________________ अणाहपव्वजा 329 - अभिधानराजेन्द्रः - भाग 1 अणाहारग अणाहपव्वजा-स्त्री०(अनाथप्रव्रज्या) विंशतितमे उत्तराऽध्ययने, स० 36 सम०। तच महानिर्गन्थीयमिति नाम्ना प्रसिद्धम्। उत्त०२० अ०। अणाहरण-न०(अनाधरण) आधि यतेऽनेनेत्याधरणमाधारः / तन्निषेधोऽनाधरणम्। आधर्तुमक्षमे, भ०१८ श० 3 उ०। अणाहसाला-स्त्री०(अनाथशाला)आरोग्यशालायाम्, व्य०४ उ०। अणाहार-पुं०(अनाहार) न० त०आहारविपरीतेऽभ्यवहार्ये, तल्लक्षणं चाऽऽहारभिन्नत्वमित्याहाराऽनाहारयोः स्वरूपमत्रैव प्रदर्श्यते - परिवासिअआहारस्स मग्गणा को भवे अणाहारो?। एगंगिओ चउविहो, जं वा अण्णमइजाइ तहिं॥ परिवासितस्याहारस्य मार्गणा विचारणा कर्तव्या। तत्र शिष्यः प्राहवयं तवत् एतदेव न जानीमः, को नाम आहारः? को वा अनाहारः? इति / सूरिराह- एकाऽङ्गिकः शुद्ध एव यः क्षुधां शमयति स आहारो मन्तव्यः / स च अशनादिकश्चतुर्विधः / यद्वा- तत्राऽऽहारेऽन्यद् लवणादिकमतियाति प्रविशति, तदप्याहारो मन्तव्यः। अथैकाऽङ्गिकं चतुर्विधमाहारंध्याचष्टे - कूरो नासेइ छुह, एगंगि तक्कउदगमजाइ। खाइम फलसंसाइ, साइम महुफाणियाईणि / / अशने कूर एकाङ्गिकः शुद्ध एव क्षुधं नाशयति / पाने तक्रोदमन्थादिकमेकाऽङ्गिकमपि तृषं नाशयति, आहारकार्यं च करोति, खादिमे फलमांसादिकं, स्वादिमे मधुफाणितादीनि केवलान्यप्याहारकार्यं कुर्वन्ति। 'जं वा अईइ तहिं ति' (मूलसूत्रस्थं) पदं व्याख्यानयतिजं पुण खुहापसमणे, असमत्थेगंगि होइ लोणाई। तं पि होइ आहारो, आहारजुयं व विजुतवा / / यत्पुनरेकाङ्गिक क्षुधाप्रशमनेऽसमर्थ परमाहारे उपयुज्यते तदप्याहारेण संयुक्तमसंयुक्तं वाऽऽहारो भवति, तच लवणादिकम् / तत्राऽशने लवणहिड्गुजीरकादिकमुपयुज्यते। उदए कप्पूराई, फल सुत्ताईणि सिंगबेर गुले। नय ताणि खविंति खुहं, उवगारित्ता उ आहारो॥ उदके कर्पूरादिकमुपयुज्यते, आमादिफलेषु सूक्तादीनिद्रव्याणि, शृङ्गबेरे च शुठ्यां गुड उपयुज्यते / न चैतानि कर्पूरादीनि क्षुधां क्षपयन्ति, परमुपकारित्वादाहार उच्यते, शेषः सर्वोऽप्यनाहारः। अहवा जंबु भुक्खुत्तो, कद्दमउवमाइ पक्खिवइ कोठे। सव्वो सो आहारो, ओसहमाई पुणो भइतो॥ अथवा बुभुक्षया आतय कर्दमोपमया गृहादिकं कोष्ठे प्रक्षिपति। कर्दमोपमानामपि कर्दमपिण्डानां कुर्यात् कुक्षि निरन्तरंस सर्वोऽप्याहार उच्यते। औषधादिकं पुनर्भक्तं विकल्पितं किञ्चिदाहारः किञ्चिचाऽनाहार इत्यर्थः / तत्र शर्करादिकमौषधमाहारः, सर्पदष्टादे मृत्तिकादि औषधमनाहारः। जंवा बुभुक्खुत्तस्स उ, संकममाणस्स देइ अस्सादं / सव्वो सो आहारो, अकामऽणिटुं चऽणाहारो॥ यता- द्रव्यबुभुक्षाऽऽर्तस्य संक्रमतो ग्रसमानस्य कवलप्रक्षेपं कुर्वत इत्यर्थः, आस्वादं रसनाहादकं स्वादं प्रयच्छति, स सर्व आहारः। यत्पुनरकाममभ्यवहरामीत्येवमनभिलषणीयम्, अनिष्टं च जिह्वाया अरुच्या, ईदृशं सर्वमनाहारो भण्यते। तचाऽनाहाररिममिदम्अणहार मोय छल्ली,मूलं च फलं च होति ऽणाहारो। सेस तयभूइतोयं, विंदुम्मि व चउगुरू आणा // मोकं कायिकी, छल्ली निम्बादित्वक, मूलं च पञ्चमूलादिकं, फल चाऽऽमलकहरीतक बिभीतकादिकमेतत् सर्वमनाहारो भवतीति चूर्णिः / निशीथचूर्णी तु या निम्बादीनां छल्ली त्वक् तच, तेषामेव निम्बोलिकादिकं फलं,यच तेषां मूलम्, एवमादिकं सर्वमप्यनाहार इति व्याख्यातम् / बृ०५ उ०। नि० चू०। चउहारे रयणीए, कपिज्जइ जाणि माणि वत्थूणि। समभागकया तिहला, भूनिंबोसीरचंदणयं // 56 // गोमुत्तं कडु रोहिणि, वग्धी अभया य रोहिणी तुग्गा ।मुग्गल वया करीरय, लिंबं पंचंगमासगणो / / 57|| नह आसगंधि बंभी, चीड हलिद्दाय कुंदरू कुड्डा। विसनाई य धमासो, बोलयबीया अरिहाय॥५८|| मिंडलमैं जिट्टकंके-ल्लिकुमारिकं थेर बेर कुट्ठा य / कप्पास वीय पत्तय, अगुरुतुरुक्का य तंतुवडा॥५६॥ धवखयरपलासाइं, कंटकरुक्खाण छल्लिया साणा। जं कडुयरसपरिगयं, आहारं पि हु अणाहारं // 60 / इचाइ जं अणिटुं, पंकुवमं तं भवे अणाहारं / जं इच्छाए भुंजइ, तं सव्वं हवइ आहारं // 61 // " ल०प्र० यथा पञ्चाङ्ग निम्बगुडूचीकडू 'किरिआतुं' 'अतिविसचीडि' - "सूक डि'-रक्षा-हरिद्रा-रोहिणी 'ऊपलोढ' वज-त्रिफलावाउलछल्लीत्यन्ये धमासो-नाहि-आसंधिरिंगणी-एलीओगुग्गुलहरडां-दल-चउणि-बदरी-कंथेरि-करीर-मूलं-पूँवाड मंजीठ बोलबिओ-कुं आरि-चित्रक-कुन्दरुप्रभृतयोऽनिष्टाऽऽख्यानि रोगाद्यापदि चतुर्विधाहारेऽप्येतानि कल्प्यानीति 1 घ०२ अधिक। त्रिफलाद्यनाहारवस्तुद्रव्यमध्ये गण्यते, न वा ? तत्रैवं प्रतिभाति यदनाहारवस्तु प्रायो द्रव्यमध्ये गण्यते, यदि च प्रत्याख्यानाऽवसरे तदगणनमेव विवक्षितम्, तदा न गण्यतेऽपि / यथा सचित्तविकृत्योर्द्रव्यमध्ये ग्रन्थेऽगणनेऽभिहितेऽपि संप्रति बहवो जनाः प्रायस्तयोर्द्रव्यमध्ये गणनां कुर्वाणा उप-लभ्यन्ते इति / ही० 3 प्रका०ा न विद्यते आहारो यस्येत्यनाहारः / आचा०१ श्रु०८ अ०८ उ० अविद्यमानाऽऽहारे, दश०१अ० *ऋणाधार-पुं०। ऋणधारके, विपा० 1 श्रु०१ अ० अणाहारग-पुं०(अनाहारक) न० त०ा आहारमकुर्वति विग्रहगत्यापन्ने समुद्घातगतकेवलिनि, अयोगिसिद्धे च / भ०६ श०३ उ०। णेरइया दुविहा पण्णत्ता / तं जहा- आहारगा चेव अणाहारगा चेव, एवं जाव वेभाणिया। स्था०२ ठा०२ उ०। भ०। अनाहारकाश्चत्वारः - विग्गहगइमावन्ना, केवलिणो समुहया अजोगीय। सिद्धाय अणाहारा, सेसा आहारगा जीवा।। विग्रहगतिर्भवाद् भवाऽन्तरे विश्रेण्या गमनम्, तामापन्नाः सर्वेऽपि जीवाः, तथा के वलिनः समुद्धताः कृतसमुद्घाताः,