SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ अणाहारगं ३३०-अभिधानराजेन्द्रः-भाग 1 अणिएअवास तथाऽयोगिनः शैलेस्यवस्था प्राप्ताः, तथा सिद्धाः क्षीणकर्मा-- एकं च दो व समए, केवलिपरिवजिया अणाहारा। ऽष्टकाः। सर्वेऽप्येतेऽनाहाराः, एतद्व्यतिरिक्ताः शेषाः सर्वे-ऽप्याहारकाः / पंचम्मिदोणि लोए,य पूरिए तिन्नि समयाओ / / 7 / / इह परभवे गच्छतां जन्तूनां गतिर्दैधा- ऋजुगतिः, विग्रहगतिश्च / तत्र केवलिपरिवर्जिताःसंसारस्था जीवा एको द्वौ वा अनाहारका भवन्ति। यदा जीवस्य मरणस्थानादुत्पत्तिस्थानं समश्रेण्या प्राञ्जलमेव भवति, ते च द्विविग्रहत्रिविग्रहोत्पत्तौ त्रिचतुःसामयिकायां द्रष्टव्याः / तदा ऋजुगतिः / सा चैकसमया समश्रेणिव्यवस्थितत्येनोत्पत्तिदेश चतुर्विग्रहपञ्चसमयोत्पत्तिस्तु स्वल्पसत्त्वाश्रितेति न साक्षादुपात्ता / स्याद्यसमय एव प्राप्तो नियमादाहारकश्वास्या हेयग्राह्यशरीरमोक्षग्रहणा- तथाऽन्यत्राऽप्यभिहितम्- एको द्वौ वाऽनाहारकः / वाशब्दात् त्रीन् वा ऽन्तराला-ऽभावेनाऽऽहाराद्यवच्छेदात् / यदा तु मरणस्थानादुत्पत्ति- आनुपूर्या अभ्युदन उत्कृष्टतो विग्रहगतौ चत्वारः समया स्थानं वक्रं भवति तदा विग्रहगतिः, वक्र श्रेण्यामन्तरारम्भरूपेण नाऽऽगमेऽभिहिताः / ते च पञ्च समयोत्पत्तौ लभ्यन्ते, नाऽन्यत्रेति / विग्रहेणोपलक्षिता गतिर्विग्रहगतिरिति कृत्वा तत्र विग्रह- गत्यापन्ना भवस्थकेवलिनस्तु समुद्घातमप्येतत्करणोपसंहाराऽवसरे तृतीयपञ्चमउत्कर्षतस्त्रीन् समयान् यावदनाहारकाः / तथाहि- अस्यां वक्रगती समयौ द्वौ लोकपूरणचतुर्थसमयेन सहितास्त्रयः समया भंवन्तीति।।७।। स्थितो जन्तुरेकेन द्वाभ्यां त्रिभिश्चतुर्भिर्वा वरुत्पत्तिदेशमायाति, पुनरपि नियुक्तिकारः सादिकमपर्यवसानं कालमनाहारकं दर्शयितुमाहतत्रैकवक्रायां द्वौ समयौ तयोश्च नियमादाहारकः / तथाहि- आद्यसमये अंतो मुहुत्तमद्धं, सेलेसीए भवे अणाहारा। पूर्वशरीरमोक्षस्तस्मिन् समये तच्छरीरयोग्याः केचित् पुद्गलाः सादीयमनिहणं पुण, सिद्धायणाहारगा होंति // 8 // जीववीर्ययोगाल्लोमाऽऽहाराः तत्सम्बन्धमायान्ति। औदारिकवैक्रिया- शैलेश्यवस्थाया आरभ्य सर्वथाऽनाहारकः सिद्धाऽवस्थाऽऽहारकपुद्गलादीनां चाऽऽहारः, तत आद्यसमये आहारकः, द्वितीये च ऽप्राप्तावनन्तमपि कालं यावदिति पूर्वं तु कावलिकाख्यव्यतिरेकेण समये उत्पत्तिदेशे तद्भवयोग्यशरीरपुद्गलाऽऽदानादाहारकः, द्विवक्रायां प्रतिसमयमाहारकः / कावलिकेन तु कादाचित्क इति। सूत्र०२ श्रु०३ गतौ त्रयः समयाः / तत्राऽऽद्येऽन्त्ये च प्राग्वदाहारको मध्यमे त्वनाहारकः / अ० नि० श्रा०ा कर्म०। (कं समयमनाहारकः "जीवे णं भंते ! कं त्रिवक्रायां चत्वारः समयाः, ते चैवं त्रसनाड्या बहिरधस्तन- | समयमणाहारए भवइत्ति''आहार' शब्दे द्वितीयभागे 500 पृष्ठे यक्ष्यते) भागादूर्ध्वमुपरितनभागादधो वाजायमानो जन्तुर्विदिशो दिशि दिशो वा | अणाहारिम-न०(अनाहारिम) अनाहार्ये, नि० चू०११ उ०। विदिशि यदोत्पद्यते तदैकेन समयेन विदिशो दिशि याति, द्वितीयेन अणाहारिय-त्रि०(अनाहृत) अतीताहरणक्रिययाऽपरिणामिते, भ०१ उसनाडी प्रविशति, तृतीयेनोपर्यधो वा याति, चतुर्थेन श०१ उ० बहिरुल्पद्यते। दिशो विदिशि उत्पादे सनाडी प्रविशति, तृतीयेनोपर्यधो