________________ अणायार 315 - अभिधानराजेन्द्रः - भाग 1 अणायार भत्ता मासे लेवे, कारण णिक्कारणे य विवरीयं / मणिबंधादि करेसु, जत्तियमित्तं ति लेवेणं / / 2 / / तत्थ भत्ता मासे मणिबंधाओ करेसु ति असणाइणा लेवाडेण हत्था लेवाडिया, ते मणिबंधातो जाव धोवति, एसा भत्ता / मासे इमा, लेवेजत्तियमेत्तं तु लेवेणं तिअसज्झा तिय मुत्तपुरीसा- दिणा जति सरीराऽवलेवणादि गातं लेवाडितं, तस्सतत्तियमेत्तं धोवे, एसा कारणओ भणिता। णिक्कारणे तविवरीय त्ति। एतं खलु आइन्नं, तव्विवरीतं भवे अणाइण्णं / चलणादी जाव सिरं, सव्वं चिय धोतिऽणाइण्णं // 3 // भत्ता मासे लेवे यइमं आइण्णं,तव्विवरीयं देसे सव्ये वा सव्वं अणाइण्णं / मुहणयणचलणदंता-णक्कसिरा बाहुवत्थिदेसोय। परियट्ठाह दुगुंछो, पत्तय उच्छोलणा देसे ||8|| मुहणयणादिया ण केसिं वि दुगुंछप्रत्ययं वा देसे सव्वे वा उच्छोलणं / करोतीत्यर्थः / वक्ष्यमाणषोडशभङ्गमध्यादमी अष्टौ घटमानाः, शेषा अघटमानाः। आइण्ण लहुसएणं, कारण णिक्कारणे वऽणाइण्णो। देसे सव्वे यतहा, बहुएणेमेव अट्ठ पदा ||8|| आइण्णलहुसएणं देसे एष प्रथमः / एष एव णिक्कारणसहितो द्वितीयः,अणाचीर्णग्रहणात् तृतीयचतुर्थी गृहीतौ, लहुसणिक्कारणदेसेत्यनुवर्तते। चतुर्थे विशेषः सर्वमिति वक्तव्यम् , जहा लहुस पदे चतुरो भंगा, तहा बहुएण वि चउरो, सव्वे अट्ठ / एवशब्दग्रहणात् तृतीयचतुर्थपञ्चमषष्ठभङ्गविपर्यासः प्रदर्शितः / वक्ष्यमाणषोडशभङ्ग क्रमेण घटमाना-ऽघटमानभङ्ग प्रदर्शनार्थ लक्षणम्। जत्थाऽऽइण्णं सव्वं,जत्थ व करणे अणाइण्णं / मंगाण सोलसण्हं, ते वजा सेसगा गेज्झा // 86|| यस्मिन् भने आचीर्णग्रहणं दृश्यते, तत्रैव यदि सर्वत्र ग्रहणं दृश्यते ततः पूर्वापरविरोधात् न दृश्यते घटते असौ भङ्गः। यत्र वा कारणग्रहणे दृष्ट अनाचीर्ण दृश्यते, असावपिन घटते / एतान् वर्जयित्वा शेषा ग्राह्याः। सोलसभंगरयण गाहा इमाआइण्ण लहुस कारण, देसेतरे भंग सोलस हवंति। एत्थं पुण जे गेज्झा, ते पुण वोच्छं समासेणं // 87|| इतरग्रहणात् आइण्णबहुसणिक्कारणसव्वमिति- एते पदादट्ठव्या, अमी ग्राह्याः। पढमे ततिएक्कारो, बारो तह पंचमो य सत्तमओ। पन्नर सोलसमो वि य, परिवाडी होति अट्ठण्हं // 88|| पढमो ततिओ एक्कारसो बारसो पंचमो सत्तमो य दो चरिमा य यथोद्दिष्टक्रमेण स्थापयित्वा इमं ग्रन्थमनुसरेजा। आइण्णलहुसएणं, कारण णिक्कारणे व तत्थेव। आइण्ण देससव्वे, लहुसे तहिं कारणं णत्थि / / 89ll आइण्णलहुसएण कारणे इति प्रथमः। निक्कारणे तत्थेवेति आइण्णलहुसे अनुवर्तमाने निक्कारणं द्रष्टव्यं द्वितीयो भङ्गः। पढमबितीएसुदेसम्मि अर्थो द्रष्टव्यः / पश्चार्धेन तृतीयचतुर्थभङ्गो गृहीतौ / अणाइण्णं