________________ अणवट्ठिय 302 - अभिधानराजेन्द्रः - भाग 1 अणसण यथाकथञ्चिद्वाकरोतीति भावः / उपा० 10 // पंचाला श्रा० आव० | अणवरय-त्रि०(अनवरत) अव-रम्-भावेक्तः।अवरतं विरामस्तन्नाऽस्ति अणवट्ठियचित्त-त्रि०(अनवस्थितचित्त) एकत्र स्थापिता- यस्य। बा निरन्तरे, विश्रामशून्ये च / वाच०। निरन्तरे, कल्प०। सतते, ऽन्तःकरणत्वरहिते, नि०चू०१ उ०। भ०६ श०३३ उ०। पंचा० आचा०ा जं०। सकलकाले, आ०म०वि०। अणवद्धि(त)यसंठाण- न०(अनवस्थितसंस्थान) सतत चारप्रवृत्त्या अणववाइत्त-- न०(अनपवादित्व) सर्वेषुजघन्योत्तममध्यमभेदेषु जन्तुषु सम्यगवस्थाने, जी०३ प्रतिका अपवादमश्लाघां करोतीत्येवं शीलोऽपवादी, नाऽपवादी अनपवादीति। अणवणीयत्त- न०(अनपनीतत्व) कारककालवचनलिङ्गा- न०तका तस्य भावस्तत्त्वम् / अपवादभाषणे, परापवादे हि बहुदोषः / दिव्यत्ययरूपवचनदोषापेततारूपे पञ्चविंशे सत्यवचना-ऽतिशये, स० यदाह वाचकचक्र-वर्ती -"परपरिभवपरिवादा-दात्मोत्कर्षाच बध्यते 35 सम०। रा० औ० कर्म / नीचैर्गोत्रं प्रतिभवमनेकभवकोटि-दुर्मोचम्" // 1 // इति / तदेवं अणवतप्पया-स्त्री०(अनवत्राप्यता) अपतापयितुंलयितु- मर्हः शक्यो सकलजनगोचरोऽप्यवर्णवादोन श्रेयान्, किं पुनर्नृपामात्यपुरोहितादिषु वा अपत्राप्यो लङ्घनीयः, न तथाऽनवत्राप्यस्तद्-भावोऽनवत्राप्यता। बहुजनमान्येषु / नृपाद्यवर्णवादात् तु प्राणनाशादिदोषादिति / ध०१ हीनसर्वाऽङ्गत्वे, उत्त०१ अ०। अलज्जनी-याऽङ्गतायाम्, स्था०८ ठा०॥ अधिo अणवतारण-न०(अनवतारण) न०ता अनुपस्थापने, ध०२ अधिका अणवाय-त्रि०(अनपाय) अपायरहिते निर्दोषे, "आगमवचनअणवत्था-स्त्री०(अनवस्था) अव-स्था-अङ्! अवस्थितिः। न०ता | परिणतिर्भवरोगसदौषधं यदनपायम्'। षो०५ विव०। अवस्थाभावे, तर्कदोषविशेषे च / उपपाद्यस्य समर्थनाय | अणविक्खिया-स्त्री०(अनपेक्षता)शिक्षारहितत्वे,ग०१अधि| उपपादकस्यानुसरणं तर्कः, यत्र तर्के उपपाधोपपादकयो- | अणवेक्खमाण-त्रि०(अनपेक्षमाण) शरीरनिरपेक्षे, "धुणे उरालं विश्रान्तिर्नास्ति तादृशतर्क स्यानवस्थादोषः / तत्र स तर्को न | अणुवेहमाणे, चिचाण सोयं अणवेक्खमाणे"। सूत्र० १श्रु०१० अ०। ग्राह्यः। वाचला अनवस्था तुपुनःपुनः पदद्वयावर्तनरूपा प्रसिद्धैव, इह तु अणवे (वि)क्खा-स्त्री०(अनपेक्षा)स्वपरविशेषाऽकरणे, व्य० 3 उ०। अनवस्थाचक्रयो मकृत एव विशेषो लभ्यते, न पुनरर्थकृतः / कश्चिद् अणसण- न०(अनशन) अश्यते, भुज्यते इत्यनशनम् / अशेषायद्वक्ष्यति- सामान्यविशेषवादे चक्रकमनवस्थानिवृत्तेरिति / अत्र हि ऽऽहारप्रत्याख्याने,उत्त०। एकस्मादुपवासादारभ्य षाण्मासिक-पर्यन्ते, चक्र के साध्ये अनवस्थानिवृत्तिलक्षणो हेतुरुपन्यस्तः / अतो उत्त०३० अ० पा०ा