________________ अणट्ठप्पया 301- अभिधानराजेन्द्रः - भाग 1 अणवट्टिय काउस्सगं अन्नत्थ उस्ससिएणं, इत्यादि 'योसिरामि' इति यावत् यावन्न कृतं, तावन्न व्रतेषु लिङ्गे वाऽवस्थाप्यत इत्यनवस्थाप्यस्तस्य चतुर्विंशतिस्तवमनुचिन्त्य पारयित्वा चतुर्विशतिस्तवमुच्चार्या-ऽऽचार्यो भावोऽनवस्थाप्यता। नवमप्रायश्चित्ते, प्रव०६८ द्वा०ा आव०॥ पंचा०। वक्ति-"एस तवं पडिवज्जइ, न किंचि आलवइ माइ अणवठ्ठप्पारिह-न०(अनवस्थाप्याह) नवमप्रायश्चित्ते, स्था०। आलवह / अत्तट्टचिंतगस्स उ, वायाओ भे न कायव्वो।" एष यस्मिन्नासे विते कञ्चन कालं व्रतेष्वनवस्थाप्यं कृत्वा पश्चात् युष्मान्नालपिष्यति, युष्माभिरपि नालाप्यः, एष सूत्रार्थे शरीरवार्ता वान चीर्णतया तद्दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्याऽर्हम्। स्था० 10 प्रक्ष्यति, युष्माभिरपि न पृच्छयः / खेलमल्लकमात्रादिकं वा नास्य ठा। ग्राह्यमर्पणीयं वा, उपकरणं परस्परं न प्रतिलेख्यं, भक्तपानं परस्परं न ग्राह्यम्। संघाटकोऽस्यन मेलनीयः। अनेन सहैकमण्डल्यां न भोक्तव्यम्, अणवठ्ठप्पावत्ति-स्त्री०(अनवस्थाप्यावर्ति)उपचारात, अनवकिमप्यनेन सार्ध न कार्य कार्यमिति / अधुना गाथाऽक्षरार्थः स्थाप्याख्यप्रायश्चित्तापत्तिकारिणीषु प्रतिसेवासु, जीता प्रतिपन्नाऽनवस्थाप्यतपः शैक्षादीनपि वन्दते, न चासौ वन्द्यते / अणवट्ठाण-न०(अनवस्थान)न०ता सामायिककालाऽवधेरपूरणे यथा परिहारतपश्च पारिहारिकसाधूनां तपः ग्रीष्मे चतुर्थषष्ठाष्टमानि, शिशिरे कथञ्चिद् वाऽनादृतस्य करणे, एष सामायिकस्य पञ्चमोऽतिचारः / षष्ठाष्टमदशमानि, वर्षास्वष्टम-दशमद्वादशानि जघन्यमध्यमोत्कृष्टानि, उपा०१ अ०धर्म पारणके च निर्लेपः, भक्तमित्येवं रूपं सुदुश्वरं चरति। संवासः सहवासो अणवट्ठिय-त्रि०(अनवस्थित)अनियतप्रमाणे, "अणवद्वित्ताणं तत्थ गच्छेनास्यएकक्षेत्रे एकोपाश्रये एकस्मिन् पार्वे शेषसाधुपरिभोग्यप्रदेशे खलु राइंदिया पण्णत्ता'। चं०प्र०८ पाहु०। अस्थिरे कल्पाकल्पते, नालपनादीनि शेषाणि, इत्येष संक्षेपतोऽनवस्थाप्यविधिः। ऽनुयोगाश्रवणाऽनर्ह भेदे, बृ० तत्राऽनवस्थितं तावदाह - उक्तमनवस्थाप्याऽहम् / जीता दुविहो लिंगविहारो, एक्कक्को चेव होइ दुविहो उ। एवंविधं तपः प्रतिपद्य यदसौ विदधाति तदुपदर्शयति चउरो य अणुग्घाया, तत्थ वि आणाइणो दोसा। सेहाई वंदंतो, पग्गहियमहातवो जिणो चेव। अनयस्थितो द्विविधः / तद्यथा- लिङ्गानवस्थितो विहाराविहरइ बारसवासे, अणवठ्ठप्पो गणे चेव॥ ऽनवस्थितश्च / एकै कः पुनरपि द्विविधो भवति / तदुभयमपि शैक्षादीनपि वन्दमानो जिनकल्पिक इव प्रग्रहीतमहातपाः पारणके द्वैविध्यमनन्तरगाथायां वक्ष्यते / चत्वारश्च मासा अनुद्धाता गुरवः, निर्लेप भक्तपानं ग्रहीतव्यमित्याद्यनेकाभिग्रहयुक्तं चतुर्थषष्ठादिकं विपुलं उपलक्षणत्वाल्लघुमासादिकं, वा अत्र यत् प्रायश्चित्तं भवति, तत्तु परिहारतपः कुर्वन्निति भावः / एवंविधो ऽनवस्थाप्यो गण एव गच्छान्तर्गत यथास्थानमेव भावयिष्यते / तत्राऽपि लिङ्गाऽनव-स्थितविहाराऽएवोत्कर्षतो द्वादश वर्षाणि विहरति। इदमेव भावयति नवस्थितयोरप्याज्ञादयो दोषा द्रष्टव्याः। अणवढे वहमाणो, वंदइ सो सेहमायिणो सव्वे। संवासो से कप्पड़, सेसा उपया न कप्पंति।। अथैनामेव गाथां व्याख्यानयतिपरगणेऽनवस्थाप्यं वहमानः स उपाध्यायादिः शैक्षादीनपि सर्वान् साधून गिहिलिंग अन्नलिंगं, जो उ करेइ स लिंगओ दुविहो। वन्दते, तस्य च गच्छेन सार्धमे कत्रोपाश्रये एकस्मिन् पार्वे चरणे गणे अ अथिरो, विहार अणवडिओ एसो॥ शेषसाधुजनापरिभोग्ये प्रदेशे संवासं कर्तुं कल्पते। शेषाणि तुपदानि न गृहिलिङ्गं गृहस्थानां वेषम्, अन्यलिङ्गमतीथिकानां नेपथ्यम् / यः कल्पन्ते / कानि पुनस्तानीत्याह - साधुः, तुशब्दो विशेषणे। किं विशिनष्टि? दर्पण यो लिङ्गद्वयं करोति, स आलावणपडिपुच्छण-परियट्वट्ठाणवंदणग मत्ते। एष लिङ्गतो द्विविधोऽनवस्थितः / अस्य च द्विविधस्यापि मूलं, यथापडिलेहणसंघाडग-मत्तदाणसं जणाचेव॥१०२|| चोलपट्टकं बध्नत एकत उभयतो वा स्कन्धोपरि कल्पाञ्चलानाआलापनं स साधुभिः सहन कार्यते, सर्वेषामपि स करोति, तस्य पुनः मारोपणरूपंगरुडपाक्षिकं प्रावृण्वत उत्तरा-सङ्गरूपम॰सन्यासं कुर्वतः साधवो न कुर्वन्ति, (मत्ते त्ति) खेलमात्रादिप्रत्यर्पणं तस्य न क्रियते, प्रत्येकं चत्वारो गुरुमासाः, द्वायपि बाहू छादयित्वा संयती सोऽपि तेषां न करोति / उपकरणं परस्परं न प्रत्यपेक्षन्ते, संघाटकेन प्रावरणमातन्वानस्य चत्वारो लघवः, कल्पेन शिरस्थगनरूपां परस्परं न भवन्ति / भक्तदानमन्योन्यं न कुर्वन्ति / एकत्र मण्डल्यां न शीर्षद्वारिकां कुर्वतो मासलघु, चतुष्कलं मुत्कलं वा कल्पं स्कन्धोपरि संभुञ्जते। यचान्यत् किंचित्करणीयम्, तत्तेन सार्धं न कुर्वन्ति। 'संघो कृत्वा गोपुच्छवदधोलम्बमानं कुर्वतो मासलघु / एतेऽपि न लभइ कन्ज' इत्यादि- गाथाः पाराञ्चिकवद् लिङ्गाऽनवस्थितेऽन्तर्भवन्ति / तथा चरणे चारित्रे अस्थिरो यः पुनः द्रष्टव्याः / बृ०४ उ०। (अनवस्थाप्यस्य गृहिभूतस्याऽगृहिभूतस्य पुनश्चारित्रात् प्रतिपतति, तस्य यदि सूत्रं ददाति, तदा चतुर्लधु / अर्थ चोपस्थापना 'उवट्ठावणा' शब्दे द्वि०भा० 860 पृष्ठे वक्ष्यते) ददाति, तदा चतुर्गुरु / गणे गच्छे अस्थिरः पुनर्गणाद् गणं संक्रामति / एष तपोऽनवस्थाप्यश्च चतुर्दशपूर्वधरे श्रीभद्रबाहुस्वामिनि व्युच्छिन्नः / द्विविधोऽपि विहारा--ऽनवस्थितः / एतद्विपरीतस्य स्थलिङ्गावस्थितस्य "अणवठ्ठप्पो तवसा, तव पारंचिय दोविच्छिन्ना। चउदसपुव्वधरम्म, संविग्न-विहारावस्थितस्यचदातव्यं, यदिनददाति, तदातथैव सूत्रेचतुर्लधु, धरति सेसाउ जा तित्थं" ||1|| जीता अर्थे चतुर्गुरु। गतमनवस्थित-द्वारम्बृ०१उ० स्था०(आचेलक्यादयः अणवट्ठप्पया-स्त्री०(अनवस्थाप्यता) येन पुनः प्रतिसे वितेन षडनवस्थितकल्पाः 'कम्प' शब्देतृ०भा०२२६ पृष्ठेवक्ष्यन्ते) "अणवष्टियस्स उत्थापनाया अप्ययोग्यः सन् कञ्चित्कालं न व्रतेषु स्थाप्यते करणया'' अनवस्थित स्याऽल्पकालीनस्याऽ-नियतस्यसामायि- कस्य तदनवस्थाप्यताऽर्हत्वादनवस्थाप्यता प्रायश्चित्तम् / यद्वा- यथोक्तं तपो | करणमनवस्थित करणमल्पकालकरणानन्तरमेव त्यजति,