________________ अणचंतिय 283- अभिधानराजेन्द्रः - भाग 1 अणट्ठग अणचंतिय-पुं०(अनात्यन्तिक) सहायिनं मुक्त्वाऽप्रति-निवर्तिष्यति ऋणमुच्छेद्यम्, अन्यथा भवान्तरे तद्गृहे कर्मकरमहिषवृषभ-करभसहायभेदे, बृ०४ उ०) रासभादित्वस्याऽपि संभवात् / उत्तमर्णेनाऽपि सर्वथा ऋणदानाऽशक्तो अणचक्खर-न०(अनत्यक्षर) एकादिभिरक्षरैरधिकमत्यक्षरं, न तथा नयाच्यः, मुधाऽऽर्तध्यानक्लेशपापवृद्ध्यादि-प्रादुर्भावात् , किन्तु यदा अनत्यक्षरम् / अनु०। एकेनाप्यक्षरेणानधिके, आ०म०प्र०। शक्नोषि, तदा दद्याः,नो चेदिदं मे धर्मपदे भूयादिति वाच्यः, न तु ऋणअणचाविय-न०(अनर्तित) वस्त्रमात्मानं वान नर्तितं, न नृत्यवदिव कृतं संबन्धश्चिरं स्थाप्यः, तथा सत्यायुःसमाप्तौ भवान्तरे द्वयोमिथः यत्र तदनर्तितं प्रत्युपेक्षणम् / अप्रमादप्रत्यु-पेक्षणाभेदे, स्था०। वस्त्र संबन्धवैरवृद्ध्याद्यापत्तेः। ध०२ अधि०। नर्तयत्यात्मानं चेत्येवमिह चत्वारो भङ्गाः, वत्थे अप्पाणम्मि य चउहं अणज-पुं०(अनार्य)आराद् यातं सर्वहे यधर्म भ्य इत्यार्यम्,न अणचावियं स्था०६ठा०१ उ०। पं०व०ा औ०। णचणं सरीरे वत्थेवा, आर्यमनार्यम् / आव०४ अ०। आर्येतरे, क्रूरे च / प्रश्न०४ आश्र०द्वा० सरीरे उक्क पणं, वत्थे वि विकारा करेंति, ण णच्चावियं अणचावियं / पापकर्मणि, प्रश्न०२ आश्र० द्वा०। अनार्य इवाऽनार्यः। म्लेच्छचेष्टिते, नि०चू०८ उ०। दश०१चू०। अनार्यलोककरणात् , प्रश्न०१ आश्रद्धा अनार्यप्रयुक्ते, अणचासायणासील-पुं०(अनत्याशातनाशील) अतीवायं सम्यक्त्वा- प्रश्न०२ संवन्द्वा० दिलाभं शातयति विनाशयति इत्याशातना, तस्याः शीलं *अन्याय्य-त्रिका अन्यायोपेते, प्रश्न०१ आश्र० द्वा०) तत्करणस्वभावात्मक मस्येत्याशातनाशीलः, न तथाऽनत्या अणजधम्म-पुं०(आनार्यधर्म) अनार्याणामिवधर्मः स्वभावो येषां ते तथा, शातनाशीलः गुरुपरिवारादिकृतिः / आचार्यादीनामभक्तिनिन्दा- अनार्यकर्मकारित्वात् / सूत्र० 2 श्रु० 6 अ०। क्रूरकर्मकारिषु, हीलाऽवर्णवादाद्याशातनानिवारके, उत्त०२६ अ०| "इचेवमाहंसु अणज्जधम्म, अणारिया बालरसेसु गिद्धा'। सूत्र० अणचासायणाविणय-पुं०(अनत्याशातनाविनय) अत्याशातनं २श्रु०६अ। शातना, तनिषेधरूपो विनयोऽनत्याशातनाविनयः / भ० 25 श० अणज्जभाव-पुं०(अनार्यभाव) क्रोधादिमति पुरुषजाते , स्था० 7 उ०। दर्शनविनयभेदे, औ०। 4 ठा०२ उ०॥ से किं तं अणचासायणाविणए ? अणच्चा-सायणाविणए अणज्झवसाय-पुं०(अनध्यवसाय) आलोचनामात्रे अध्य-वसायाभावे, पणयालीसविहे पण्णत्ते / तं जहा- अरहंताणं अणचासायणया, रत्ना अरहंतपण्णत्तस्स धम्मस्स अणचासायणया, आयरियाणं अथानध्यवसायस्वरूपं प्ररूपयन्तिअणचासायणया, उवज्झायाणं अणचासायणया, थेराणं किमित्यालोचनमात्रमनध्यवसायः॥१३|| अणचासायणया, कुलस्स अणचासायणया, गणस्स अस्पृष्ट विशिष्ट विशेषं कि मित्युल्ले खेनोत्पद्यमानं ज्ञानमात्रअणचासायणया, संघस्स अणचासायणया, किरियाए मनध्यवसायः / प्रोच्यते-समारोपरूपत्वं चास्यौपचारिकम्, अणचासायणया, संभोगस्स अणचासायणया, आभिणि अतस्मिंस्तदध्यवसायस्य तल्लक्षणस्याभावात् / समारोपनिमित्तं तु बोहियणाणस्स अणचासायणया, जाव के वलणाणस्स यथार्थापरिच्छेदकत्वम्। उदाहरन्तिअणचासायणया / एएसिं चेव भत्तिबहुमाणेणं, एएसिं चेव यथा-गच्छतस्तृणस्पर्शज्ञानम्॥१४॥ वण्णसंजलणया, से तं अणचासायणया विणए / से तं गच्छतः प्रमातुस्तृणस्पर्शविषयं ज्ञानमन्यत्रासक्तचित्तत्वादेवंदंसणविणए। जातीयकमेवनामकमिदं वस्त्वित्यादिविशेषानुल्लेखि किमपि मया (किरियाए अणचासायणय त्ति) इह क्रिया - अस्ति परलोको- स्पृष्टमित्यालोचनमात्रमित्यर्थः / प्रत्यक्षयोग्यविषयश्चायमनध्य-वसायः / ऽस्त्यात्माऽस्ति च सकलक्लेशाकलङ्कितं मुक्तिपदमित्यादि एतदुदाहरणदिशा च परोक्षयोग्यविषयोऽप्यनध्यवसायो-ऽवसेयः। यथाप्ररूपणात्मिका गृह्यते / (संभोगस्स अणचासायणय त्ति) सम्भोगस्य कस्यचिदपरिज्ञातगोजातीयस्य पुंसः क्वचन वननिकु जे समानधार्मिकाणां परस्परेण भक्त्यादिदानग्रहण-रूपस्यानत्या- सास्नामात्रदर्शनात् पिण्डमात्रमनुमाय को नु खलु अत्र प्रदेशे प्राणी शातनाविपर्यासवत्करणपरिवर्जनम् (भत्ति-बहुमाणे णं ति) इह णंकारो स्यादित्यादि। रत्ना०१ परि०। वाक्यालङ्कारे, भक्त्या सह बहुमानो भक्तिबहुमानः / भक्तिश्वेह बाह्या अणज्झोवण्ण-त्रि०(अनध्युपपन्न)अमूच्छिते, आचा०२ श्रु०१०१ परिजुष्टिः, बहुमानश्चान्तरः प्रीतियोगः / (वण्णसंजलणय त्ति) सद्भूतगुणवर्णनेन यशोदीपनम्। भ०२५ श०७ उ०। अणट्ठाकित्ति-त्रि०(अनार्तकीर्ति) अनार्ता कीर्तिर्यस्य / सकलअणच्छ-धा०(कृष्)। आकर्षणे, विलेखने च। तुदा०, आत्म०, सक०, दोषविगमतोऽबाधितकीर्तिके, "तहेव विजओ राया अणट्ठाअनिट् / भ्वादि०, पर०, सक०, अनिट् / "कृषे: कड- कित्तिपव्वए'' आर्षत्वादनात आर्तध्यानविकलः / कीर्यादिनासाअड्डाऽञ्चाऽणच्छाऽयञ्छाऽऽइञ्छाः " ||187 / इति ऽनाथादिदानोच्छ्रया प्रसिद्धयोपलक्षितः। उत्त०१८ अ०। कृषेरणच्छाऽऽदेशः / अणच्छइ-कृषते, कर्षति वा / प्रा०। अणट्ठ-पुं०(अनर्थ) अनर्थोऽप्रयोजनमनुपयोगो निष्कारणतेतिपर्यायाः। अणच्छिआरं-(देशी)अच्छिन्ने, दे०ना० 1 वर्ग। अर्थस्याऽभावोऽनर्थः / अ० अप्रयोजने, आव०६ अ० निष्प्रयोजने, अणच्छेय-पुं०(ऋणच्छेद) उत्तमर्णाद् गृहीतद्रव्यस्योच्छेदे, ध०। / नि०चू०१ उ०। सूत्र०ा गुणहानौ, ज्ञा०६अ। उपघाते, प्रश्न०२ आश्र० ऋणच्छेदे च न विलम्बनीयम्। तदुक्तम्-धर्मारम्भे ऋणच्छेदे, कन्यादाने द्वा० स्था। धनागमे / शत्रुधातेऽग्निरोगे च, कालक्षेपं न कारयेत् / / 1 / / अणट्ठग-पुं०(अनर्थक) अष्टाविंशे गौणपरिग्रहे, तस्य परमार्थस्वनिर्वाहाऽक्षमतया ऋणदानाऽशक्तेन तूत्तमर्णगृहे कर्मकरणादिना-ऽपि / वृत्त्या निरर्थकत्वात्। प्रश्न०१ संव० द्वा०। उ०)