आहारत्यागरूपे बाह्यतपोभेदे,स्था०६ठा०ा ग०| ज्ञायतेऽनवस्थैव चक्रवत्पुनःपुनर्भमणा च चक्रकमित्युच्यते इति। अने० से किं तं अणसणे? अणसणे दुविहे पण्णत्ते। तं जहा- इत्तरिए 1 अधि० क्वचिदप्यवस्थानाऽप्राप्तौ, विशे०। अनाश्वासे, दर्श०। य, आवकहिए य / से किं तं इत्तरिए ? इत्तरिए अणेगविहे किञ्चिदकार्य कुर्वन्तं दृष्ट्वाऽन्येषामपि तथाकरणे, व्य० पण्णत्ते / तं जहा- चउत्थे भत्ते, छटे भत्ते, अट्ठमे मत्ते, दसमे 7 उ०यथा किमयमेवंविधं करोति ? किमहमेतन्न करिष्यामीत्येवं मत्ते, दुवालसमे भत्ते, चउद्दसमे भत्ते, अद्धमासिए मत्ते, मासिए रूपा। (तत्स्वरूपंच 'पलंब' शब्दे वक्ष्यते) भत्ते,दोमासिए भत्ते, तिमासिए मत्ते, जाव छम्मासिए भत्ते / से अणवदग्ग-त्रि०(अनवताग्र) अवनतमासन्नमग्रमन्तो यस्य तं इत्तरिए। से किं तं आवकहिए ? आवकहिए दुविहे पण्णत्ते। तत्तथा। तनिषेधादनवनताग्रम्, तदेव वर्णनाशादनवताग्रमिति। आसन्नाग्रे तं जहा-पाओवगमेण य, भत्तपच्चक्खाणेण य / म० 25 श०७ अनवगतमपरिछिन्नमग्रं परिमाणं यस्य तत्तथा। अपरिछिन्नाऽन्ते, भ०१ उ०। श०१उ०) अनशनं द्विधा- इत्वरं, यावत्कथिकं च / तत्रेत्वरं चतुर्थादि *अनवदन-त्रि० न विद्यतेऽवदग्रं पर्यन्तो यस्य सोऽयमनवदन इति / षण्मासान्तमिदं तीर्थमाश्रित्येति, यावत् कथिकंत्वाजन्मभावि त्रिधाअपर्यन्ते अनन्ते, सूत्र०२ श्रु०२ अ०। सम०। ज्ञा० भ०। प्रश्न०। पादपोपगमनेङ्गितमरण-भक्तपरिज्ञाभेदात्। एतच्च प्रायो व्याख्यातमिति / अपर्यवसाने, सूत्र० 2 श्रु० 5 अ०। अपरिमिते, नि०चू० स्था०६ ठा०। तत्रेत्वरं परिमितकालम्, तत् पुनः श्रीमहावीरतीर्थेनम२ उ० सूत्रा प्रश्न स्कारसहितादिषण्मासान्तं, श्रीनाभेय-तीर्थङ्करतीर्थे संवत्सरपर्यन्तं, अणवयक्खित्ता-अव्य०(अनवेक्ष्य) पश्चाद्भागमनवलोक्येत्यर्थे, "जे मध्यमतीर्थकरतीर्थे अष्टौ मासान्, यावत्कथिकं पुनराजन्मभावि / णं नो पभू मग्गओ रूवाई अणवयक्खित्ताणं पासित्ताए'। भ० तत्पुनश्चेष्टाभेदोपधिविशेषतस्त्रिधा। यथा- पादपोपगमनम्, ७श०७ उ०। इङ्गितमरणम्, भक्तपरिज्ञा चेति। प्रव०६ द्वा० अणवयग्गं-(देशी)अवयगंइति देशीवचनोऽन्तवाचकः, ततस्तनिषेधाद- इत्तरिय मरणकाला य, अणसणा दुविहा भवे। णवयग्ग। अनन्ते, भ०१श०१ उ०। इत्तरिया सावकंखा, निरवकंख उ बेइजिया / / / अणवयमाण-त्रि०(अनपवदत्) अपवदन् अन्यथैव व्यवस्थित (इत्तरिय त्ति) इत्वरमेव इत्वरकं स्वल्पकालं नियतकालावस्त्वन्यथावदन्नपवदन्। नअपवदन् अनपवदत्। प्राकृतत्वा-दार्षत्वाद् ऽवधिक मित्यर्थः, मरणावसानः कालो यस्य तन्मरणकालम् / था पकारलोपः। मृषावादमकुर्वति, व्य०३ उ०। प्राग्वत् मध्यमपदलो पी समासः | यावज्जीव मित्यर्थः /