________________ अणारिय 320 - अभियानराजेन्द्रः - भाग 1 अणाविलप्पण यत्र तीर्थकरादीनामुत्पत्तिस्तदार्य, शेषमनार्यमिति / आवश्यक-चूर्णी ऽनालम्बनो योगः, यदा तु तस्य बाणस्य विमोचनं लक्ष्याविसंवादि पुनरित्थमार्यानार्यव्यवस्था उक्ता-"जेसु केसु विपएसेसु, मिहुणगाणि / पतनमात्रादेवलक्ष्यवेधकं,तदाआलम्बनोत्तरकालभावी तत्पात-कल्पः पइडिएसु हक्काराइया नीई पारूढा ते आरिया, सेसा अनारिया'' इति।। सालम्बनः केवलज्ञानप्रकाश इत्यनयोः साधर्म्यमङ्गीकृत्य निदर्शनम्। प्रव०२७५ द्वा०(अनार्यक्षेत्रे न विहर्तव्यमिति 'विहार' शब्दे वक्ष्यते) षो०१५ विव०। अष्ट। भयंसि वा महत्ता वा अणारिएहि, विभक्तिव्यत्ययादनायैर्लेच्छादि- अणालंबणपइट्ठाण-त्रि०(अनालम्बनप्रतिष्ठान) अविद्य-मानमालम्बनं भिर्जीवितचारित्राऽपहारि-भिरभिभूतानामिति शेषः / स्था०५ ठा०२ प्रतिष्ठानं त्राणकारणं यत्र स तथा। आलम्बन-रक्षकरहिते, प्रश्न०३ उकासका अनार्या म्लेच्छास्ततश्च साधुनिन्दादिना अनार्या इव अनार्याः / आश्र०द्वा०। साधु-प्रत्यनीकेषु / उत्त०३ अ०। अणालत्त-त्रि०(अनालपित) अभाषिते, "पुट्विं अणालत्तेणं आलवित्तए अणारियट्ठाण-न०(अनार्यस्थान) सावद्याऽऽरम्भाश्रये, सूत्र० वा संलवित्तए वा प्रतिका उपा०। 2 श्रु०२ अग अणालस्स-न०(अनालस्य) अनुत्साहे,ताब०स० कृतोद्यमे, व्य०७ अणारोहग-त्रि०(अनारोहक) न०ब०। योधवर्जिते, "अणासए उन अणारहिए अणारोहए''। भ०७ श०६ उ०| अणालस्सणिलय-पुं०(अनालस्यनिलय) अनालस्यमुत्साह-स्तस्य अणालंबण-न०(अनालम्बन) न विद्यते आलम्बनं यस्य तदनालम्बनम्। गृहम्, अकार्यादौ सादरं प्रवृत्तिहेतुत्वाद् / योषिति, तं०। स्वोपादानक्षणमात्रादुत्पद्यमाने कस्यापि विषयस्याऽनवगमके बुद्धज्ञाने, अणलाव-पुं०(अनालाप) नत्रः कुत्सार्थत्वादशीलेत्यादिवत् कुत्सित अने०४ अधि। आलापोऽनालाप इति। वचनविकल्पभेदे, स्था०७ ठा०। अणालंबणजोग-पुं०(अनालम्बनयोग) परतत्त्वविषयेध्यानविषये, षो / अणालिद्ध-त्रि०(अनाश्लिष्ट) अकृताऽऽश्लेषे, प्रव०२ द्वा०ा आव०। यथा अणालोइय-त्रि०(अनालोचित) न०ता अनिवेदिते, न०ब० / गुरूणां कः पुनरनालम्बनयोगः? कियन्तं कालं भवतीत्याह समीपेऽकृतालोचने, औला सादरमवीक्षिते, "मूर्तिः स्फूर्तिमती सदा सामर्थ्ययोगतो या, तत्र दिदृक्षेत्यसङ्गशक्त्यादया। विजयते जैनेश्वरी विस्फुरन्मोहोन्मादघन प्रमादमदिरामत्तैरनासाऽनालम्बनयोगः, प्रोक्तस्तददर्शनं यावत्॥८॥ लोकिता" अनालोकिता सादरमवीक्षिते-त्यर्थः / अनालोकितपदस्य (सामर्थ्यत्यादि) शास्त्रोक्तात्क्षपकश्रेणीद्वितीयाऽपूर्व-करणभाविनः | सादरमनालोकितत्वेऽर्थान्तर-संक्रमिततया वाच्यत्वाद्, अन्यथा सकाशात् / सामर्थ्य योगस्वरूपं चेदम् - शास्त्र संदर्शितोपाय- चक्षुष्मतः पुरः स्थितवस्तु-नोऽनालोकितत्वानुपपत्तेः, प्रति०। स्तदतिक्रान्तगोचरः। सत्त्वोद्रेकाद्विशेषेण, सामर्थ्याख्योऽयमुत्तमः // 1 // | अणालो इयअपडिकं त-त्रि०(अनालो चिताऽप्रतिक्रान्त) या तत्र परतत्त्वे द्रष्टुमिच्छा दिदृक्षा इत्येवंस्वरूपा, असङ्गा चाऽसौ शक्तिश्च ___ अनालोचितश्चाऽसौ अप्रतिक्रान्तश्च ! गुरूणां समीपेऽकृता-ऽऽलोचने निरभिष्वङ्गाऽनवर-तप्रवृत्तिस्तयाऽऽढ्या परिपूर्णा, दिदृक्षा, सा दोषाचाऽनिवृत्ते, औ परमात्मविषये दर्शनेच्छा अनालम्बनयोगः प्रोक्तः, तद्वेदिभिस्तस्य अणालोइयभासि(ण)-पुं०(अनालोचितभाषिन) सम्यम् परतत्त्वस्याऽदर्शन-मनुपलम्भः, तद् यथावत् परमात्मस्वरूपे दर्शने तु ज्ञानपूर्वकमपर्यालोच्य भाषके, प्रव०७२ द्वा०। केवलज्ञानेन अनालम्बनयोगो न भवति, तस्य तदालम्बनत्वात्। अणालोय-पुं०(अनालोक) न०त०। अज्ञे, “चुलिसीइकथं पुनरनालम्बनोऽयमित्याह जोणिसयसहस्स गुविलं अणालोकमंधयारं ति' / (संसारतत्राप्रतिष्ठितोऽयं, यतः प्रवृत्तश्च तत्त्वतस्तत्र। सागरवर्णकः) अनालोको नामाऽज्ञानाऽन्धकारो यस्य स तथा। प्रश्न०४ सर्वोत्तमानुजः खलु, तेनाऽनालम्बनो गीतः।।६।। आश्र०द्वा० (तत्रेत्यादि) तत्र परतत्त्वेऽप्रतिष्ठितोऽलब्धप्रतिष्ठितः अयम-नालम्बनः अणावाय-न०(अनापात) न आपातोऽभ्यागमः परस्य अन्यस्य यतो यस्मात्प्रवृत्तश्व ध्यानरूपेण तत्त्वतो वस्तुतस्तत्र परतत्त्वे स्वपरपक्षस्य वा यस्मिन् स्थण्डिले तदनापातम् / प्रव०६१ द्वा०। सर्वोत्तमानुजः खलु सर्वोत्तमस्य योगस्याऽनुजः प्रागन-न्तरवर्तिना कारणेनाऽनालम्बनो गीतः कथितः / / जनसंपातरहिते, वर्जिते, भ०८ श०६ उ०१ ध०। पं०व०। विजने, किं पुनरनालम्बनाद् भवतीत्याह आचा०२ श्रु०१ अ०५ उ०। लोकानामुपागमनरहिते, उत्त०२४ अ०। द्रागस्मात्तद्दर्शनमिषुपातज्ञानमात्रतो ज्ञेयम्। स्त्र्याद्यापातरहिते स्थण्डिले, आव०४ अ०धा एतच केवलं तद्, ज्ञानं यत्तत्परं ज्योतिः // 10il अणाविल-त्रि०(आनाविल) न०त० अकलुषे, रागद्वेषाऽसंपृक्ततया (द्रागित्यादि) द्राक् शीघ्रमस्मात् प्रस्तुतादनालम्बनात् तद् दर्शनं मलरहिते, सूत्र० 1 श्रु०१५ अ०। परतत्त्वदर्शनमिषोः पातस्तद्विषयं ज्ञातमुदाहरणं तन्मात्रादिषु *ऋणाबिल-त्रिका ऋणेन कलुषे, आतु। पातज्ञानमात्रतो ज्ञेयं तदर्शनम् / एतच्च परतत्त्वदर्शनं केवलं संपूर्णम् / अणाविलज्झाण-न०(अनाविलध्यान) अणमृणं तेनाऽऽविलः कलुषः तदिति तत्प्रसिद्ध ज्ञानं केवलज्ञानमित्यर्थः / यत्तत्केवलज्ञानं परं प्रकृष्ट ऋणाविलः, तस्य ध्यानम् / तैलकर्षलाया यतिभगिन्या इव दुर्थ्याने, ज्योतिः प्रकाशरूपम्, इषुपातोदाहरणं च यथा-केनचिद्धनुधरेण आतुo लक्ष्याभिमुखे बाणे तदभिसंवादिनि प्रकल्पिते यावत्तस्य बाणस्य न अणाविलप्प(ण)-पु०(अनाविलात्मन्) अनाविलो विषयविमोचनं, तावत्तत्प्रगुणतामात्रेण तदविसंवादित्वेन च समानो- | कषायैरनाकुल आत्मा यस्याऽसावनाविलात्मा / निष्कषायिनि,