________________ अणसण 304 - अभिधानराजेन्द्रः - भाग 1 अणहीयपरमत्थ मिह नाउं / जावजीवं चिट्ठइ, निचिट्ठो पायवसमाणो // 3 // पुनरपि द्वैविद्ध्यं प्रकाराऽन्तरेणाऽऽहअहवा सपडिक्कम्मा, अपरिक्कम्मा य आहिया। नीहारिमनीहारी, आहारच्छेओ य दोसु वि।।१३।। अथवेति प्रकारान्तरसूचने, सह परिकर्मणा स्थाननिषदनत्वग्वर्तनादिना विश्रामणादिना चवर्तते यत्, तत् सपरिकर्म, अपरिकर्म च तद्विपरीतमाख्यातं कथितम् / तत्र सपरिकर्म भक्तप्रत्याख्यानमिङ्गिनीमरणं चैकत्र स्वयमनेन वा कृतस्य अन्यत्र तु स्वयं विहितस्य, उद्वर्तनादिचेष्टात्मकपरिकर्मणोऽनुज्ञानात् / तथा चाह-'आय परपरिक्कम्म, भत्तपरिन्नाइ दो अणुण्णाया। परवज्जिया य इंगिणि, चउविहाहारविरती य / / 1 / / ठाणनिसीय तुयट्टइ, तिरियाहिं जहा समाहीए। सयमेव यसो कुणइ, उवसग्ग परीसहहियासे' ||2|| अपरिकर्म च पादपोपगमनम्, निष्प्रतिकर्मताया एव तत्राऽभिधानात् / तथा चाऽऽगमः - "समविसमम्मि य पडिओ, अच्छइ जह पायवो य निकंपो। निचलनिप्पडिकम्मो, निक्खिवइ जं जहिं अंग / / 1 // तं चिय होइ तहचिय, णवरं चलणं परप्पओगाओ। वायाईहिं तरुस्सव, पडिणीयाइहिं तहिं तस्स' // 2 // यद्वा परिकर्म संलेखना, सा यत्राऽस्ति तत् सपरिकर्म, तद्विपरीतमपरिकर्म / तत्र च व्याघाते त्रयमप्येतत्सूत्रार्थोभयनिष्ठितो निष्पादितशिष्यः संलेखना-पूर्वकमेव विधत्ते, अन्यथा आर्तध्यानसंभवात् / उक्तं च- "देहम्मि असंलिहिए, सहसा धातूहि खिजमाणेहिं / जायति अज्झाणं, सरीरिणो चरिमकालम्मि" ||1|| इति सपरिकर्मोच्यते / यत्पुनाघाते गिरिभित्तिपतनाऽभिघातादिरूपे संलेखनामविधायैव भक्तप्रत्या-ख्यानादि क्रियते, तदपरिकर्म / उक्तं चाऽऽगमे-"अभिघाउ वा विजुगिरिभित्तिकोणगा य वा होजा। संबद्धहत्थपाया, दायावाएण होनाहि / / 1 / / एएहि कारणे हिं, वाघातिममरण होइ नायव्वं / परिकम्ममकाऊणं, पचक्खाती तओ भत्तं" / / 2 / / तथा निर्हरणं निहारो गिरिकन्दरादिगमनेन / ग्रामादे बहिर्निर्गमनं, तद्विद्यते यत्र तन्निर्हारि, तदन्यदनिर्हारि, यदुत्थातुकामेन वृजिकादौ विधीयते, एतच प्रकारद्वयमपि पादपोपगमनविषयम्, तत्प्रस्ताव एवागमेऽस्याभिधानात्। तेषां चाऽऽगमः - पञ्चक्खाती काउं, णेयव्वं जाव होइ वोच्छित्ती। पंचतले ऊणय सो, पाओवगर्मपरिणओय // 1 // तंदुविहं नायव्वं, नीहारिचेवतह अणीहारिं। बहिया गामादीणं, गिरिकंदरमाइनीहारि।।२।। वइयाइसुजं अंतो, उद्देओ मणाणठाइ अणहारिं। तम्हा पायवगमगं, जं उवमा पायवेणेत्थं // 3 // आहारोऽशनादिस्तच्छेदस्तन्निराकरणमाहारच्छेदः / शुद्धयो- रपि सपरिकर्माऽपरिकर्मणोर्निर्हार्यनिर्हारिणोश्च सम इति शेषः / उभयत्र तद्व्यवच्छेदस्य तुल्यत्वादिति सूत्रपञ्चकाऽर्थः / उक्तमनशनम्। उत्त०३० अ०। स्था०। औ०। (अनशनविधानं, येन येनाऽनशनं कृतं, तत्तच्छब्देऽपि दृश्यम्, यथा-'खंदग' शब्दे, मेधकुमार' शब्दे, 'मरण' शब्दे च विशिष्टो विधिः) अपरिभोगे, सूत्र० 1 श्रु०७ अा तथा दाघज्वरी कश्चिदनशनं कृत्वा रजन्यामपि जलपानं विधत्ते / यद्वा हियाऽनशनमेव न करोतीत्यत्र रात्रौ सर्वथा जलत्यागाऽशक्तेन तेनाऽऽहारत्यागरूपमनशनं तु विधेयमेवेति ज्ञातमस्ति। तथाऽनशनिना श्राद्धेनाऽचित्तमेव जलं पेयं, तदप्युष्णमेवेति। ही०१ प्रकाo"नंदे भद्दे सुभद्दे य, वे पुन्नेऽणसणं करे" (इति तन्मुहर्तुम् गणि००। अणसिय-त्रि०(अनशित) न अशितोऽनशितः / अभुक्ते, ''भयवं पदीणमणसो, संवच्छरमणसिओ विहरमाणो' आ०म०प्र० अणसूआ-(देशी ) आसन्नप्रसवे, देना० 1 वर्ग। अणह-त्रि०(अनघ) नाऽघमस्याऽस्तीति अनघः। निरवद्या-ऽनुष्ठायिनि, सूत्र०१ 02 अ०२ उ०। अपापे,आव०४ अ० निर्दोषे, औ०। प्रश्न०। अक्षते,सू०प्र०२० पाहुणच० प्र०। अणहप्पणयं-(देशी)अनष्टे, देना०१ वर्ग। अणहबीय-पुं०(अनघबीज) अविनष्टबीजे, बृ० 4 उ०नि०चू०। अणहसमग्ग-त्रि०(अनघसमग्र) अनधमक्षतं, न पुनरपाऽन्तराले केनाऽपि चोरादिना विलुप्तं समग्रं द्रव्यं भाण्डोपकरणादि यस्य स तथा। तस्करादिनाऽलुण्ठितसर्वस्वे, चं०प्र० 20 पाहुन निर्दूषणे, अहीनपरिवारे, "लद्धट्टे कयकज्जे अणहसमग्गे णियगं घरं हव्वमागए" अनघत्वं निर्दूषणतया समग्रत्वमहीनधनपरिवारतया / ज्ञा० 1 श्रु०८ अग अणहारओ-(देशी) खल्ले , दे०ना० 1 वर्ग। अणहिक्खट्ट-पुं०(अनधिखादनार्थ)अविषमसमुद्देशनार्थे, "तासिं पचयहेउं अणिहिक्खट्ठा अकलहो अबृ०१ उ०॥ अणहिगय-त्रि०(अनधिगत) अगीतार्थे, व्य०१उ०।अनन्तर-भाविनि, विशे० अविज्ञाते, व्य०१ उ०। अणहिगयपुण्णपाव-त्रि०(अनधिगतपुण्यपाप) सूत्राऽर्थकथनेऽप्यविज्ञातपुण्यपापे,"अणहिगयपुण्णपावं उवट्ठा-वंतस्सचउगुरू होति'। व्य०४ उ० अणहिज्जमाण-त्रि०(अनधीयमान) अपठति, "ते विज्जमाणा अणहिज्जमाणा, आहंसु विज्जा परिमोक्खमेव''। सूत्र०१ श्रु०१२ अ०॥ अणहिणिविट्ठ-त्रि०(अनभिनिविष्ट) अतत्त्वाऽभिनिवेशवर्जिते, पंचा० 3. विवश अणहियास-पुं०(अनधिसह) असहिष्णौ, बृ० 130) अणहिलपा(वा)डगणयर-न०(अनहिलपाटकनगर) गुर्जरधरित्र्यां सरस्वतीनदीतीरे 'पाटण' इतीदानी ख्याते नगरे, यत्राऽरिष्टनेमिः पूज्यते। "पणमिअ अरिट्ठनेमी,अणहिलपुर-पट्टणावयंसस्स। वभाण गच्छणिस्सिय, अरिष्टनेमिस्स कित्तिमो कप्पं"||१|| ती०२६ कल्प ।('अरिट्ठणे मि' शब्दे दर्शयिष्यतेऽयं कल्पः) यत्र अभयदेवसूरिभिन्था विरचिताः / यथोक्तं पञ्चाशके - "चतुरधिकविंशतियुते, वर्षसहस्रे शतेच सिद्धेयम्। धवलकपुरे वसत्या, धनपत्योर्बकुलचन्द्रिकयोः / अणहिलपाटकनगरे, सङ्घवरैर्वर्तमानबुधमुख्यैः / श्रीद्रोणाचार्यायै-विद्वद्भिः शोधिता चेति"। पञ्चा०१६ विव०। भगवतीवृत्त्यन्ते-"अष्टाविंश तियुक्ते, वर्षसहस्रे शतेन चाभ्यधिके / अणहिलपाटकनगरे, कृतेय-मच्छुप्तधनिवसतौ''| भ० 42 श०१उ०) अणही-स्त्री०(अनधी) पालित्तानकनगरे कपर्दिनामधेयस्य ग्राममहत्तरस्य भार्यायाम्, ती०३३ कल्प। अणहीय-त्रि०(अनधीत) अनभ्यस्ते, ग०१ अधि०। अणहीयपरमत्थ-पुं०(अनधीतपरमार्थ) अनधीता अनभ्यस्ताः