SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ अणत्त 290 - अभिवानराजेन्द्रः - भाग 1 अणभिक्कंतसंजोग धणितो सव्वम्मि अदिन्ने तेण विसज्जितो पव्वाविजति, सेसं कंठं / अणत्ते अणप(प्प)ज्ज-त्रि०(अनात्मज्ञ) अनात्मवशे ग्रहगृहीते, क्षिप्त-चित्तादौ गतमिति। निचू०११ उ०! | च। निचू०१ उ अणत्तं-(देशी) निर्माल्ये, देना० 1 वर्ग। अणधिकारि(ण)-पुं०(अनधिकारिन्) अधिकारिविरुद्धे, अणत्तट्ठिय-त्रि०(अनात्मार्थिक) नात्मार्थ एव यस्यास्त्य- ल०। सावनात्मार्थिकः। परमार्थकारिणि / प्रश्न०१ संव० द्वा०) अणद्ध-त्रि०(अनर्द्ध) न विद्यतेऽर्द्ध येषामित्यनर्धाः / निर्विअणत्तपण्ण-त्रि०(अनात्मप्रज्ञ) नात्मने हिताय प्रज्ञा येषां ते भागेषु, "समयः प्रदेशः परमाणव एते अनर्धाः"। स्था० 3 ठा० अनात्मप्रज्ञाः / व्यर्थबुद्धिषु, “एगे विसीयमाणे अणत्तपण्णे'। आचा० 2 उ०। १श्रु०५ अ०६उ०॥ अणपन्निय-पुं०(अप्रज्ञप्तिक) व्यन्तरनिकायोपरिवर्तिनि व्यन्तर-भेदे, अणत्तव-त्रि०(अनात्मवत्) अकषायो ह्यात्मा भवति, स्व- प्रश्न० 1 आश्र०द्वा० स्था०। औ० ते च रत्नप्रभाया उपरितने स्वरूपावस्थितत्वात् , तद्वान्न भवति यः सोऽनात्मवान्। सकषाये, स्था० रत्नकाण्डरूपे योजनसहने अध उपरि च दशयोजनशतरहिते ६ठान वसन्ति / प्रव०१६४ द्वा० अणत्तागमण-न०(अनात्तागमन) अनात्ता अपरिगृहीतावेश्या, स्वैरिणी, अणप्पग्गंथ-त्रि०(अनर्घ्यग्रन्थ) अनोऽनर्पणीयोऽढौकनीयः प्रोषितभर्तृका, कुलाङ्गना वाऽनाथा, तस्यां गमनम् / अपरिगृहीतागमने परेषामाध्यात्मिकत्वाद् ग्रन्थवद् द्रव्यवत् ग्रन्थो ज्ञानादिर्यस्य स्वदारसन्तोषाविचारे, ध०२ अधिक सोऽनर्म्यग्रन्थ इति। परेभ्योऽदातव्यज्ञानादिके, स्था०६ ठा। अणत्थ-पुं०(अनर्थ) अनर्थहेतुत्वाद् गौणे एकविंशे परिग्रहे, प्रश्न० *अनल्पग्रन्थ-त्रिगनबा बलागमे, औ०। 5 आश्र० द्वा० *अनात्मग्रन्थ-त्रि०। अविद्यमानो वा आत्मनः सम्बन्धी ग्रन्थो अणत्थक-पुं०(अनर्थक) परमार्थवृत्त्या निरर्थक अष्टाविंशे गौणपरिग्रहे, हिरण्यादिर्यस्य। अपरिग्रहे, औ०। सूत्रा प्रश्न०५ आश्र० द्वा० निष्प्रयोजने, पंचा०६ विव०। अणप्पिय-न०(अनर्पित) अविशेषिते, यथा जीवद्रव्यं संसारी, संसार्यपि अणत्थकारग-त्रि०(अनर्थकारक) पुरुषार्थोपघातकारके, प्रश्न० वसरूपं, त्रसरूपमपि पञ्चेन्द्रियं, तदपि नररूपमित्यादि तु अर्पित 3 आश्र० द्वा०) विशेषितं विशेषः / स्था० 10 ठान अणत्यंतर-न०(अनर्थान्तर) अन्योऽर्थोऽर्थान्तरम्, न विद्यते-ऽन्तिरं ] अणप्पियणय-पुं०(अनर्पितनय) अनर्पितमविशेषितं सामा-न्यमुच्यते, यस्य पर्याय। एकार्थे शब्दे,"योग्यमहमित्यनर्थान्तरम्" आ०म०द्वि० तद्वादी नयोऽनर्पितनयः / सामान्यमेवास्ति न विशेष इत्येवं वादिनि अणत्थगंथ-पुं०(अनर्थग्रन्थ) न०त०। भावधनयुक्ते, औष आगमप्रसिद्ध नयभेदे, विशे०।आ०चूo! अणत्थचूल-पुं०(अनर्थचूड) निजगुणोपार्जितनामके रत्नवत्याः | अणबल-पुं०(ऋणबल) ऋणे ग्रहीतव्ये बलं यस्येति / बलवत्युत्तमणे, सुते,दर्शन प्रश्न०२ आश्रद्वारा अणत्थदंडज्झाण-न०(अनर्थदण्डध्यान) अनर्थदण्डो निष्प्र-योजनं | अणबलमणिय-पुं०(ऋणबलभणित) उत्तमणे नाऽस्मद् द्रव्यं हिंसादिकस्यां तस्य ध्यानम् / दुर्दान्तमत्ततया द्वीपायनं रुष्टीकुर्वतां देहीत्येवमभिहिते अधमर्णे, प्रश्न०२ आश्र०द्वा०। . शाम्बादीनामिव, वक्रमण्डलीं सर्पविशेषरूपां घ्नतो गङ्गदत्तस्येव, अणब्म-त्रि०(अनभ्र) अभ्ररहिते, द्वा०२४ द्वा० विष्णुश्रीदेवीस्वर्गसंदेशकथननिपुणस्य वा बालस्येव, ध्याने, आतु०॥ अणब्मय-त्रि०(अनभ्रक) अभ्रकरहिते, तंग अणत्थफलद-त्रि०(अनर्थफलद) स्वपरयोरपकाररूपफलदायके, अणन्मुवगय -त्रि०(अनभ्युपगत) श्रुतसंपदानुपसंपन्ने अनिपञ्चा०३ विवन वेदितात्मनि, आ०म०प्र० अणत्थमियसंकप्प-पुं०(अनस्तमितसंकल्प) अनस्तमिते सूर्ये अणमंजग-पुं०(ऋणभञ्जक) ऋणं देयं द्रव्यं भञ्जन्ति, न ददति येते। संकल्पो भोजनाभिलाषो यस्य। अनिष्टरात्रिभोजने दिवाभोजिनि, बृ० उत्तमणेभ्य ऋणं गृहीत्वाऽदायकेषु, प्रश्न०३ आश्र०द्वा०ा 10 // अणमिओग-पुं०(अनभियोग) नअभियोगोऽनभियोगः। अनभियोक्तव्ये, अणत्थवाय-पुं०(अनर्थवाद) निष्प्रयोजने जल्पे, प्रश्न०२ संव० द्वा० और अणत्थादंड-पुं०(अनर्थदण्ड) निष्प्रयोजनहिंसाकरणे, आतु०।। अणमिक्वंत-त्रि०(अनभिक्रान्त) न अभिक्रान्तो जीवितादन-भिक्रान्त ('अणट्ठाडंड' शब्देऽत्रैव भागे 284 पृष्ट चास्य विवृतिः) इति। सचेतने, आचा०२श्रु०१ अ०१ उ०ा अनति-लहिते,आचा०१ अणत्थादंडवेरमण-न०(अनर्थदण्डविरमण) तृतीये गुणव्रते, पंचा०१ श्रु०४ अ०४ उ०ा अन्य रनभिक्रान्ताया-मपरिभुक्तायां विव०।('अणट्ठदंडवेरमण' शब्देऽत्रैव भागे 285 पृष्ठेऽस्य विस्तरः) दोषविशेषविशिष्टायां वसतौ, स्त्री०। ग०१ अधिo आचाo! अणधारग-पुं०(ऋणधारक) ऋणं व्यवहारकदेयं द्रव्यं, तद् यो अणमिक्कं तकिरिया-स्त्री०(अनभिक्रान्तक्रिया) चरकादिभिधारयति / अधमणे, ज्ञा० 17 अ०॥ रनवसेवितपूर्वायां वसतौ, सा चानमिक्रान्तत्वादेवाऽकल्पनीया / अणप्पचोद-पुं०(अनःप्रचोद) अनः शकट ,प्रचोदयति प्रेरयति / विष्णौ, / आचा०२ श्रु०२ अ०२ उ०) शैशवे हि विष्णुना चरणेन शकटं पर्यस्तमिति श्रुतेः।"धियो योऽनः अणभिकं तसंजोग-पुं०(अनभिक्रान्तसंयोग) अनभिक्रान्तो प्रचोदयात्। जैगाम नतिलतितः संयोगो धनधान्यहिरण्यपुत्र कलत्रादिकृतो
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy