________________ अणाणुगामिय 309 - अभिधानराजेन्द्रः - भाग 1 अणाभोगकिरिया असंबद्धानि वेति जानाति विशेषाकारेण परिच्छिनत्ति, पश्यति सामान्याकारणावबुध्यते, अन्यत्र देशान्तरगतो नैव पश्यति, अवधिज्ञानावरणक्षयोपशमस्य तत्क्षेत्रसापेक्षत्वात् / तदेवमुक्तमनानुगामिकम् / नं०। कर्म अणाणु गिद्ध-त्रि०(अनानुगृद्ध) अनाशक्ते, से एसणं जाणमणेसणं च,अन्नस्स पाणस्स अणाणुगिद्धे। सूत्र०१श्रु०१३ अ०। अणाणुतावि(ण)-पुं०(अनानुतापिन्) अपवादपदेन कायानामुपद्रवेऽपि कृते पश्चादनुतापरहिते, व्य०२ उ०। हा ! दुष्ठु कृतमित्यादि पश्चात्तापमकुर्वति निःशङ्के, निर्दयेच प्रवर्तमाने,बृ०३ उ०। अणाणुतावित्ति दारम् - बितियपदे जो तु परं, तावेत्ता णाणुतप्पते पच्छा। सो होति अणणुतावी,किं पुण दप्पेण सेवित्ता? ||472 // बितियं अववातपदं, तेण अववातपदेण जो साहू परा पुढविकाया तेजोसंघट्टणपरितावणउद्दवणेण वा तावणं करेत्ता, पच्छा णाणुतप्पति, जहा-हा ! दुटु कय, सो होति अणणुतावी-अपच्छत्तावीत्यर्थः / कारणबितियपदेण जयणाए पडिसेविऊण अपच्छत्तावियाणो अणणुतावी पडिसेवा भवति, किं पुण जो दप्पेण पडिसेवित्ता नानुतप्यते इत्यर्थः। अणाणुतावि त्ति गतम् / नि०चू०१ उ० अणाणु पुवी-स्त्री०(अनानुपूर्वी) न आनुपूर्वी अनानुपूर्वी, आनुपूर्वीपश्चानुपूर्वीरूपप्रकारद्वयाऽतिरिक्तस्वरूपायामपरि- पाटी, अनु०। (अनानुपूर्व्या आनुपूर्व्या सह सम्मिलितो विषयः 'आणुपुव्वी, शब्दे द्वितीयभागे 131 पृष्ठे वक्ष्यते, लोकाऽलोकादीनां पूर्वपश्चाद्भावोऽनानुपूर्वीत्यादि च 'रोहा' शब्दे वक्ष्यते) अणाणुबंधि(ण)- न०(अननुबन्धिन) नाऽनुबन्धोऽननुबन्धः / सोऽस्त्यस्मिन्निति / न विद्यतेऽनुबन्धः सातत्यं प्रस्फोटकादीनां यत्र तदनुबन्धि, इन् समासान्तोऽत्र दृश्यः। नाऽनुबन्धि अननुबन्धि स्था० ६ठा०। अप्रमादप्रत्युपेक्षणविधिभेदे, प्रत्युपेक्षणंचन निरन्तरमाखोटादि, किं तर्हि ? साऽन्तरं सविच्छेदमिति तत्त्वम् / धर्म०३ अधि०। औ०। नि०चून। उत्त० अणाणुवत्ति(ण)-त्रि०(अननुवर्तिन) प्रकृत्यैव निष्ठुरे, बृ०१ उ०। अणाणुवाइ(ण)-पुं०(अननुवादिन) वादिनोक्त साधनभनुवदितुं शीलमस्येत्यनुवादी, तत्प्रतिषेधादननुवादी। व्याकुलमनस्त्वेनानुवादमपि कर्तुमशक्ते, “से मुम्मुई होइ अणाणुवाई' / सूत्र० 1 श्रु०१२ अ०। अणाणुवीइत्तु-अव्य०(अननुविचिन्त्य) पश्चादविचार्येत्यर्थे, सूत्र०१ श्रु०१२ अ० अणातावय-त्रि०(अनातापक) संस्तारकपात्रादीनामातपेऽदातरि, (साधौ)। कल्प। अणातीय- पुं०(अनातीत) आ समन्तादतीव इतोगतोऽनाद्यनन्त-संसारे आतीतः,न आतीतोऽनातीतः। संसारार्णवपारगामिनि, आचा० 1 श्रु० 8 अ०६ उ० अणादि-त्रि०(अनादि) प्रवाहापेक्षयाऽऽदिरहिते, उत्त० 4 अ०। | आ०म०द्वि० भ०। अणादिय- पुं०(अनादृत) जम्बूद्वीपाधिपतौ व्यन्तरसुरे, उत्त० 10 