, धम्मट्ठी उवहाणवीरिए"। सूत्र०१ श्रु०२ तृतीये जठरं तुर्ये , मृत्वा स्थानेऽजनीप्सिते॥३०॥ अ०२ उ०। निहन्यन्ते प्राणिनः संसारे यया सानिहा माया। न विद्यते सा गन्धाऽम्बुपुष्पवर्षाणि, तस्योपरि सुराव्यधुः। यस्याऽसावनिहः ! मायाप्रपञ्चरहिते, सूत्र० 1 श्रु०८ अ०। दश०। आचार्यास्तजनैः पृष्टास्तमिष्टगतिगंजगुः / / 31 / / "अस्सि सुठिच्चा अणिहे चरेजा"। सूत्र०२ श्रु०६अ। सुभद्रा सस्नुषा तत्र, वीक्ष्य तं कृतदुष्करम्। *अनिहत-पुं०। निश्चयेन निहन्यत इति निहतः / न निहितोऽनिहतः / प्रवव्राज स्थितैका तु, गुर्विणी तत्सुता ततः॥३२॥ भावरिपुभिरिन्द्रियकषायकर्मभिरनिहते, "अणिहे एगमप्पाणं संपेहाए अचीकरदेवकुलं श्मशानेऽद्भुतमुच्छ्रितम्। धुणे सिरीरं"। आचा०१श्रु०४ उ०४ उ०ा सर्वत्र ममत्वरहिते, सूत्र०१ तदिदानी महाकालं, जातं लोकपरिग्रहात् // 33 // श्रु०२ अ०२ उ०। आर्यमहागिरीणामनिश्रितं तपः। आ० का अणिहण-त्रि०(अनिधन) अन्तरहिते, अष्ट०७ अष्टO! अणिस्सिय-त्रि०(अनिश्रित) निश्चयेनाऽऽधिक्येन च श्रितो निश्रितः। न निश्रितोऽनिश्रितः। क्वचिच्छरीरादावप्रतिबद्धे, "एत्थ वि अणिहतय-त्रि०(अनिहतक) निरुपक्रमायुष्कत्वात् उरो युद्धे च, समणो अणिस्सिए अणियाणे"। सूत्र० 1 श्रु०१६ अ० "अगिद्धे भूम्यामपातित्वाद्द्घातमप्रापिते, स० सद्दफासे सु, आरंभेसु अणिस्सिए' आरम्भेषु सावद्या अणिहयरिउ-पुं०(अनिहतरिपु) भदिलपुरवास्तव्यनागगृहपतेः ऽनुष्ठानरूपेष्वनिश्रितोऽसम्बद्धोऽप्रवृत्त इत्यर्थः / सूत्र०१ श्रु०६ अ०) सुलसानाम्न्यां भार्यायां जातेऽन्यतमे पुत्रे, तत्कथाऽन्तकृद्- दशासु 3 आचा०। कुलादिष्वप्रतिबद्धे, दश० 1 अ०। इह पर- वर्गे 4 अध्ययने सूचिता / तत्रैव प्रथमाध्ययनोक्ता-ऽणीयसकुमारस्येव लोकाऽऽशंसाविप्रमुक्ते, "जाव ज्जीवाए अणिस्सिओहं नेव सयं पाणे भावनीया। यथा-द्वात्रिंशद्भार्याः, द्वात्रिंशत्कएव दानम्, विंशतिवर्षाणि अइवाएजा''| पा० ध| भाद्रव्यभावनिश्रया रहिते प्रतिबन्धविप्रमुक्ते, पर्यायः, चतुर्दशपूर्वाणि श्रुतम्, शत्रुञ्जये सिद्धिः, तत्त्वतस्त्वयं दश० अ०१ उ०। कीदिनिरपेक्षे वैया-वृत्त्यादौ, प्रश्न०१ संव० वसुदेवदेवकीसुतः। अन्त०३ वर्ग०४ अ० द्वा०। अलिने अवग्रहे, "अणि-स्सियमो गिण्हइ" निश्रितो अणिहुत(य)-त्रि०(अनिभृत) अनुपशान्ते, प्रश्न० 3 आश्र० लिङ्गप्रमितोऽभिधीयते- यथा यूथिकाकुसुमानामत्यन्तशीतमृदु- द्वा०ा औ०। त्रिदण्डिनि, बृ०३उ"अणिहुआयसलावा" अतिभृताश्च स्निग्धादिरूपः प्राक् स्पर्शो-ऽनुभूतस्तेनाऽनुमानेन लिने न तं संलापा गुर्वादिनाऽपि निष्ठरवक्रोक्त्यादयः। पं० 204 द्वा०। प्रज्ञा विषयमपरिच्छिन्दत्, यदा ज्ञानं प्रवर्तते, तदाऽनिश्रितमलिङ्गमवगृह्णातीत्यभिधीयते / स्था०६ ठा०। अनिश्रितं नाम पुस्तकादिनिरपेक्ष- | अणिहुत(य)परिणाम-त्रि०(अनिभृतपरिणाम) अनिभृतो-ऽनुपशमपरः मेवाऽवगृह्णाति च।अथवा एकवारं श्रुतंपुनर्यदा कश्चिदनूद्य वदति, तदैव | परिणामो येषां ते, अनुपशमपरपरिणामेषु, प्रश्न०१आश्र द्वारा बृण