________________ अणवखवत्तिया 292 - अभिषानराजेन्द्रः - भाग 1 अणवठ्ठप्प अणवकंखवत्तिया किरिया दुदिहा पण्णता / आयशरीरअणवकंखवत्तिया चेव, परसरीरअणवकंखवत्तिया चेव। तत्रात्मशरीरानवकाशप्रत्यया सा स्वशरीरक्षतिकारिकर्माणि कुर्वतः, तथा परशरीरक्षतिकराणि तु कुर्वतो द्वितीयेति / स्था० 2 ठा० 1 उof 'अणवकंखवत्तिया इहलोगे परलोगे य / इहलोगे अणवकंखवत्तिया लोगविरुद्धाणि वि चोरिक्कादीणि करेति, जेण वहबंधादीणि इहेव पावति, परलोगे अणवकंखवत्तिया अट्टरुद्दज्झाती इंदियपराभूतो हिंसादिकम्माणि करेमाणो परलोग नाऽवकंखति"। आ०यू०४ अ०) अणवकंखा-स्त्री०(अनवकासा) अनाकाङ्क्षायां स्वशरीराधन-पेक्षत्वे, स्था० 1 ठा० 1 उ० अणवगय-त्रि०(अनवगत) अपरिज्ञाते, स्था० 4 ठा० 4 उ०। अणवगल्ल-पुं०(अनवकल्प) जरसा पीडिते, अनु०। अत्यन्तवृद्धे, पं०व०१ द्वारा ध० अणवजुय-त्रि०(अनवयुत) न०त०। अपृयाभूते, व्य०७ उ०। अणवज-न०पअनवद्य(अणक्य॑)बअवयं पापं, नाऽस्मिन् अवद्यमस्तीत्यनवद्यम् / सामायिके, विशे०। आ०० सावधयोगप्रत्याख्यानात्मकत्वात्तस्य / आ०म०वि० पावमवजं सामाइयं अपावं ति तो तदणवज्ज। पावमणंति व जम्हा, वज्जिजइ तेण तदसेसं। अणशब्दस्य कुत्सितार्थत्वादणन्ति कुत्सितानि करणानि शब्दयन्ति, अणन्त्यनेनेति व्युत्पत्तेर्वा, अणं पापमुच्यते / तदशेष सर्वमपि वय॑ते परिहियते यस्मात्तेन सामायिकेन अणं वर्जयतीति वा, ततः सामायिकमणवयंमुच्यते इति शेषः। विशे०। इदानीमनवद्यद्वारम्। तत्र कथानकम्- वसन्तपुरे नगरे जियसत्तू राया। धारिणी देवी। तीसे पुत्तो धम्मरुई। सो य राया थेरो। अन्नया तावसो पव्वइउकामा धम्मरुइस्स रख्खं दाउमिच्छइ / सो मायरं पुच्छइ-कीस तातो रजं परिव्वयइ ? सो भणइ- रज्जं संसारवड्डणं / सो भणइ-मम वि न कजं / ततो सो वि सह पियरेण तावसो जाओ / तत्थ अमावसा होति त्ति गडओ घोसेइ आसमेसु- कल्लं अमावसा होहि इतो पुप्फफलाणं संगहं करेह। कल्लं नऽदृइ छिंदिउं। धम्मरुई चिंतेइ- जइ सव्वकालं न छिदिजातोसुंदरहोजा। अण्णया साहू अमावसाएतावसासमस्स अदूरेण वोलंति। ते धम्मरुई पेच्छिऊण भणति- भयवं ! किं तुब्भे अणाकुट्टी नत्थि ? तो अडविं जाह। ते भणंति अम्हं जावजीवं अणाकुट्टी / सो संभंतो चिंतिउमारद्धो, साहू वि गया, जाईसंभरिया पत्तेयबुद्धो जातो। अमुमेवाऽर्थमभिधित्सुराहसोऊण अणाउट्टि, अणमित्तो वञ्जियाण अणगंतुं। अणवजयं उवगतो, धम्मरुई नाम अणगारो // श्रुत्वा आकर्ण्य, आकुट्टनमाकुट्टिः छेदनं हिंसेत्यर्थः / न आकुट्टिरनाकुट्टिः, तां सर्वकालिकीमाकर्ण्य अणभीतः अणवणेति दण्डकधातुः, अणति गच्छति तासुतासुयोनिषु जीवो अनेनेति अणं पापं, परित्यज्य सावधयोगमित्यर्थः / अणस्य वयंः अण वय॑स्तद्भावस्तामणवय॑तामुपगतः प्राप्तः साधुः संवृत इति भावः। धर्मरुचिर्नाम अनगारः। गतमनवद्यद्वारम् / आ०म०द्विका निर्दोषे, भ०५ श०६०। उत्ता / पापाभावे कर्मोपचयाभावे, "अणवज्जमतहं तेसिं'' कुतोऽपि हेतोः केवलमनसः प्रद्वेषेऽपि अनवद्यं पापाभावः, कर्मोपचयाभावो वा भवतीति। सूत्र० 1 श्रु० 1 अ०२ उ०ा कामादिपापव्यापाराप्ररूपके, विशे० गुणविशेषविशिष्टे सूत्रे, अनवद्यमग महिंसाप्रतिपादकम्। यतः 'षट्शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि / अश्वमेधस्य वचनान्यूनानि पशु-भिस्त्रिभिः ॥