अ० | *अनादिक-पुं० नास्यादिः प्रथमोत्पत्तिर्विद्यते इत्यनादिकः / चतुर्दशरज्चात्मके धर्माऽधर्माऽऽदिके वा द्रव्ये, सूत्र०२श्रु०५ अ०। दोषविशेषे, बृ०३ उ०(व्युत्पत्तिस्तु 'अणाढिय' शब्दे निरूपिता) प्रवाहाऽपेक्षयाऽऽदिरहिते, त्रि० न०ब०। प्रश्न० 1 आश्र० द्वा० *अणादिक- त्रि०ा अणं पापकर्म, आदिकारणं यस्य सोऽणादिकः / पापकार्ये, प्रश्न०१ आश्र०द्वा०। *अणातीत-त्रि०। अधमणेन देयद्रव्यमतिक्रान्ते, "पंचविहो पन्नतो जिणेहि इह अण्हवो अणादियो"। प्रश्न०१ आश्र० द्वा०) अणापुच्छियचारि(ण)-पुं०(अनापृच्छ्यचारिन्) गणमनापृच्छ्य चरति क्षेत्रान्तरसंक्रमादि करोतीत्येवंशीलोऽनापृच्छ्यचारी। नो आपृच्छय चारिणि, पञ्चमं विग्रहस्थान प्राप्ते, स्था०१ ठा० 1 उ०। अणाबाह-पुं०(अनावाध) अवकाशे,बृ०३ उ०। बाधावर्जिते, दश०६ अ०। न विद्यते आबाधा जन्मजरामरणक्षुत्पिपासादिका यत्र तदनाबाधम् / स्वाभाविकबाधापगमतो मोक्षसुखे, स्था० 10 ठा०। स्वाध्यायाद्यन्तरायकारणरहिते, उत्त०३५ अ० "होइ अणावाहणिमित्तमचेयणमणाउलो निहओ' अनाबाधानिमित्तमनाबाधा-कार्यम्, निमित्तशब्दः कार्यवाचकः। तथा लोके वक्तारो भवन्ति- अनेन निमित्तेन, अनेन कारणेन मयेदं कार्यमारब्धमनेन कार्येणे-त्यर्थः / आ०म०वि०। अणाबाहसुहाभिकं खि(ण)-पुं०(अनाबाधसुखाऽभिकासिन् ) मोक्षसुखाऽभिलाषिणि, दश० 1 अ०॥ अणामिग्गह-न०(अनभिग्रह) न विद्यते अभिग्रह इदमेव दर्शनं शोभनं नाऽन्यदित्येवंरूपो यत्र तदनभिग्रहम्। मिथ्यात्वभेदे, यद्वशात् सर्वाण्यपि दर्शनानि शोभनानीत्येवमीषत्साधर्म्यमवलम्बते। पं०सं०१ द्वा०। अणामोग-पुं०(अनाभोग) आभोगनमाभोगः, न आभोगोऽना भोगः / पं०व०२ द्वा०। अत्यन्तविस्मृतौ, आतु०पंचा०। जीता नि०चू०। व्य०। एकान्तविस्मृतौ आ०चू०६अ। अज्ञाने, नि०चू० 2 अाआभोगनमाभोगः,उपयोगविशेष इत्यर्थः / अनुपयोगे, आव०४ अ० असावधानतायाम्,ध०२ अधि०। न विद्यते आभोगः, परिभावनं यत्र तदनाभोगम् / तचै के न्द्रियादीनामिति / पं० सं०३ द्वा०॥ विचारशून्यस्यैकेन्द्रियादेर्वा विशेषज्ञानविकलस्य भवति / इदं सर्वाशविषयाऽव्यक्तबोधस्वरूपं विवक्षितं, किश्चिदंशाऽव्यक्तबोधस्वरूपं चेत्यनेकविधम्।ध०२ अधि०ा दर्श० कर्म०। अणाभोगझाण-न०(अनाभोगध्यान) अनाभोगोऽत्यन्तविस्मृतिः तस्य ध्यानम्। विस्मृतव्रतप्रसन्नचन्द्रस्येव ध्याने, आतु०। ('पसण्णचंद' शब्दे चैतत् कथानकम्) अणाभोगकय-न०(अनाभोगकृत)अनाभोगेन कृतं जनितम् / अज्ञानकृते, कर्म०५कर्मा अणाभोगकिरिया-स्त्री०(अनाभोगक्रिया) अनाभोगप्रत्यये क्रियाभेदे, अनाभोगक्रिया द्विविधा- आदाननिक्षेपणाऽना-भोगक्रिया, उत्क्रमणाऽनाभोगक्रिया च। तत्राऽऽदानं रजोहरणपात्रचीवरादिकानामप्रत्युपेक्षिता, अप्रमार्जितानामनाभोगेना-ऽऽदाननिक्षेपः / उत्क्रमणाऽनाभोगक्रियालङ्घनप्लवनधावना ऽसमीक्षागमनाऽऽगमनादि / आ०चू०४ अ०॥