तृतीये देसे, चतुर्थे सर्व लहुसमित्यनुवर्तते, ततियचउत्थेसुकारणं णत्थिा इदाणी पञ्चमादिभङ्गप्रदर्शनार्थं गाथा - आइण्णं बहुएणं, कारण णिक्कारणे वि तत्थेव। अणाइण्ण देससव्वे, बहुणा तहिं कारणं णत्थि / / 8011 पंचमे बहुएणं आइण्णं कारणं तत्थेव त्तिआइण्ण बहुएस अणुयट्टमाणेसु छडे निकारणं द्रष्टव्यमिति। पंचमछडेसु देसमिति अर्थाद् द्रष्टव्यमिति / सप्तमाऽष्टमेषु अणाइण्णं सप्तमे देशम, अष्टमे सर्वबहुसमित्यनुवर्तते, कारणं नाऽस्त्येवेत्यर्थः। प्रथमभङ्गानुज्ञानार्थ शेषभङ्गप्रतिषेधार्थ चेदमाहआइण्ण लहुसएणं, कारणतो देसतं अणुण्णातं / सेसाणाणुण्णाया, उवरिल्ला सत्त वि अदातुं // 11 // आइण्णलहुसएणं कारणे देसे एस भङ्गो अणुण्णातो उवरिमा सत्त वि पडिसिद्धा भंगा। द्वितीयादिभङ्ग प्रदर्शनाऽर्थमिदमाह - आइण्णलहुसएणं, णिक्कारणदेसओ भवे बितिउं। णाइण्णलहुसएणं, णिक्कारणदेसओ तइओ // 12 // णाइण्णलहुसएणं, णिक्कारणसव्वतो चउत्थो उ। एवं बहुणा वि अण्णे, मंगा चत्तारिणायव्वा ||3|| पढमं सुद्धो लहुगा, तिसु लहु उवलहू य अट्ठमए। णत्थित्ते परिवाडी, अट्ठसु मंगेसु एएसु ||4|| दुगं आइण्णलहुसे णिक्कारणे सव्वतो चउत्थभंगो, एवं बहुणा वि अण्णे चउरो भंगा णायव्वा। पढमभंगो सुद्धो, सेसेसु इमं पच्छित - सुत्तणिवातो बितिए, ततियपदम्मि पंचमे चेव। छढे य सत्तमे विय, तं सेवंताणमादीणि // बितियततियपंचमछट्ठसत्तमेसुभगेसुसुत्तणिवातोमासलहु, चउत्थट्टमेसु चउलहुँ, तमिति। निचू०२ उ०ा "परमत्ते अन्नपाणं, ण भुंजिज्ज कयाइ वि। परवत्थमयेलो वि, तं विजं परिजाणिआ" // 20 // सूत्र०१श्रु०६ अ०। (अस्या व्याख्या 'धम्म' शब्दे द्रष्टव्या)। अमद्यमांसादिसेवनम् - अमज्जमंसासि अमच्छरीय, अभिक्खणं निव्दिगयं गया य। अभिक्खणं काउस्सम्गकारी, सिज्झायजोगे पयओ हविजा // 7 // अमद्यमांसाशी भवेदिति योगः, अमद्यपोऽमांसाशी च स्यात् / एते च मद्यमांसे लोकागमप्रतीते एव / ततश्च यत् के चनाऽभिदधत्यारनालाऽरिष्टाद्यपि संधानादोदनाद्यपि प्राण्यङ्गत्वात् त्याज्यमिति / तदसत् / अमीषां मद्यमांसत्वायोगात् / लोकशास्त्रयोरप्रसिद्धत्वात् , संधानप्राण्यङ्ग तुल्यत्वचोदना त्वसाध्वी, अतिप्रसङ्गदोषात्, द्रवत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनादिप्रसङ्गात्, इत्यलं प्रसङ्गेन / अक्षरगमनिकामात्रप्रक्रमात् / तथा अमत्सरी च, न परसंपदद्वेषी च स्यात् / तथा अभीक्ष्णं पुनः पुनः पुष्ट कारणाभावे, निर्विकृतिकश्च निर्गतविकृतिपरिभो गश्च भवेत् / अनेन परिभोगोचितविकृतीनामप्यकारणे प्रतिषेधमाह / तथा अभीक्ष्णं गमनागमनादिषु विकृतिपरिभोगेऽपि चाऽन्ये / किमित्याह- कायोत्सर्गकारी भवेत् / ईर्यापथं