________________ अणणुओग 289 - अभिधानराजेन्द्रः - भाग 1 अणत्त करिष्यतीति, योकेनाऽप्यावरणबहिर्निर्गतेन हस्तेनाऽहमेता- वतीं / वि' आचा०१ श्रु०३ अ०३ उ०। शीतबाधा प्राप्ता, तारण्ये निरावरणे रूक्षतपःकर्षितश्चैवं - अणण्णमण-त्रि०(अनन्यमनस्) न विद्यते अन्यधर्मध्यान- लक्षणात् विधमहाशीतबाधितः सतपस्वी किं करिष्यतीति तस्या-श्चित्ताभिप्रायः, __मनो यस्य सोऽनन्यमनाः / एकाग्रचित्ते, संथा०। भगवन्मनसि, औ०। अयं चालुतया श्रेणिकनृपस्यान्यथापरिणतः, नूनमनया कस्याऽपि अणण्णहावाइ(ण)-पुं०(अनन्यथावादिन्) सत्यवक्तरि, सङ्केतो दत्तः, तदन्तिके च मयि सन्निहिते गन्तुमशक्ता, ततस्तचित्तखेदं "अणुवकयपराणुग्गह-परायणा जं जिणा जगप्पवरा। जिअचेतसि निधाय एतदुक्तम् / ततो महता खेदेन तस्य विभाता रजनी। रागदोसमोहा, अनन्नहावाइणो तेण" ||1|| आव०४ अ०॥ चलितः श्रीमन्महावीरस्याऽन्तिकम् / गच्छता चातिकोपावेशान्नि अणण्णाराम-त्रि०(अनन्याराम) मोक्षमार्गादन्यत्रारममाणं, आचा०१ रूपितो-ऽभयकुमारः - सर्वाभिरेवान्तःपुरिकाभिः सह प्रदीपय सर्वा श्रु०२ अ०१ उ०। ण्यन्तःपुरगृहाणि / ततोऽभयकुमारेण चिन्तितम्-केनाऽप्यभि अणण्हय-पुं०(अनाश्रव) न०तानवकर्माऽनादाने, प्रश्न०१आश्र० नवोत्पन्नकोपावेशेनैवमसौ वक्ति, प्रथमकोपे च यदुच्यते, तत्क्रियमाणं द्वा० स्थान न खलु परिणतौ सुखयति / अथवाऽनुवर्तनीयं गुरूणां वचनमतः शून्यां अणण्हरकर-पुं०(अनाश्रवकर)प्राणातिपाताद्याश्रवकरणरहिते पञ्चमे हस्तिशालामेकां प्रदीप्य प्रस्थितः सोऽपि भगवद्वन्दना-ऽर्थम्। प्रशस्तभनोविनयभेदे, भ० 25 श०७ उ० स्था०। इतश्च भगवान् पृष्टः श्रेणिकराजेन- भगवन् ! चेल्लणा किमेकपत्नी, अणण्हयत्त-न०(अनंहस्कत्व) न विद्यते अंहः पापं यस्मिन् तत् अनेकपत्नीवा? भगवता प्रोक्तम्- एकपत्नीति। ततो निवृत्तः सत्वरमेव अनंहस्कम्, तस्य भावोऽनंहस्कत्वम् / अविद्यमानकर्मत्वे, "संजमेणं गृहाभिमुखमभयकुमारनिवारणाय।मार्गेचाऽऽगच्छन्वीक्षितोऽसौ पृष्टश्च - अणण्हयत्तं जणयइ"। उत्त०१ अ०। किं दग्धमन्तःपुरम् ? तेनोक्तम् - दग्धम् / राज्ञा प्रकुपितेनाऽभ्यधायि अणतिक्कमणिज्ज-त्रि०(अनतिक्रमणीय) न०तका अचालनीये, भ०२ त्वमपि तत्रैव प्रविश्य किं न दग्धोऽसि ? कुमारेणोक्तम्- किं ममाऽग्निप्रवेशेन ? व्रतमेव ग्रहीष्याम्यहम् , ततोमा भूदस्य महान् खेद श०५ उ० दशा इति कथितं यथावदेवेति / तदत्र सुशीलामपि चेल्लणां कुशीला अणतिक्कमणिज्जवयण-त्रि०(अनतिक्रमणीयवचन) अन-तिक्रमणीयं मन्यमानस्य राज्ञो भावाऽननुयोगः,यथावदवगमने च तदनुयोगः। वचनं येषां ते / वचनानतिक्रामकेषु, "अम्मापिऊ णं एवमौदयिकादिभावान् विपरीतस्वरूपान् प्ररूपयतो भावाऽननुयोगः, अणइक्कमणिज्जवयणा" अम्बापित्रोः सत्कमनतिक्रमणीयं वचनं येषां ते यथाऽवस्थितस्वरूपांस्तु तान् प्ररूपयतो भावाऽनुयोग इति / विशे० तथा / औ०। विपा० अणतियार-त्रि०(अनतिचार) न विद्यन्ते अतिचारा यस्मिन् / अणणुचीइय-त्रि०(अननुचित) शास्त्रानुज्ञाते,जो तु अकारणसेवा, सा अतिचाररहिते, ध०३ अधिo सव्वा अणणुचीयातो होंति, जा अकारणतो पडिसेवा गुणदोसे अचिंतिऊ अणतिवाइ(ण)-पुं०(अनतिपातिन्) अतिपतनमतिपातः ण सा अणणुचीति। नि०चू०१ उ०॥ प्राप्त्युपमर्दनं, तद्विद्यते यस्यासावतिपातिकस्तत्प्रतिषेधादनअणणुपालण-न०(अननुपालन) न०त०। अनासेवने, आव०६अ०। तिपातिकः। अहिंसके, सूत्र०२ श्रु०१ अ०॥ पंचा०। "पोसहोववासस्स सम्ममणणुपालणया" पोष-धोपवासा अणतिविलंबियत्त-न०(अनतिविलम्बितत्व) अतिविलम्ब-राहित्यरूपे तिचारः। उपा०१अन वचनातिशये, औ०। अणणुवाइ(ण)-त्रि०(अननुपातिन्) सिद्धान्तेन सहाऽघटमानके, व्य० अणत्त-पुं०-स्त्री०(ऋणात) राजादीनां हिरण्यादिकधारके, ग० 10 1 अधि० / ऋणपीडिते, स्था०३ठा०४ उ०। सनदीक्षणीयः / ध०३ अणणुवाय-पुं०(अननुपात) अनागमने, पंचा०७ विव०। अधि। पं० भा०। पं०चू०। अणणु सासणा-स्त्री०(अननुशासना) शिक्षाया अभावे, ज्ञा० / *अनात्त-अपरिगृहीते, ध०२ अधि० स्था०| १श्रु०१३अ01 इयाणिं अणत्ते - अणण्ण-त्रि०(अनन्य) अभिन्ने, विशे० "अणण्णं अभिण्णं" सचित्तं अचित्तं, वा मीसगजोयणं तु धारेंति। अपृथगित्यर्थः / नि०चू० 1 उ०) मोक्षमार्गादन्योऽसंयमः, समणाण व समणीण व, न कप्पती तारिसं दिक्खा॥४११|| नाऽन्योऽनन्यः। ज्ञानादौ, "अणण्णं चरमाणे सेणछोणे, ण छणावए"। कंठा। इसे दोसा - आचा०१श्रु०३ अ०२ उ०) अथ सोय अकित्ती या, तम्मूला गंतहिं पवयणस्स। अणण्णणेय-त्रि०(अनन्यनेय) अन्येन नेत्राऽनेतव्ये, "णेतारो अन्नेसि अणपोव्वडझंझडिया, सव्वे एयारिसा मण्णा // 412 / / अणन्नणेया बुद्धाहु ते अंतकडा हवंति" नचस्वयंबुद्धत्वादन्येन नीयन्ते अणं रिणं पोव्वड मइलं, चक्कवरायपरिभवे अण्णाणुपोव्वडो, (झंझडिए तत्त्वावबोधं कार्यन्ते इत्यनन्यनेयाः, हिताहितप्राप्तिपरिहारं प्रति त्ति) झंझडिया रिणे अदिजंति वश्रिएहिं अणेगप्पगारे रोउ दुव्वयणेहि नान्यस्तेषां नेता विद्यत इति भावः। सूत्र०१श्रु०१२ अ० झडियाझंझडियालत्तकसादिएहिं वा झडित्ता सव्वे एआरिसा / एते अणण्णदं सि(ण)-पुं०(अनन्यदर्शिन्) अन्यद् द्रष्टुं शील- गेण्हणकढणादिया दोसा। मस्येत्यन्यदर्शी यस्तथा० नासावनन्यदर्शी। यथावस्थित-पदार्थद्रष्टरि, इमं बितियपदं गाहाआचा०१ श्रु०२ अ०१ उ० दाणेण से तोसितो,अहवा वीसज्जितो पहुणं। अणण्णपरम-पुं०(अनन्यपरम) न विद्यतेऽन्यः परमः प्रधानो अट्ठाणपरविदेसे, दिक्खासे उत्तमाऽ8वदो।।४१३|| यस्मादित्यनन्यपरमः। संयमे, "अणण्णपरमं णाणी, णो पमाए कयाइ अट्ठपदत्ते दाणे ण तोसिएण धणिएण विसञ्जितो (पभु ति)