११॥इत्यादिवचनमिवन हिंसाप्रतिपादकम्।आ० म०वि० अनु०1 पीडानुत्पादके, अपापे वाक्ये "सचेसु वा अणवज्जं वयंति'। सूत्र०१श्रु०६ अ० ('सच्च' शब्देऽस्य विवृतिः) अणवजंगी-स्त्री०(अनवद्यागी) सुदर्शनापरनामिकायां भगवतो __ महावीरस्य दुहितरि जमालिगृहिण्याम् , विशे०। उत्ता अणवज्जजोग-पुं०(अनवद्ययोग) कुशलानुष्ठाने, "अणवज-जोगमेगं' अनवद्यं योगं कुशलाऽनुष्ठानमेकं सकलकुशला नुष्ठानानामनवद्ययोगत्वाऽव्यभिचारात्। पा०। अणवजया-स्त्री०(अणवर्यता) अणस्य पापस्य वॉँ- ऽणवज्यः, तद्भावोऽणवय॑ता। संवरे, आ०म०वि०। अणवट्ठ-पुं०(अनवस्थ) अनवस्थाप्ये, व्य० 1 उ०1 अणवठ्ठप्प-न०(अनवस्थाप्य) अवस्थाप्यत इत्यवस्थाप्यम्, तनिषेधादनवस्थाप्यम् / दुष्टतापरिणामस्याऽकृततपोविशेषस्य व्रतानामनारोपणे, ध०३ अधि०। गण औ०। यो हि आसेविताऽतिचारविशेषः सन्ननाचरिततपोविशेषः, तद्दोषोपरतो महाव्रतेषु नाऽवस्थाप्यते नाऽधिक्रियते इति, तदतिचारजाते तच्छुद्धिरूपे, नवमे प्रायश्चिते च / स्था० 3 ठा० 4 उ०। यत्र प्रतिसेवते उत्थापनायामप्ययोग्यत्वेन यावदनाचीर्णतपाः पश्चाचीर्णतपाः पुनर्महाव्रतेषु स्थाप्यते तत्, जीत० व्या अनवस्थापनीयाः - तओ अणवठ्ठप्पा पन्नता तंजहा-साहम्मियाणं तेण्णं करेमाणे, अन्नधम्मियाणं तेण्णं करेमाणे, हत्थादालं दलेमाणे॥ त्रयोऽनवस्थाप्यास्तत्क्षणादेव व्रतेष्वनवस्थापनीयाः प्रज्ञाप्ताः / तद्यथा-साधर्मिकाःसाधवस्तेषां सत्कस्योत्कृष्टोपधेः शिष्यादेर्वा स्तैन्य चौर्यं कुर्वाणः / अन्यधार्मिकाः शाक्यादयो गृहस्था वा, तेषां सत्कस्योपध्यादेःस्तैन्यं कुर्वन्।तथा हस्तेन ताडनंहस्तातालं, सूत्रेच तकारस्य दकारश्रुतिः, आर्षत्वात्, तं दलमाणो वदन् यष्टिमुष्टिलगुडादिभिरात्मनः परस्य वा प्रहरन्निति भावः / अथवा हस्तालम्बेति पाठः। हस्तालम्ब इव हस्तालम्बो ऽशिवादिप्रशमनार्थमभिचारकमन्त्रादिप्रयोगस्तं दलमाणः कुर्वन् ! यद्वा 'हत्थादाणं दलमाणे त्ति पाठः। सूत्रार्थादानमर्थो-पादानकारणमष्टाङ्गनिमित्तं ददत् प्रयुञ्जानः / एष सूत्रसंक्षेपार्थः / बृ० 4 उ०। जीत०। अथ विस्तराऽर्थ बिभाणिषुराह आसायणपडिसेवी, अणवठ्ठप्पो वि होति दुविहो तु। एकेको विय दुविहो, सचरित्तो चेव अचरित्तो॥ आशातनाऽनवस्थाप्यः, प्रतिसेवनाऽनवस्थाप्यश्चेत्यनव-स्थाप्यो द्विविधो भवति। न केवलं पाराञ्चिक इत्यपिशब्दार्थः / पुनरेकैकोऽपि द्विविधः - संचारित्रोऽचारित्रश्चेति। एतौ द्वावपि भेदौ पाराञ्चिकवद्वक्तव्यौ / अथाऽऽशातनाऽनवस्थाप्यमाहतित्थयरपवयणसुत्ते, आयरिये गणहरे महिड्डीए।