________________ अणायार 316 - अभिधानराजेन्द्रः - भाग 1 अणायार प्रतिक्रमणमकृत्वा न किञ्चिदन्यत् कुर्यात्, तदशुद्धतापत्ते- रिति। तथा पर्यायकेवलस्वरूपं पञ्चधा। चारित्रं सामायिकं छेदोपस्थापनीयपरिहारस्वाध्याययोगे वाचनाद्युपचारख्यापारे आचामाम्लाऽऽदौ प्रयतोऽतिशय- विशुद्धीयसूक्ष्मसंपराययथाऽऽख्यातरूपंपञ्चधैव। मूलोत्तरगुण-भेदतो प्रयत्नपरो भवेत्, तथैव तस्य फलवत्त्वात्, विपर्यये उन्मादादिदोष- वाऽनेकधेत्येवं व्यवस्थिते मौनीन्द्रप्रवचने न कदाचिदनीदृशं जगदिति प्रसङ्गादिति सूत्रार्थः / / 7 / / किञ्च कृत्वाऽनाद्यपर्यवसाने लोके सति दर्शनाचारप्रतिपक्ष-भूतमनाचार ण पडिन्नविजा, सयणासणाई, दर्शयितुकाम आचार्यो यथावस्थितलोकस्व-रूपोद्घाटनपूर्वकमाह - सिजं निसिखं तह भत्तपाणं / अणादियं परिन्नाय, अणवदग्गेति वा पुणो। गामे कुले वा नगरे व देसे, सासयमसासते वा, इति दिद्धिं न धारए।।२।। ममत्तभावं न कहिं वि कुजा // 8 // (अणादियमित्यादि) नास्य चतुर्दशरज्वात्मकस्य लोकस्य (णपडिण्णविजे त्ति) न प्रतिज्ञापयेत् मासादिकल्पपरिसमाप्तौ गच्छन धर्माधर्मादिकस्य वा द्रव्यस्यादिः प्रथमोत्पत्तिर्विद्यते / इत्यनाभूयोऽप्यागतस्य ममैवैतानि दातव्यानीति न प्रतिज्ञां कारयेद् गृहस्थम्। दिकस्तमेवंभूतं परिज्ञाय प्रमाणतः परिच्छिद्य, तथाऽनवदन-मपर्यवसानं किमाश्रित्येत्याह- शयनाऽऽशने, शय्यां निषद्यां तथा भक्तपानमिति। च परिज्ञायोभयात्मक व्युदासे नैक नयदृष्टयाऽव-धारणात्मक तत्र शयनं संस्तारकादि, आसनं पीठकादि, शय्या वसतिः, निषद्या प्रत्ययमनाचारं दर्शयति- शश्वत् भवतीति शाश्वतं नित्यम्, स्वाध्यायादिभूमिः, तथा तेन प्रकारेण तत् कालाऽवस्थौचित्येन सांख्याऽभिप्रायेणाऽप्रच्युताऽनुत्पन्नस्थिरैकस्वभावम् / स्वदर्शने भक्तपानं खण्डखाद्यकद्राक्षापानकादि न प्रतिज्ञापयेत् / ममत्वदोषात् चाऽनुयायिनं सामान्यांशमवलम्ब्य धर्माऽधर्मा-ऽऽकाशादिष्वनासर्वत्रैतन्निषेधमाह / ग्रामे शालिग्रामादौ, कुले वा श्रावककुलादौ, नगरे दित्वमपर्यवसानत्वं चोपलभ्य, सर्वमिदं शाश्वतमित्येवंभूतां दृष्टि साकेतादौ, देशे वा मध्यदेशादौ, ममत्वभावं ममेदमिति स्नेहं मोहं न नावधारयेदिति, एवं पक्षं न समाश्रयेत् / तथा विशेषपक्षमाश्रित्य क्वचिदुपकरणादिष्वपि कुर्यात्, तन्मूलत्वाद् दुःखादीनामिति वर्तमाननारकाः समुत्सेत्स्यन्तीति एतच्च सूत्रमङ्गीकृत्य यत्, तत् सूत्रार्थः // 8 // दश०२ चूलिका (रोमकृन्तनम् 'रोम' शब्दे निषेत्स्यते) सर्वमनित्यमित्येवंभूतबौद्धदर्शनाऽभिप्रायेण च सर्वमशाश्वतमनित्य"सीसे परो दीहाइ बालाई, दीहाइ रोमाई, दीहाइ भमुहाई, दीहाइ / मित्येवंभूतां च दृष्टिं न धारयेदिति / किमित्येकान्तेन शाश्वतमशाश्वतं कक्खरोमाई, दीहाइ वत्थिरोमाई कप्पेज वा संठवेज वा, णो तं साइए वाऽस्तीत्येवंभूतां दृष्टिं न धारयेदित्याहणोतं नियमे' आचा०(वमनविरेचनादिकरणं 'वमन' शब्दे वक्ष्यते)। एएहिं दोहिं ठाणेहिं, ववहारो ण विजति। वस्त्र-धावनादिकरणम्"धोअणं रयणं चेव, वत्थीकम्म विरेयणं / एएहिं दोहिं ठाणेहि, अणायारं तु जाणए ||3|| वमणं जणपलीमंथं, तं विजं परिजाणिआ॥१२॥ (एतेहिं दोहिमित्यादि) सर्वं नित्यमेवाऽनित्यमेव चैताभ्यां द्वाभ्यां गन्धमल्लसिणाणंच, दंतपक्खालणं तहा। स्थानाभ्यामभ्युपगम्यमानाभ्यामनयोर्वा पक्षयोर्व्यव- हरणं व्यवहारो परिग्गहित्थिकम्मच, तं विजं परिजाणिआ" ||13|| लौकस्यैहिकाऽऽमुष्मिकयोः कार्ययोः प्रवृत्ति-निवृत्तिलक्षणो न विद्यते। सूत्र०१ श्रु० अ० (अनयोर्व्याख्या धम्म' शब्दे) तथाहि- अप्रच्युताऽनुत्पन्नस्थिरैक-स्वभावं सर्वं नित्यमित्येवं न व्यवहियते। प्रत्यक्षेणैव नव-पुराणादिभावेन प्रध्वंसाऽभावेन वा दर्शनात् विपर्ययदर्शन तथैव च लोकस्य प्रवृत्तेरामुष्मिकेऽपि नित्यत्वात्मनोबन्धमोक्षाद्यभावेन आदाय बंभचेरं च, आसुपन्ने इमं वयं / दीक्षा-यमनियमादिकमनर्थकमिति न व्यवह्रियते, तथैकान्ताऽनित्यअस्सिं धम्मे अणायारं, नायरेज्ज कयाइ वि||१|| त्वेनाऽपिनलोको धनधान्यघटपटाऽऽदिकमनागतभोगाऽर्थं संगृहीयात् / आदाय गृहीत्वा, किं तद् ? ब्रह्मचर्यं सत्यतपोभूतदये तथाऽऽमुष्मिकेऽपि क्षणिकत्वादात्मनः प्रवृत्तिर्न स्यात् / तथा च न्द्रियनिरोधलक्षणम्। तच्चर्यते अनुष्ठीयते यस्मिन्, तन्मौनीन्द्र-प्रवचनं दीक्षाविहारादिकमनर्थकम् तस्मान्नित्या-ऽनित्यात्मकस्याद्वादे ब्रह्मचर्यमित्युच्यते / तदादायाऽऽशुप्रज्ञः पटुप्रज्ञः, सदसद्विवेकज्ञश्च / सर्वव्यवहारप्रवृतिः, अत एव तयोर्नित्या-ऽनित्ययोरेकान्तत्वेन क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षित्वात् / तामाह- इमां समस्ताऽ समाश्रियमाणयोरैहिकाऽऽमुष्मिक कार्य विध्वंसरूपमनाचारमौ - ध्ययनेनाऽभिधीयमानां प्रत्यक्षाऽऽसन्न- भूतां वाचमिदं शाश्वतमेवेत्या नीन्द्राऽऽगमबाह्यरूपं विजानीयात् / तुशब्दो विशेषणार्थः / दिकां कदाचिदपि नाऽऽचरेद्, नाऽभिदध्यात् / तथाऽस्मिन् धर्मे कथञ्चिन्नित्याऽनित्ये वस्तुनि सति व्यव-हारो युज्यत इत्येतद्विशिनष्टि। सर्वज्ञप्रणीते व्यवस्थितः सन् अनाचारं सावद्याऽनुष्ठानरूपंन समाचरेत्, तथाहि- सामान्यमन्वयिन-मंशमाश्रित्य 'स्यान्नित्यम्' इति भवति / न विदध्यादिति संबन्धः / यदि वाऽऽशुप्रज्ञः सर्वज्ञः प्रतिसमयं तथा विशेषांशं प्रतिक्षणमन्यथा च नवपुराणादिदर्शनतः 'स्यादनित्यम्' केवलज्ञानदर्शनोपयोगित्वात् तत्सम्बन्धिनि धर्मे व्यवस्थित इमां इति भवति / तथोत्पादव्ययध्रौव्याणि चाऽर्हद्-दर्शनाश्रितानि वक्ष्यमाणां वाचमनाचारं च कदाचिदपि नाऽऽचरेत् / इति श्लोकार्थः / व्यवहाराणि भवन्ति / तथा चोक्तम्- घटमौलिंसुवर्णार्थी, तत्राऽनाचारं नाऽऽचरे-दित्युक्तम् / अनाचारश्च मौनीन्द्रप्रवचनात् अपरोऽभिधीयते / मौनीन्द्रप्रवचनं तु मोक्षमार्गहेतुतया नाशोत्पादस्थितिः स्वयम् / शोकप्रमोदमाध्यस्थ्य, जनो याति सम्यग्दर्शनज्ञानचारित्रा-ऽऽत्मकम्, सम्यग्दर्शनं तु तत्त्वाऽर्थश्रद्धा सहेतुकम्।।१।। इत्यादि / तदेवं नित्याऽनित्यपक्षयोर्व्यवहारो न विद्यते, नुरूपं,तत्त्वं तु जीवाऽजीवपुण्यपापाऽऽश्रवबन्धसंवरनिर्जरामोक्षा तथाऽनयोरेवाऽनाचारं विजानीयादिति स्थितमिति / ऽऽत्मकम् ।तथा धर्माधर्माकाशपुद्गलजीवकालात्मकं द्रध्यं तथाऽन्यमप्यनाचारं प्रतिषेधकाम आहनित्याऽनित्यस्वभावं, सामान्यविशेषाऽऽत्मकोऽनाद्यपर्यवसानश्चतुर्द समुच्छिहिंति सत्थारो, सव्वे पाणा अणेलिसा। शरज्वात्मको लोकस्तत्त्वमिति / ज्ञानं तु मतिश्रुताऽवधिमनः ___ गंठिगा वा भविस्संति, सासयं ति य णो वदे / / 4 / /