________________ अणगारमग्गगह 282- अभिधानराजेन्द्रः - भाग 1 अणचउक्क - - भावेन / उक्त हि- णो वामातो हणूयाओ दाहिणं, दाहिणाउ वा वामं उक्तरूपम् / शाश्वतम्, कदाचिदव्यवच्छेदात् / परिनिर्वृतोऽस्वास्थ्यसंचालए, एवं विधश्च सन् नैव (रसहाए त्ति) रसार्थ सरस- हेतुकर्माभावतः सर्वथा स्वस्थीभूतः, इत्येकविंशतिसूत्रभावार्थः / / 21 / / मिदमहमास्वादयामीति, धातुविशेषो वा रसः। सच शेषधातू-पलक्षण, उत्त०३५ अ० स० ततस्तदुपचयः स्यादित्येतदर्थन भुञ्जीत नाऽभ्यवहरेत्। किमर्थतर्हि ? अणगारमहेसि-पुं०(अनगारमहर्षि) अनगाराश्च ते महर्षयश्चेति / यापना-निर्वाहः, स चाऽर्थात् संयमस्य, तदर्थं महामुनिः प्रधानतपस्वी। अनगारगुणविशिष्टेषु महर्षिषु, स० अनेन पिण्डविशुद्धिरुक्ता / तदेवमादौ मूलगुणान् विधेयतयाऽभिधाय अणगारवाइ(ण)-पुं०(अनगारवादिन्) यतिवेषमास्थितेषु अनगारतत्प्रतिपालनार्थमाश्रयाहार-चिन्ताद्वारेण उत्तरगुणाश्च उक्ताः / / 17 / / गुणरहितेषु अनगारंमन्येषु शाक्यादिषु, आचा० 1 श्रु० 1 अ०२ उ०। संप्रति तदवस्थितस्तत एवात्मन्युत्पन्नबहुमानः कश्चिदर्चनादि ('अनगार' शब्देऽत्रैव भागे 270 पृष्ठे भावितं चैतद् यत् शाक्यादयो प्रार्थयेदिति तन्निषेधार्थमाह नाऽनगाराः) अचणं सेवणं चेव, वंदणं पूयणं तहा। अणगारसामाइय-त्रि०(अनगारसामायिक) अनगाराणां समये भव इड्डीसक्कारसम्माणं, मणसा विन पत्थए।१८|| इति / अनगाराणां सामाचारे सिद्धान्ते वा भवे, औ०। स्थान अर्चनां पुष्पादिभिः पूजाम्, सेवनां निषद्यादिविषयां, स्व- | अनगारसीह-पुं०(अनगारसिंह) मुनिसिंहे, "एवं थुणित्ताण स रायसीह स्तिकादिन्यासात्मिकां वा / चः समुच्चये, एवोऽवधारणे, नेत्यनेन परमाइ भत्तीए"। उत्त०२० अ०। संभन्त्स्य ते / वन्दनं नमस्तुभ्यमित्यादि वाचाऽभीष्टवचनम्, पूजन अनगारसुय-न०(अनगारश्रुत) आचारश्रुतापरनामके सूत्रकृता-ङ्गस्य विशिष्ट वस्त्रादिभिः प्रतिलाभनम् / तथेति समुच्चये / ऋद्धिश्च द्वितीयश्रुतस्कन्धे पञ्चमाऽध्ययने, सूत्र०। ('आयारसुय' शब्दे द्वि० श्रावकोपकरणादि संपदाऽमर्पोषध्यादिरूपा वा, सत्कारश्चार्थ- भा०३६१ पृष्ठेऽस्य प्रवृत्तिनिमित्तम् ) / प्रदानादि. संमानश्च अभ्यत्थानादि, ऋद्धिसत्कारसंमानम्, अणगारि(ण)-पुं०(अनगारिन्) अगारी गृही असंयतस्तत्प्रततो मनसाऽपि, आस्तां वाचा, नैव प्रार्थयेत्, ममैवं स्यादित्य तिषेधादनगारी / संयते, प्रश्न०। भिलषेत्॥१८॥ अणगारिय-त्रि०(अनगारिक) न विद्यते अगारं यस्येत्यनगारः किं पुनः कुर्यादित्याह साधुस्तस्येदमिति / अनगारसम्बन्धिनि सर्वविरतिसामायिकादौ, सुक्कज्झाणं झियाएज्जा, अनियाणे अकिंचणे। विशेष वोसट्ठकाए विहरेजा, जाव कालस्स पजओ॥१६॥ अणगारिया-स्त्री०(अनगारिता) अगारी गृही असंयतः, तत्प्रशुक्लध्यानमुक्तरूपं यथा भवत्येवं ध्यायेचिन्तयेत् / अनिदानो तिषेधादनगारी संयतः, तद्भावस्तत्ता। साधुतायाम् , स्था०४ ठा० ऽविद्यमाननिदानः, अकिञ्चनः प्राग्वत्, व्युत्सृष्ट इव व्युत्सृष्टः कायः शरीरं 1 उ०) येन स तथा, विहरेत्, अप्रतिबद्धविहारतयेति गम्यते / यावदिति अणगाल-पुं०(अनगाल) दुष्काले, बृ०३ उ०) मर्यादायाम, कालस्येति मृत्योः, (पजओ त्ति) पर्यायः परिपाटी, प्रस्ताव अणगिण-पुं०(अनग्न) सुषमसुषमायां भरतवर्षे कर्मभूमिषुचसदा भवति / इति यावत्। यावन्मरणसमयः क्रमप्राप्तो भवतीति भावः // 16 / / कल्पवृक्षभेदे, ति०। अनग्नेषु कल्पपादपेषु अत्यर्थ बहुप्रकाराणि वस्त्राणि एवंविधाऽनगारगुणस्थश्च यावदायुर्विहृत्य मृत्युसमये विश्रसात एवाऽतिसूक्ष्मसुकुमारदेव- द्रुमाऽनुकाराणि मनोहराणि यत्कृत्वा यत्फलमवाप्नोति, तदाह निर्मलानि उपजायन्ते / तं० जी०। अदिगम्बरे, आच्छादनविशिष्ट च। निजूहिऊण आहारं, कालधम्मे उवहिए। वाच०। चइऊण माणुसं बोंदि, पहू दुक्खे विमुचइ // 20 // अणग्घ-स्त्री०(अनर्घ्य) सर्वोत्तमत्वादविद्यमानमूल्ये, आव० 4 अ० (निहिऊण त्ति) परित्यज्य, आहारमशनादि, तत्परित्यागश्च अर्घगोचरातीते, संथा०। "सव्वे वि य सिद्धता, सादव्वरयणामया संलेखनाक्रमेणैव, झगिति तत्करणे बहुतरदोषसंभवात्। तथा चागमः - सतेलोक्का / जिणवयणस्स भगवओ, न तुल्लमियतं अणग्घेय" ||1|| "देहम्मि असंलिहिए, सहसा धातूहि खिज्जमाणेहिं / जायइ अट्टज्झाणं, यथाऽवस्थितार्थप्रकाशकत्वेन सकलपर प्रणेतृशास्त्रार्थादविद्यमानसरीरिणो चरिमकालम्मि" ||1|| कदा ? कालधर्मे आयुःक्षयलक्षणे मूल्यमनर्घ्यम् / अथवा ऋणग्घमिति, तत्र ऋणं पूर्वभवपरम्परोपात्तमृत्युस्वभावे, उपस्थिते प्रत्यासन्नीभूते, त्यक्त्याऽपहाय, (माणुसं ति) मष्टप्रकारं कर्म, तद् हन्ति यत्तत् ऋणघम् / दर्श०। मानुषीं मनुष्यसम्बन्धिनीम्, बोंदि शरीरम्, प्रभुः वीर्यान्तरायक्षयतो अणग्घरयणचूल-पुं०(अनर्घरत्नचूड) भृगुपत्तने श्रीमुनिसुव्रते देवे, विशिष्टसामर्थ्यवान्, (दुक्खे त्ति) दुःखैः शारीरमानसः, विमुच्यतेविशेषेण भृगुपत्तने अनर्घ्यरत्नचूडः श्रीमुनिसुव्रतः। ती० 44 कल्प०। मुच्यते, तन्निबन्धन-कर्मापगत इति भावः // 20 // अणघ-त्रि०(अनघ) नास्ति अघं पापं दुःखं व्यसनं कालुष्यं वा कीदृशः सन्नित्याह - यस्य / पापशून्ये, मलशून्ये, स्वच्छे, वाच०। शोभने, पं०व० निम्ममो निरहंकारो, वीयरागो अणासवो। 1 द्वा० / दर्श०। व्यावृत्ततत्त्वप्रतिपत्तिबाधकमिथ्यात्वमालिन्ये, संपत्तो केवलं नाणं, सासए परिनिव्वुडे // 21 // त्ति बेमि। / "संविग्रस्तच्छुतेरेवं, ज्ञाततत्त्वो नरानघः'।ध०१ अधि०। निर्ममोऽपगतममकारः, निरहंकारोऽहममुकजातीय इत्याद्यहं- अणघमय-त्रि०(अनघमत)६ता अवदातबुद्धौ, पं०५०४ द्वा०। काररहितः, ईदृग कुतः? वीतरागः प्राग्वद्विगतरागद्वेषः, तथा-ऽनाश्रवः अणचउक-न०(अनन्तानुबन्धिचतुष्क) अनन्तानुबन्धिक्रोधकर्माश्रवरहितः, मिथ्यात्वादितद्धेत्वभावात् / संप्राप्तः, केवलज्ञानम् , मानमायालोभाख्ये कषाये, कर्म०२ कर्म। माऽनुका प्रकाराणिव 'जीला