SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ अणिएअवास 331 - अभिधानराजेन्द्रः - भाग 1 अणिच्चभावणा * अण्णाय उच्छं पइरिक्कया य'। दश०२ चू०॥ अणिओग-पुं०(अनियोग) नियोगादन्योऽनियोगः। विपर्ययात् नियोगे, पं०सू०४ सून अणिंगाल-त्रि०(अनङ्गार) रागपरिहारेणाऽङ्गारदोषरहिते, प्रश्न०१ संव० द्वारा अणिंद-त्रि०(अनिन्द्र) नाऽस्तीन्द्रो यस्मिन् सोऽनिन्द्रः। इन्द्र-विरहिते प्रजास्वामिके, भ०३ श०१ उ० अनिन्द्य-त्रि०ा अजुगुप्सिते, सामायिके च / आ०म०वि०। आ०चू० / अणिंदणिज्ज-त्रि०(अनिन्दनीय) गीतार्थादिजनाऽदूष्ये, जी०१ प्रतिका अणिंदिय-त्रि०(अनिन्दित) शुभाऽनुबन्धितयाऽगर्हणीये,ध०१ अधिक। सप्तमकिन्नरेषु, प्रज्ञा०१ पद। अनिन्दिय-पुं०। सिद्धे, अपर्याप्तके, उपयोगतः केवलिनि, स्था० 10 ठा०। णेरइया दुविहा पण्णत्ता। तं जहा- सिइंदिया चेव, अणिंदिया चेव जाय वेमाणिया। स्था०२ ठा०२ उ०) अणिंदिया-स्त्री०(अनिन्दिता) षष्ठयामूर्वलोकवास्तव्यायां दिक्कुमारीमहत्तरिकायाम्, स्था०८ ठा० आ०चूल आ०म० प्र०ा ति०। अणिक्खित्त-न०(अनिक्षिप्त) अविश्रान्ते, औ० भ० अणिकंप-त्रि०(अनिष्कम्प) अनिश्चले, आचा०२ श्रु०२ अ०३ उ०। अणिकाम-न०(अनिकाम) परिमिते, बृ०१ उ० अणिकाय-पुं०(अनिकाय) लधुमृषावादे, नि०चू०१ उ०। ('मुसावाय' शब्देऽस्य विवृतिः)। अणिकेय-पुं०(अनिकेत) न विद्यते निकेतो गृहं यस्य / उत्त०२ अ० अविद्यमानगृहे, अनेकत्र बद्धाऽऽस्पदे, उत्त०१ अ० अणिकट्ठ-त्रि०(अनिष्कृष्ट) न०त०। द्रव्यतोऽकृ शशरीरे, भावतोऽवशीकृतकषाये, स्था०४ ठा०४ उ०। / अणिक्कावाइ(ण)--पुं०(अनेक्वादिन) सत्यपि कथञ्चित् एकत्वे भावानां सर्वथाऽनेकत्वं वदतीत्यनेकवादी। परस्परं विलक्षणा एव भावाः, तथैव प्रतीयमानत्वात् / यथा- रूपं रूपतयेति / अभेदे तु भावानां जीवाऽजीवबद्ध मुक्त सुखित-दु:खितादीनामे क त्वप्रसङ्गाद् दीक्षादिवैयर्थ्यमिति / किञ्च- सामान्यमङ्गीकृत्यैकत्वं वितक्षितं परैः। सामान्यं च भेदेभ्यो भिन्नाभिन्नतया चिन्स्यमानं न युज्यते। एवमवयवेभ्योऽवयवी धर्मेभ्यश्च धर्मी इत्येवमने कवादी, इत्युपदर्शितस्वरूपे अक्रियावादिनि, स्था० 8 ठा०। अणिक्खित्त-त्रि०(अनिक्षिप्त) अनुज्झितेऽप्रत्याख्याते, भ० १७श०२ उ०ा अविश्रान्ते, औला अणिगामसोक्ख-त्रि०(अनिकामसौख्य)अपकृष्टसुखे तुच्छसुखे, उत्त०१४ अ०॥ अणिगण-पुं०(अनग्न) न विद्यन्ते नग्नास्तत्कालीना जना येभ्यस्तेऽनग्नाः / जं०२ वक्ष०ा सवस्वत्वहेतुषु कल्पवृक्षेषु, स०१० सम० / अणिगृहण-न०(अनिगूहन) अगोपने, पंचा०१५ विव०) अणिगृहियबलवीरिय-पुं०(अनिगृहितबलवीर्य) अनिगूहिते-गोपिते बलवीर्य देहप्राणचित्तोत्साहरूपे येन स तथा। पंचा० 15 विव०। अनिह नुतबाह्याऽभ्यन्तरसामर्थ्य, ग०१ अधि०। दशा आचा०ा पं०चूला "अणिगूहियबलवीरिउ, परिक्कमइजो जहुत्त-माउत्तो। जुंजइय जहा थाम, नायव्वो वीरियायारो'। दश०३ अ०) पं०चू०। पञ्चा०। अणिग्गह-पुं०(अनिग्रह) अविद्यमानो निग्रह इन्द्रियनो इन्द्रियनियन्त्रणात्मकोऽस्येति / उत्त० 17 अ० अवशीकृतेन्द्रिये, उत्त० 11 अ० स्वैरे, प्रश्न०२ आश्र०द्वा० उच्छृङ्खले, दश० 8 अ०। एकादशे गौणाऽब्रह्मणि, तत्राऽनिग्रहोऽनिषेधो मनसो विषयेषु प्रवर्त्तमानस्येति गम्यते / एतत्प्रभवत्वाचाऽस्याऽनिग्रह इत्युक्तम् / प्रश्न०४ आश्र०द्वारा अणिच-त्रि०(अनित्य) न०ता नित्यभिन्ने सर्वदा स्थायिनि, आचा०१ श्रु०१अ०५ उ०। प्रत्युतानुत्पन्नस्थिरैकस्वभावतया कूटस्थं नित्यत्वेन व्यवस्थितं सत् नित्यं, नैवं यत्, तदनित्यम् / अच्युताऽनुत्पन्नस्थिरैकस्वभावं हि नित्यमतोऽन्यत् प्रति-क्षणविशरारु अनित्यम् / आचा०१ श्रु०५ अ०५ उ०। अनु०। उत्त० अशाश्वते, उत्त०२ अ०॥ अनित्यमस्थिरत्वात् / प्रश्न०५ आश्र० द्वा०। अणिचजागरिया-स्त्री०(अनित्यजागरिका) अनित्यचिन्तायाम्, "अणिचजागरियं जागरेंति" भ०१५ श०१ उ०। अणिचमावणा-स्त्री० (अनित्यभावना)अनित्यत्वचिन्तनात्मके प्रथमभावनाभेदे / प्रव०॥ तत्स्वरूपं च - ग्रस्यन्ते वज्रसाराङ्गास्तेऽप्यनित्यत्वरक्षसा। किं पुनः कदलीगर्भ-निःसारा नेह देहिनः ? ||1|| विषयसुखं दुग्धमिव, स्वादयति जनो बिडाल इव मुदितः / नोत्पाटितलगुडमिवोत्पश्यति यममहह ! किं कुर्मः ? ||2|| धराधरधुनीनीर-पूरपारिप्लवं वपुः। जन्तूनां जीवितं वात-घूतध्वजपटोपमम् // 3 // लावण्यं ललनालोक-लोचनाञ्चलचञ्चलम्। यौवनं मत्तमातङ्ग-कर्णतालचलाचलम् // 4 // स्वाम्यं स्वप्नावलीसाम्यं,चपलाचपलाः श्रियः। प्रेम द्विवक्षणस्थेम, स्थिरत्वविमुखं सुखम् // 5 // सर्वेषामपि मावानां, मावयन्नित्यनित्यताम्। प्राणप्रियेऽपि पुत्रादौ, विपन्नेऽपि न शोचति // 6 // सर्ववस्तुषु नित्यत्व-ग्रहग्रस्तस्तु मूढधीः / जीर्णतृणकुटीरेऽपि, मग्ने रोदित्यहर्निशम् / / 7 / / ततस्तृष्णाविनाशेन, निर्ममत्वविधायिनीम्। शुद्धधीवियेन्नित्यमित्यनित्यत्वमावनाम् // 8 // प्रव०६७ द्वा०॥ तत्राऽनित्यत्वभावनैवम् - "यत्प्रातस्तन्न मध्याहे,यन्मध्याह्न तनिशि। निरीक्ष्यते भवेऽस्मिन् हि, पदार्थानामनित्यता ||1|| शरीरं देहिनां सर्वपुरुषार्थनिबन्धनम्। प्रचण्डपवनोद्भूत-घनाघनविनश्वरम्।।२।। कल्लोलचपला लक्ष्मीः, संगमाः स्वप्नसंनिभाः। वात्याव्यतिकरोत्क्षिप्त-तूलतुल्यं च यौवनम् // 3| तथा ध्यायन्ननित्यत्वं, मृतं पुत्रं न शोचति / नित्यतां गृहमूढस्तु. कुड्यमङ्गेऽपि रोदिति ||4|| एतच्छरीरधनयौवनबान्धवादि, तावत् न केवलमनित्यमिहाऽसुभाजाम्। विश्वं सचेतनमचेतनमप्यशेष मुत्पत्तिधर्मकमनित्यमुशन्तिसन्तः // 5 //
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy