________________ अणाभोगणिव्यत्तिय 310. अभिधानराजेन्द्रः - भाग 1 अणाययण अणाभोगणिव्वत्तिय-पुं०(अनाभोगनिर्वर्तित) अज्ञान- निर्वर्तिते, स्था। अणाभोगपडि सेवणा-स्त्री०(अनाभोगप्रतिसेवना)अनाभोगो विस्मृतिस्तत्र प्रतिसेवना / प्रतिसेवनाभेदे, स्था०१०ठा०। (अनाभोगप्रतिसेवनायाः स्वरूपं पडिसेवणा' शब्दे दर्शयिष्यते) अणाभोगभव- पुं०(अनाभोगभव) विस्मरणसद्भावे, "इय चरणम्मि ठियाणं, होइ अणाभोगभावओ खलणो''। पंचा०१७ विव०। अणामोगया-स्त्री०(अनाभोगता) आभोगरहिततायाम, कर्म० 5 कर्म अणाभोगव-त्रि०(अनाभोगवत्) अनाभोगोऽपरिज्ञानमात्रमेव केवलं ग्रन्थार्थादिषु सूक्ष्मबुद्धिगम्येषु, स विद्यते यस्य, स तथा / श्रुताऽर्थाऽपरिज्ञातरि, "यो निरनुबन्धदोषात् श्राद्धोऽनाभोगवान् वृजिनभीरुः"। षो०१२ विव० संमूर्च्छनजप्राये अज्ञानिनि, द्वा० 10 द्वा०। अणाभोगवत्तिया-स्त्री०(अनाभोगप्रत्यया) अनाभोगोऽज्ञानादि। अज्ञानं प्रत्ययो निमित्तं यस्याः सा तथा / स्था०२ ठा०१ उ०। पात्राद्याददतो निक्षिपतो वा सम्भवति क्रियाभेदे, स्था० 5 ठा० 2 उ०। "अणाभोगवत्तिया किरिया दुविहा पण्णत्ता / तं जहाअणाउत्तआयणया चेव, अणाउत्तपमजणया चेव"। स्था० 5 ठा० 2 उ०ा आ०५०। आव० अणामंतिय- अव्य०(अनामन्त्र्य) अनापृच्छयेत्यर्थे, आचा०२ श्रु०१ अ०६ उ० अणामियावाही-पुं०(अनामिकव्याधि) नामरहिते व्याधौ, अनामिको नामरहितो व्याधिरसाध्यरोगः / तं० अणायंबिल-त्रि०(अनाचामाम्ल) आचामाम्लविरहिते, आव० ६अ। अणायग-पुं०(अनायक) न विद्यतेऽन्यो नायकोऽस्येत्यनायकः / स्वयंप्रभे चक्रवादौ, सूत्र०१ श्रु०२अ०२ उ०। अज्ञातक-त्रि०ा अस्वजने, नि००८ उ01 अप्रज्ञापने, नि०चू० 11 उ० अणाययण- न०(अनायतन) न आयतनमनायतनम् / अस्थाने, वेश्यासामन्तादिरूपे / दश०१ अ०। साधूनामनाश्रये, प्रश्न०४ संव० द्वा०। नाट्यशालायाम्, अश्वपतितजन्तुगुणशालायाम्, पं०चू०॥ पार्श्वस्थाद्यायतने, आव०३ अ०! पशुपण्डकसंसक्ते वा स्थाने। ओ०| इदानीमनायतनस्यैव पर्यायशब्दान् प्रतिपादयन्नाहसावज्जमणाययणं, असोहिठाणं कुसीलसंसग्गिं / एगट्ठा होंति पया, एए विवरीय आययणा / / 1086|| सावद्यमनायतनमशोधिस्थानं कुशीलसंसर्गि एतान्येकाऽर्थिकानि पदानि भवन्ति / एतान्येव च विपरीतानि आयतनं भवन्ति / कथम् ? असावद्यमायतनं शोधिस्थानं सुशीलसंसर्गीति / अत्र चाऽनायतनं वर्जयित्वा आयतनं गवेषणीयम् / एतदेवाऽऽह - वञ्जित्तु अणाययणं, आययणगवेसणं सदा कुन्जा। तं तु पुण अणाययणं, नायव्वं दव्वभावेण // 1087 // वर्जयित्वा अनायतनमायतनस्य गवेषणं सदा सर्वकालं कुर्यात्। तत् पुनरनायतनं द्रव्यतो भावतश्च विज्ञेयम्। तत्र द्रव्याऽनायतनं प्रतिपादयन्नाहदव्वे रुद्दाइघरा, अणाययणं भावओ दुविहमेव। लोइय लोउत्तरियं, तत्थ पुण लोइयं इणमो / / 1058|| द्रव्ये द्रव्यविषयमनायतनं रुद्राऽऽदिगृहम् / इदानीं भावतोइनायतनमुच्यते / तत्र भावतो द्विविधमेव- लौकिक, लोकोत्तरं च / तत्रापि लौकिकमनायतनमिदं वर्तते - खरिया तिरिक्खजोणी, तालायर समण माहण मुसाणे / वागुरिय वाह गुम्मियहरिएसपुलिंदमच्छिबंधा य // 1086| खरिकेतिद्ध्यक्षरिका यत्राऽऽस्ते तदनायतनम्, तथा तिर्यग्- योनयश्च यत्र, तदप्यनायतनम् / तालाचराश्चारणास्ते यत्र, तद् अनायतनम, श्रमणाः शाक्यादयस्ते यत्र,तथा ब्राह्मणा यत्र, तदनायतनम् / श्मशानं चाऽनायतनम्, तथा वागुरिका व्याधा गुल्मिका व्युत्पत्तिबालाः हरिएसा पुलिन्दा मत्स्यबन्धाश्च यत्र, तदनायतनमिति। एतेष्वनायतनेषु क्षणमपि नगन्तव्यम्, तथाचाऽऽहखणमवि न खमं गंतुं, अणाययणसेवणा सुविहियाणं / जं गंधं होइ वणं, तं गंधं मारुओ वाइ॥१०६०।। क्षणमपि न क्षम, न योग्यमनायतनं गन्तुं, तथा सेवना च अनायतनस्य सुविहितानां कर्तुं न क्षमा, न युक्ता / यतोऽयं दोषो भवति-"जं गंधं होइ वणं तं गंधं मारुओ वाई"। सुगमम्। जे अन्न एवमाई, लोगम्मि दुगंछिया गरहिया य। समणाण व समणीण व, न कप्पई तारिसो वासो।।१०६१।। येऽन्ये एवमादयः लोके जुगुप्सिता गर्हिताश्च व्यक्षरिकाधनायतनविशेषाः, तत्र श्रमणानां श्रमणीनां वा न कल्पते तादृशो वास इति / उक्तं लौकिकं भावाऽनायतनम्, इदानीं लोकोत्तरं भावाऽनायतनं प्रतिपादयन्नाहअह लोगुत्तरियं पुण, अणाययण भावओ मुणेयव्वं / जे संजमलोगाणं, करिति हाणिं समत्था वि॥१०६२|| अथ लोकोत्तरं पुनरनायतनं भावत इदं ज्ञातव्यम् / ये प्रव्रजिताः संयमयोगानां कुर्वन्ति हानि समर्था अपि सन्तः, तल्लोको - त्तरमनायतनम्। तैश्च एवंविधः संसर्गोन कर्तव्यः। (कुशीलसंसर्गे दोषाः 'किइकम्म' शब्दे तृतीयभागे वक्ष्यन्ते) नाणस्स दंसणस्स य, चरणस्स य जत्थ होइ उवघाओ। वजिज्जऽवजभीरू,अणाययणवज्जओ खिप्पं // 1100 / / ज्ञानस्य दर्शनस्य चारित्रस्य च यत्राऽऽयतने भवति उपघातः, तं वर्जयेदवद्यभीरुः साधुः / किं विशिष्टः?, अनायतनं वर्जयतीति अनायतनवर्जकः। स एवं विधः क्षिप्रं अनायतनमुपघातरूपं वर्जयेदिति / इदानीं विशेषतोऽनायतनप्रदर्शनायाऽऽहजत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया। मूलगुणप्पडिसेवी, अणाययणं तं वियाणाहि।।११०१।। सुगमा, नवरं, मूलगुणाः प्राणातिपातादयस्तान् प्रतिसेवन्त इति मूलगुणप्रतिसेविनस्ते यत्र निवसन्ति, तदनायतनमिति। जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया। उत्तरगुणपडिसेवी, अणाययणं तं वियाणाहि॥११०२||