________________ अणभिक्कंतसंजोग 291 - अभिधानराजेन्द्रः - भाग 1 अणवकंखवत्तिया इसंयमसंयोगो वा येनाऽसावनभिक्रान्तसंयोगः / परिग्रह-ग्रस्तेऽसंयते, 1 उ०। स्वसिद्धान्तानुपदिष्टरूपे सूत्रदोषभेदे, यथा सप्तमः पदार्थो आचा०१ श्रु०१ अ०४ उ०। वैशेषिकस्य, प्रकृतिपुरुषाऽभ्यधिकं वा साङ्ख्यस्य, दुःख अणमिगम-पुं०(अनभिगम) न०त०। विस्तरबोधाभावे, भ०२ श०१ समुदायमार्गनिरोधलक्षणं, चतुरार्यसत्या-दानातिरिक्तं वा उ०। सम्यगप्रतिपत्तौ, ध०३ अधि०। पा०] बौद्धस्येत्यादि / अनु०। आ०म०द्विo! विशे०। अणमिम्गहिय-न०(अनभिग्रहिक) अभिग्रहः कुमतपरिग्रहः, सयत्रास्ति अणराय-न०(अराजक) राज्ञोऽभावे, प्राक्तनस्य राज्ञो मरणे संजाते सति तदभिग्रहिकं, तद्विपरीतमनभिग्रहिकम्। मिथ्यात्वभेदे, स्था०२ ठा०१ यावदद्याऽपि राजा युवराजश्वैतौ द्वावपि नाऽभिषिक्तौ तावदराजकं उ०। तच प्राकृतजनानां सर्वे देवा वन्द्यान निन्दनीयाः, एवं सर्वे गुरवः, भण्यते, बृ०१ उ01 ('विहार' शब्दे व्याख्या) सर्वे धर्मा इत्याद्यनेकविधम्।ध०२अधिo"अणभिग्गहियमिच्छादसणे | अणरिक्क-न० (देशी) दधिक्षीरादौ, नि०चू०१६ उ० दुविहेपण्णते।तंजहा-सपज्जवसिएचेव, अपज्जवसिएचेव" अनभिग्रहिकं / अणल-पुं०(अनल)नाऽस्ति अलः पर्याप्तिर्यस्य, बहुदाह्य- दहनेऽपि भव्यस्य सपर्यवसितमितरस्यापर्यवसितमिति। स्था०२ ठा०१ उ०॥ तृप्तेरभावात्।नबा वह्नौ, अनलदैवतत्वात् कृत्तिकानक्षत्रे, चित्रकवृक्षे, *अनभिग्रहित-पुं० अभिग्रहिकमिथ्यात्वरहिते, बृ०१ उ०) पुं०। तस्य सर्वतः पर्याप्तत्वेऽपि पर्याप्तः सीमाभावात्तत्त्वम् / भल्लातके अणभिग्गहियकु दिट्टि-पुं०(अनभिगृहीतकु दृष्टि) अनभिगृहीता वृक्षेचा वाचा प्रश्नास्था आवान अलोऽनलः।अप्रत्यले अपर्याप्त अयोग्ये, नि०चू०११ उ०। असमर्थे, आ०म०द्वि० अनलमित्यस्यअनङ्गीकृता कुदृष्टिबौद्धमतादिरूपा येन सोऽनभिगृहीतकुदृष्टिः / संक्षेपरुचौ, येन मिथ्यात्विनां कुमतमङ्गीकृतं नाऽस्तीत्यर्थः / उत्त०२८ कामं खलु अलसद्दो, तिविहो पञ्जत्तहिं पगतं / अणलो अपचलो त्तिय, हॉति अजोगो व एगवा // 221 // अ०) अणमिग्गहियसिज्जासणिय-पुं०(अनभिगृहीतशय्या- ऽऽसनिक) न चोदक आह-ननु अलशब्दः त्रिष्वर्थेषु दृष्टः, तद्यथा- पर्याप्त, भूषणे, वारणे च आचार्य आह- यद्यपि त्रिष्वप्यर्थेषु दृष्टः तथापि अर्थवशादत्र अभिगृहीते शय्यासने येन सोऽनभिगृहीत-शय्यासनिकः / स्वार्थ पर्याप्त द्रष्टव्यः,न अलोऽनलः, अपश्चलः,अयोग्यश्च एते एकार्थाः / नि०चू० इकप्रत्ययः। शय्यासनविषयका-ऽभिग्रहरहिते, "नो कप्पइ निग्गंथाण 11 उ०॥ वा निग्गंथीण वा अणभि-गहियसिज्जासणिएणं हुत्तए'" / कल्प०) अणलंकिय-त्रि०(अनलकृत)न०ता मुकुटादिमिरधिभूषिते, भ०२ अणभिग्गहीयपुण्णपाव-त्रि०(अनमिगृहीतपुण्यपाप) अनधिगत श०१उन पुण्यपापे, अविदितपुण्यपापकर्महेतौ च। प्रश्न०२ आश्र०द्वा०। अणलंकियतिभूसिय-त्रि०(अनलड्कृतविभूषित) न०ता अलङ्कृतं अणमिग्गहिया-स्वी०(अनभिगृहीता) अर्थाऽनभिग्रहेण डित्था मुकुटादिभिः, विभूषितं वस्त्रादिभिः, तन्निषेधा-दनलकृतं अविभूषितम् / दिवदुच्यमानायां भाषायाम, "अणभिम्गहिया भासा,भासाय अभिग्गह मुकुटादिभिर्वस्त्रादिभिर्वा शोभामप्रापिते, भ०२ श०१ उ०। निबोधव्वा" / भ० 10 श०३ उ०। अणलगिरि-पुं०(अनलगिरि) चण्डप्रद्योतभूपतेर्हस्तिरत्ने, उत्त०६ अ० अणभिणिवेस-पुं०(अनभिनिवेश) अतत्त्वेऽभिनिवेशाभावे, अनाभोगे "स्त्रीरत्नं च शिया देवी, गजोऽनलगिरिः पुनः" | आ०क०| च / पंचा० 11 विव०। अभिनिवेशराहित्ये, अभिनिवेशश्च अणलस-त्रि०(अनलस) उत्साहवति, दश०१० नीतिपथमनागतस्यापि पराभिभवपरिणामेन कार्यस्याऽऽरम्भः। ध०१ अणलाणिलतणवणस्सइगणणिस्सिय-त्रि०(अनलानिलतृणअधि। वनस्पतिगणनिःश्रित)अनलस्तेजस्कायोऽनिलो वायुअणभिप्पेय-पुं०(अनभिप्रेत) अनभिप्रेताऽर्थविषये संयोगे, उत्त० कायस्तृणवनस्पतिगणो बादरवनस्पतीनां समुदायः, एतन्निः१अपं०सं० श्रिताः। तेजस्कायाद्युपजीवकेषु त्रसेषु, प्रश्न०१आश्र० द्वा०। अणभिभूय-त्रि०(अनभिभूत) नाभिभूतोऽनभिभूतः / अनुकूल अणलिय-न०(अनलीक) सत्ये, बृ०१ उ०। प्रतिकूलोपसर्गःपरतीथिकैर्वाऽजाताऽभिभवे,आचा०१श्रु०२ अ० अणल्लियणिज्ज-त्रि०(देशी) अनाश्रयणीये अयोग्ये, "विसअणमिय-पुं०(अनभीत) अण वणेति दण्डकधातुः, अणति गच्छति तासु वल्लीअणल्लियणिज्जाओ" / स्त्रियः विषवल्लीवद् हालाहल तासु योनिषु जीवोऽनेनेत्यणं पापं, तस्माद् भीतः / असावद्ययोगे, विषलतावत् अनाश्रयणीयाः सर्वथा सङ्गादिकर्तुमयोग्याः, आ०म०द्वि तत्कालप्राणप्रयाणहतुत्वात्। पर्वतकस्य राझोनन्दपुत्री-विषकन्यावत् / अणमिलप्प-त्रि०(अनभिलाप्य) प्रज्ञापनायोगे, आ०म०प्र० तंग "पण्णवणिज्जा भाया, अणंतभागो उ अणभिलप्पाण'। सूत्र०१ श्रु०१ अणव-पुं०(ऋणवत्) दिवसस्य षड्विंशे लोकोत्तरमुहूत्ते, कल्प० / अ० 1 उा आ००। चं० प्र० अणमिस्संग-पुं०(अनभिष्वङ्ग) निष्प्रतिबन्धे, पंचा०१४ वि० अणवक्खमाण-त्रि०(अनवकाङ्क्षत्)विहर्तुमिच्छति, कल्पा स्थाo! अणमिस्संगओ-अव्य०(अनभिष्वङ्गतस्) अभिष्वङ्गाऽभावा-दित्यर्थे, अणवकं खवत्तिया-स्त्री०(अनवकाङ्क्षप्रत्यया) अनवकासमा पंचा०४ विव०। स्वशरीराधनपेक्षत्वं सैव प्रत्ययो यस्याः साऽनयकासप्रत्यया अणमिहिय-न०(अनभिहित) आत्मन् एवेच्छयाऽमणित-लक्षणे,० / इहलोकपरलोकाऽपायाऽनपेक्षस्य क्रियाभेदे, स्था०२ ठा०१ उन