अणाहिल-पुं०(अनाधृष्ट) वसुदेवस्य धारण्यां जाते पुत्रे, तद्-वक्तव्यता या याति, चतुर्थेन बहिरुत्पद्यते, दिशो विदिशि उत्पादे त्वाद्ये समये गजसुकुमारस्येवेत्यन्तकृद्दशानां तृतीये वर्ग त्रयोदशाऽध्ययने सूचिता। सनाडी प्रविशति, द्वितीये उपर्यधो वा याति, तृतीये बहिर्गच्छति, चतुर्थे अन्त०३ वर्ग विदिशि उत्पद्यते / अत्राऽऽद्यन्तयोः प्राग्वदाहारको मध्यमयोस्त्वना- अणिइय-पुं०(अनितिक) इतिशब्दो नियतरूपोपदर्शनपरः, ततश्च न हारकः / चतुर्वक्रायां पञ्च समयाः, ते च त्रसनाड्या बहिः, एवं विदिशो विद्यते इतिर्यत्राऽसावनितिकः। अविद्यमाननियत-स्वरूपे, ईश्वरादेरपि दिश्युत्पादे प्रागवद् भावनीयः / अत्राऽप्याद्यन्तयोराहारस्त्रिषु दारिद्यादिभावात् संसारे, भ०६ श०३३ उा त्वनाहारकः / प्रव०। प्र०२३३ द्वा०। अणिइपत्त-त्रि०(अनीतिपत्र) ईतिविरहितच्छदे,ज्ञा०१श्रु०१अ०) चतुःसमयोत्पत्तिश्चैवं भवति-सनाड्याबहिरुपरिष्टादधो- ऽधस्ताद्वा / अणि(उ)तय-न०(अतिमुक्तक) मुचोभावे क्त। अतिशयेन मुक्तं बन्धनं पर्युत्पद्यमानो दिशो विदिशि, विदिशो वा दिशि यदुत्पद्यते, तदालभ्यते / यस्य। प्राकृते 'गर्मिताऽतिमुक्तके णः'८/११२०८ / इति तस्य णः / तत्रैकेन समयेन त्रसनाडीप्रवेशः, द्वितीयेनोपर्यधो वा गमनम्, तृतीयेन च प्रा०। 'यमुनाचामुण्डाकामुका-ऽतिमुक्तके मोऽनुनासिका'।८। बहिनिःसरणम्, चतुर्थेन तु विदिक्षुत्पत्ति-देशप्राप्तिरिति / पञ्च 1 / 178 / इति मस्य लुक्, तत्स्थाने चाऽनुनासिकः / प्रा० समयास्त्रसनाड्या बहिरेव विदिशो विदिगुत्पत्तौ लभ्यन्ते / तत्र च 'वक्रादावन्तः' /1 / 26 / इति तृतीयस्याऽनुस्यारः / प्रा०ा तस्य मध्यवर्तिषु अनाहारक इत्यवगन्तव्यम् / आद्यन्तसमययोस्त्वाहारक णत्वेऽकृत्वे-'अइमुतयं अइ-मुत्तयं' इति रूपद्वयम्। तिन्दुकवृक्षे तालवृक्षे इति / सूत्र०२ श्रु०३अ० तथा केवलिनः समुद्धातेऽष्टसामयिकेतृतीय- च। प्रज्ञा०१पद। चतुर्थपञ्चमरूपात् केवलकार्मण-योगयुतान् बीन् समयान् अयोगिनः अणिउण-त्रि०(अनिपुण) न निपुणोऽनिपुणः ।अकुशले, आव० 4 अ01 शैलेश्यवस्थायां हस्वपञ्चाऽक्षरोचारणमात्रम्। सिद्धास्तु सादिमपर्यवसितं नि०चू० दर्श कालमनाहारका इति / प्रव० 233 द्वा० के वलसमुद्घातेऽपि अणिएअचारि(ण)-पुं०(अनियतचारिन्) अनियतमप्रतिबद्धं कार्मणशरीरवर्त्तित्वात् तृतीयचतुःपञ्च-समयेष्वनाहारको द्रष्टव्यः / शेषेषु परिग्रहायोगाचरितुं शीलमस्याऽसावनियतचारी / अप्रतिबद्धत्वौदारिकादि- तन्मिश्रशरीरवर्त्तित्वात् आहारक इति। (मुहुत्तमद्धं च विहारिणि, सूत्र०१ श्रु०६ अ० "स भूइपण्णे अणिए अचारी, ओहंतरे त्ति) अन्तर्मुहूर्त गृह्यते। तच केवली स्वाऽऽयुषः क्षये सर्वयोगनिरोधे सति धीर अणंतचक्खू"। सूत्र० 1 श्रु०६ अ० 5 उ०। "अखिले अगिद्धे हस्वपञ्चाऽक्षरोद्गिरणमात्रकालं यावदनाहारक इत्येवमवगन्तव्यम् / अणिएयचारी, अभयंकरे भिक्खु अणाविलप्पा'। सूत्र० सिद्धजीवास्तु शैलेश्यवस्थाया आदि-समयादारभ्याऽनन्तमपि १श्रु०७ अग कालमनाहारका इति। अणिएअवास-पुं०(अनियतवास) मासकल्पादिनाऽनिके तवासे साम्प्रतमेतदेव स्वामिविशेषविशेषिततरमाह अगृहे उद्यानादौ वासे, "अणिएयवाससमुयाण चरिया,
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy