________________ अणट्ठकारग 284 - अभिधानराजेन्द्रः - भाग 1 अणट्ठादंडवेरमण अणद्वकारग-त्रि०(अनर्थकारक) पुरुषार्थों पघातके, प्रश्न 2 आश्र०द्वा०ा अनार्ते , पुंगा आर्तध्यानरहिते, उत्त०२ अ०। अणट्ठपगड-त्रि०(अन्यार्थप्रकृत) साधुनिमित्ते निवर्तिते, "अनट्ठ पगडं लेणं, भइज्ज सयणासणं"। दश०८ अ01 अणद्वादंड-पुं०(अनर्थदण्ड) अर्थः प्रयोजनं गृहस्थस्य क्षेत्रवास्तुधनधान्यं शरीरपरिपालनादिविषयं, तदर्थ आरम्भो भूतोपभर्दोऽर्थदण्डः / दण्डो निग्रहो यातना विनाश इतिपर्याया। अर्थेन प्रयोजनेन दण्डोऽर्थदण्डः, स चैवंभूत उपमर्दनलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, तद्विपरीतोऽनर्थदण्डः / आव० 4 अ० निष्प्रयोजनं हिंसादिकरणे, आतु०। इहलोकप्रयोजनमङ्गीकृत्य निष्प्रयोजनभूतोपमर्दैनात्मनो निग्रहे, पंचा० 1 विव० स च द्रव्यतः - यदकारणे राजकुले दण्ड्यते / भावतस्तु - निष्कारणं ज्ञानादीनां हानिः।बृ०१ उ०ा आव० "जो पुण सरडाईणं, थावर कायं च वणलयाईअं / मारे तु छिंदिऊण व, छं डे एसो अणट्टाए" ||1|| प्रव०२५४ द्वारा अहावरे दोचे दंडसमादाणे अणट्ठादंडवत्तिए त्ति आहिज्जइ, से जहाणामए के इ पुरिसे जे इमे तसा पाणा भवंति, ते णो अचाए,णो अजिणाए,णो मंसाए, णो सोणियाए, एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए णहाए ण्हारुणिए अट्ठीए अट्ठिमंजाए, णो हिंसंसु मेत्ति, णो हिंसिंति मेत्ति, णो हिंसिस्संति मेत्ति / णो पुत्तपोसणाए,णो पसुपोसणयाए णो, अगारपरिहण-ताए, णो समणमाहणवत्तणाहेउं, णो तस्स सरीरगस्स किंचिविष्परियादित्ता भवंति, से हताछेत्ता मेत्ता लुंपइत्ता विलुंपइत्ता उद्दवइत्ता उज्झिउं बाले वेरस्स आभागी भवंति / अणट्ठादंडे ||6|| से जहा- णामए केइ पुरिसे जे इमे थावरा पाणा मवंति, तं जहा- इक्कडाइ वा कडिणाइवाजंतुगाइवा परगाइवा मोक्खाइ वा तणाइवा कुसाइ वा कुच्छगाइ वा पप्पगाइ वा पलालाइवा, ते णो पुत्तपोसणाए, णो पसुपोसणाए,णो आगारपडिबूंहणयाए, णो समण-माहणपोसणयाए, णो तस्स सरीरगस्स किंचि वि परियाइत्ता भवंति, से हंता छेत्ता मेत्ता लुंपइत्वा विलुंपइत्ता उद्दविइत्ता उज्झिउं बाले वेरस्स आभागी। अणट्ठादंडे ||7|| से जहाणामए केइ पुरिसे कच्छंसि वा दहंसि वा उदगंसि वा दवियंसि वा बलयंसि वा णूमंसि वा, गहणंसि वा गहणविदुग्गंसि वा, वर्णसि वा वणविदुग्गंसि वा, पव्वयंसि वा पव्वयविदुग्गंसि वा, तणाई ऊसविय सयमेव अगणिकायं णिसिरिति, अण्णेण वि अगणिकायं णिसिरावेंति, अण्णं पि अगणिकायं णिसिरितं समणुजाणइ / अणहादंडे। एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जइ। दोचे दंडसमादाणे अणट्ठादंडवत्तिएत्ति आहिए।।८।। अथापरं द्वितीयं दण्डसमादानमर्थदण्डप्रत्ययिकमित्यभिधीयते / तदधुना व्याख्यायते / तद्यथा नाम-कश्चित्पुरुषो निर्निमित्तमेव निर्विवेकतया प्राणिनो हिनस्ति। तदेव दर्शयितुमाह-(जे इमे इत्यादि) ये केचनाऽमी संसारान्तर्वर्तिनः प्रत्यक्षा अम्बष्ठादयः प्राणिनस्तांश्वाऽसौ हिंसन् अर्चा शरीरं, नो नैव, अर्चाय हिनस्ति, तथाऽजिनं चर्म, नापि | तदर्थमेव, नैव मांसशोणितहृदयपित्तवसा पिच्छपुच्छयालशृङ्गविषाणदन्तदंष्ट्रानखस्नाय्वस्थिमज्जा इत्येव-मादिकं कारणमुद्दिश्य, नैव हिंसिषुर्नाऽपि हिंसयिष्यति, मां मदीयं चेति कारणमुद्दिश्य, तथा नो पुत्रपोषणायेति,पुत्रादिकं पोषयिष्यामीत्येतदपि कारणमुद्दिश्य न व्यापादयति, तथा नाऽपि पशूनां पोषणाय, तथाऽगारं गृहं तस्य परिबृंहणमुपचयस्तदर्थं वा न हिनस्ति, तथा न श्रमणब्राह्मणवर्तनाहेतु, तथा यत्नेन पालयितुमारब्धं, नो तस्य शरीरस्य किमपि परित्राणाय तत्प्राण-व्यपरोपर्ण भवति, इत्येवमादिकं कारणमनपेक्ष्यैवाऽसौ क्रीडया तच्छीलतया, व्यसनेन वा प्राणिनां हन्ता भवति दण्डादिभिः / तथा छेत्ता भवति कर्णनासिकाविकर्तनतः, तथा भेत्ता शूलादिना, तथा लुम्पयिताऽन्यतरानावयवविकर्तनतः, तथा विलुम्पयिता अझ्युत्पाटनचर्मविकर्तनकरपादादिच्छे दनतः, परमाधार्मिक-वत्प्राणिनां निर्निमितमेव नानाविधोपायैः पीडोत्पादको भवति, तथा जीवितादप्यपद्रावयिता भवति / स च सद्विवेकमुज्झित्वा, आत्मानं वा परित्यज्य, बालवद् बालोऽज्ञोऽसमीक्षितकारितया जन्मान्त-रानुबन्धिनो वैरस्य भागी भवति / / 6 / / तदेवं निर्निमित्तमेवं पञ्चेन्द्रियप्राणिपीडनतो यथाऽनर्थदण्डो भवति, तथा प्रतिपादितम् / अधुना स्थावरानधिकृत्योच्यते -(से जहेत्यादि) यथा कश्चित्पुरुषो निर्विवेकः पथि गच्छन् वृक्षादेः पल्लवादिकं दण्डादिना प्रध्वंसयन् फलनिरपेक्षस्तच्छीलतया व्रजति। एतमेव दर्शयति (जे इमे इत्यादि) ये केचनाऽमी प्रत्यक्षाः स्थावरा वनस्पतिकायाः प्राणिनो भवन्ति / तद्यथा- इकडादयो वनस्पतिविशेषा उत्तानार्थाः, तदिहेक्कडा ममाऽनया प्रयोजन-मित्येवमभिसंधायन छिनत्ति, केवलं तत्पत्रपुष्पादिनिरपेक्षस्तच्छीलतया छिनत्तीत्येतत्सर्वत्र योजनीयमिति / तथा न पुत्रपोषणाय, नो पशुपोषणाय, नागारप्रति हणाय, न श्रमण ब्राह्मणप्रवृत्तये, नापि शरीरस्य किंचित् त्राणं भविष्यतीति केवलमेवासी वनस्पतिहन्ता छेत्तेत्यादि यावद् जन्मान्तरानु-बन्धिनो वैरस्य भागी भवति / अयं वनस्पत्याश्रयोऽनर्थदण्डो-ऽभिहितः // 7 // सांप्रतमग्न्याश्रितमाह- (से जहेत्यादि) तद्यथानाम कश्चित् पुरुषः सदसद्विवेकविकलतया कच्छादिकेषुदशसु स्थानेषु वनदुर्गपर्वतेषु तृणानि कुशेषीकादीनि पौनःपुन्येनोर्ध्वाधः- स्थाने कृत्वाऽग्निकार्य हुतभुजं निसृजति प्रक्षेपयति, अन्येन वाऽग्निकार्य बहुसत्त्वापकारी दवार्थ निसर्जयति प्रक्षेपयति, अन्यं च निसृजन्तं समनुजानीते, तदेवं योगत्रिकेण कृतकारिताऽनुमतिभिस्तस्य यत्किचनकारिणस्तत्प्रत्ययिकं दवदाननिमित्तं सावधं कर्म महापातकमाख्यातं, द्वितीयमनर्थदण्डसमादानमाख्यातमिति ||8|| सूत्र०२ श्रु०२ अ०। आ०चून अणट्ठादंडवेरमण-न०(अनर्थदण्डविरमण) अर्थः प्रयोजनम्, तत्प्रतिषेधोऽनर्थः, दण्ड्यते आत्माऽनेनेति दण्डो निग्रहः, अनर्थेन दण्डोऽनर्थदण्डः / इह लोक प्रयोजनमङ्गीकृत निष्प्रयोजन भूतोपमर्दैनात्मनो निग्रहः इत्यर्थः / तस्मात्तस्य वा विरमणं विरतिः / तृतीये गुणवते, पंचा० 1 विव० उपा०। "तयाणंतरं च णं अणत्थदंडे चउविहे पण्णत्ते / तं जहा- अवज्झाणायरिए पमायायरिए हिंसप्पयाणे पावकम्मोवएसे / तस्स णं अणट्ठा