________________ अणायाविण 319 - अभिधानराजेन्द्रः - भाग 1 अणारिय अणायावि(ण)-पुं०(अनातापिन्) न आतापयति / आतापनां शीतादिसहनरूपांकरोतीत्यनातापी। मन्दश्रद्धत्वात्परीष-हाऽसहिष्णौ, स्था० 5 ठा०२ उ०। अणारंभ-पुं०(अनारम्भ) जीवानुपघाते, भ०८ श०१ उ०। जीवाऽनुपद्रवे, सत्तविहे अणारंभे पण्णत्ते। तंजहा- पुढविकाइयअणारंभे जाव अजीवकायअणारंभे / स्था०७ ठान विद्यते सावध आरम्भो येषां ते तथा / सावद्ययोगरहितेषु, "अपरिग्गही अणारंभा, भिक्खू ताणं परिव्वए''। सूत्र० 1 श्रु०१ अ०४ उ०। अणारंभजीवि(ण)-पुं०(अनारम्भजीविन्) आरम्भः सावद्या-ऽनुष्ठानं प्रमत्तयोगो वा, तद्विपर्ययेण त्वनारम्भः, तेन जीवितुं शीलं येषां ते अनारम्भजीविनः / समस्तारम्भनिवृत्तेषु यतिषु, आचा० आवंतिए आवंतिलोयंसि अणारं भजीविए तेस चेवमणारंमजीवी एत्थोवरए तं झोसमाणे। यावन्तः के चन लोके मनुष्यलोकेऽनारम्भजीविनः, आरम्भः सावद्यानुष्ठानं प्रमत्तयोगो वा / उक्तं च-"आयाणे णिक्खेवे, जासु सगोयठाणगमणादि। सव्वोपमत्तजोगो, समणस्स विहोइ आरंभो" ||1|| तद्विपर्ययेण त्वनारम्भस्तेन जीवितुं शीलमेषा-मित्यनारम्भजीविनो यतयः / समस्तारम्भनिवृत्तास्तेष्वेव गृहिषु पुत्रकलत्रस्वशरीराद्यर्थमारम्भप्रवृत्तेष्वनारम्भजीविनो भवन्ति / एतदुक्तं भवतिसावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु देहसाधनार्थ- मनवद्यारम्भजीविनः साधवः पङ्काधारपङ्कवन्निर्लेपा एव भवन्ति / यद्येवं ततः किमित्याह(एत्थोवरए इत्यादि) अत्राऽस्मिन् सावद्यारम्भे कर्तव्ये उपरतः संकोचितगात्रः। अत्र चाऽऽर्हते धर्मे व्यवस्थितः उपरतः पापारम्भात् किं कुर्यात् ? स तत्सावद्या-ऽनुष्ठानायान्तकर्म झोषयन् क्षपयन मुनिभावं भजत इति। आचा अणारं भट्ठाण-न०(अनारम्भस्थान) असावद्यारम्भस्थाने, "एगंतमिच्छे असाहू तत्थणंजा सा सव्वतो विरई एसट्ठाणे अणारंभट्ठाणे आरिए'। सूत्र०२ श्रु०२ अ०॥ अणारद्ध-त्रि०(अनारब्ध) केवलिभिर्विशिष्टमुनिभिर्वाऽनाचीणे, "आरंभे जंचऽणारंभे अणारखं च ण आरभे" आचा०१ श्रु०२ अ०१ उ०।। अणाराहय-त्रि०(अनाराधक) विराधके, "अणायावी अस्समिए धम्मस्स अणाराहए भवइ" स्था० 4 ठा०३ उ०। अणारिय-पुं०(अनार्य) नआर्योऽनार्यः। अज्ञानावृतत्वा-दसदनुष्ठायिनि, सूत्र०१ श्रु०१ अ० 2 उ०। पापात्मके, भ०३ श०६ उ०। सूत्र अकार्यकर्मकारिणि, नि०० 17 उ०। धर्मसंज्ञारहिते, शिष्टसंमतनिखिलव्यवहारे वा क्षेत्रे, सूत्र०१ श्रु०५ अ०१ उ०। तच - सग जवण सबर बब्बर-कायमुरुड्डडुगोड्डपक्कणया। अरवागहूणरोमय-पारसखसखासिया चेव / / 1 / / दुंबिलयलकुसवोकस-भिल्लंघपुलिंदकोंचभमररुआ। कावोयचीणचुंचुय-मालवदविडा कुलत्था य॥२॥ केक्कयकिरायहयमुह-खरमुहगयतुरगमिंढयमुहा य। हयकन्ना गयकन्ना, अन्ने वि अणारिया बहवे // 3 // शकाः, यवनाः, शबराः, बर्वराः, कायाः, मुरुण्डाः, उड्डाः, गोड्डाः, पक्कणकाः, अरवागाः, हूणाः, रोमकाः, पारसाः, खसाः, खासिकाः, दुम्बिलकाः, लकुशाः, बोक्कसाः,भिल्लाः, आन्ध्राः, पुलिन्दाः, क्रौञ्चाः, भ्रमररुताः, कापोतकाः, चीनाः, चुच्चुकाः, मालवाः, द्रविडाः, कुलार्थाः, कैकेयाः, किराताः, हयमुखाः, खरमुखाः, गजमुखाः, तुरङ्गमुखाः, मिण्ढकमुखाः, हयकर्णाः, गजकर्णाश्चत्येते देशा अनार्थाः / अन्येऽपि देशा अनार्याः। प्रव० 274 द्वा०ान केवलमेत एव किन्त्वपरेऽप्येवं प्रकारा बहवोऽनार्या देशाः प्रश्नव्याकरणाऽऽदिग्रन्थोक्ता विज्ञेयाः। तथाच सूत्रम्बहवे मिलिक्खुजाई, किं ते ? सक्का जवणा सबर-बब्बरगाय-मुरुडोड-भंडग-भित्तिय-पक्क णिया कुलक्खा गौडसिंहल-पारस-कोंच-अंध-दविल-चिल्लल-पुलिंद-आरोसडोव-पोकाण-गंधहारग-बहलीय-जल्ला रोसा मासा बउसमलया य चुंचुया य चूलिय-कोंकणगा-मेय-पल्हव-मालवमहुर-आभासिया अणक्क-चीण-लासिय-खस-खासिय-नेट्ठरमरहट्ठ-मुट्ठिय-आरव-डॉबिलग-कुहण-केकय-हूण-रोमगरुरु-मरुगा चिलायविसयवासीय पाव- मइणो। (इमे बहवे मिलिक्खुजाइ त्ति) म्लेच्छजातीयाः। किं ते इति? तद्यथाशकाः१, यवनाः२, शबराः३, वर्बराः४, कायाः५, मुरुण्डाः६, उड्डाः 7, भण्डाः८, भित्तिकाः६, पक्कणिकाः१०, कुलाक्षाः११, गौडाः१२, सिंहलाः१३, पारसाः१४, क्रौञ्चाः१५, अन्ध्राः१६, द्रविडाः१७, चिल्वला:१८, पुलिन्दा:१६, आरोषाः२०, डोवाः२१, पोकाणाः२२, गन्धहारकाः२३, बहलीकाः२४, जल्लाः२५, रोसाः२६, माषाः२७, बकुशाः२८, मलयाश्च 26, चुञ्चुकाश्च 30, चूलिकाः३१, कोङ्कणगाः३२, मेदाः३३, पहवाः३४, मालवा:३५, महुराः३६, आभाषिकाः३७, अणकाः३८, चीनाः३६, लासिकाः४०, खसाः४१, खासिकाः४२, नेष्टराः ४३,(मरहट्ठ त्ति) महाराष्ट्रा:४४,(पाठान्तरे पामुट्ठी ४५,)मौष्ट्रिकाः४६, आरवाः४७, डोम्बिलिकाः४८, कुहणाः 46, केकयाः५०, हूणाः५१, रोमकाः५२, रुरवः५३, मरुकाः५४, इति / एतानि च प्रायो लुप्तप्रथमाबहुवचनानि पदानि, तथा चिलातविषयवासिनश्चम्लेच्छदेशवासिनः। एते च पापमतयः। प्रश्न०१ आश्र०द्वा०॥ ___अथ सामान्यतोऽनार्यदेशस्वरूपमाहपावाय चंडकम्मा, अणारिया निग्घिणा णिरनुतावी। धम्मो त्ति अक्खराई,सुइणे विन नजइ जेसु // एते सर्वेऽप्यनार्यदेशाः पापाः। पापमपुण्यप्रकृतिरूपम् तद्-बन्धनत्वात् पापाः / तथा चण्ड कोपोत्कटतया रौद्राभिधानरसविशेषप्रवर्तितत्वादतिरौद्रं कर्म समाचरणं येषां ते चण्डक्रर्माणः, तथा न विद्यते घृणा पापजुगुप्सालक्षणा येषां ते निघृणाः,तथा निरनुतापिनः सेवितेऽप्यकृत्ये मनागपिनपश्चात्तापभाज इति भावः / किञ्च-येषु 'धर्मः' इत्यक्षराणि स्वप्नेऽपि सर्वथा न ज्ञायन्ते केवलमपेयपानाऽभक्ष्यभक्षणाऽगम्यगमनादिनिरताः शास्त्राद्यप्रतीतवेषभाषादिसमाचाराः सर्वेऽप्यमी अनार्या अनार्यदेशा इति / प्रव०२७४ द्वा०। आर्याऽनार्यक्षेत्रव्यवस्था चेत्थम् - जत्थुप्पत्ति जिणाणं, चक्कीणं रामकण्हाणं /