SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ अणगारमग्गगइ २८०-अभिधानराजेन्द्रः-भाग 1 अणगारमग्गगइ इमे संगे वियाणिज्जा, जेहिं सजंति माणवा // 2 // एकको रागद्वेषवियुक्तोऽसहायो वा, तथा विधयोग्यतायां, पारक्ये वा गृहवासं गृहावस्थानं, यदि वा गृहमेव पारवश्यहेतुतया पाशो गृहपाशस्तं, परसम्बन्धिनि तथाविधप्रतिबन्धेना-ऽस्वीकृते / पाठान्तरतः - परित्यज्य परिहत्य, प्रव्रज्यां सर्वसनपरित्यागलक्षणां भागवतीं दीक्षाम, "पतिरिक्के "देशीभाषयकान्तेस्त्र्याद्यसंकुले, परकृते परैरन्यैर्निष्पादिते, आश्रितः प्रतिपन्नः, मुनिः, इमान् प्रतिप्राणि-प्रतीततया प्रत्यक्षान्, स्वार्थमिति गम्यते / वा समुच्चये / वासमवस्थानं, तत्र श्मशानादौ, सङ्गान् पुत्रकलत्रादींस्तत्प्रतिबन्धान् वा, विजानीयाद्भवहेतवोऽमीति अभिरोचयेत् प्रतिभासयेत् / अर्थादात्मनो भिक्षुरित्युत्तरेण योगः // 6 // विशेषेणावबुध्येत, निश्चयतो निष्फलस्याऽसत्त्वात् ज्ञानस्य च फासुयम्मि अणाबाहे, इत्थीहिं अणमिदुए। विरतिफलत्यात् प्रत्याचक्षीतेत्युक्तं भवति। संगशब्दव्युत्पत्तिमाह ( जेहिं तत्थ संकप्पए वासं,भिक्खू परमसंजए |7|| ति) सुब्व्यत्ययाद् येषु, सअन्ते प्रतिबध्यन्ते, अथवा ये संगैः सज्जन्ते प्रासुके अचित्तीभूतभूभागरूपे, तथा अविद्यमाना बाधा, आत्मनः परेषां संबध्यन्ते, ज्ञानावरणादिकर्मणेति गम्यते ! के ते? मानवा मनुष्याः वाऽऽगन्तूकसत्वानां गृहस्थानां च यस्मिन्, तत्तथा तस्मिन, तथाउपलक्षणत्वादन्येऽपिजन्तवः / / 2 / / स्त्रीभिरङ्ग नाभिः, उपलक्षणत्वात् पण्डकादिभिश्चानभिद्रुते, तहेव हिंसं अलियं, चोज्जं अबंमसेवणं / तदुपद्रवरहित इत्यर्थः / एतानि हि मुक्तिपथप्रतिपन्थित्वेन तत्प्रवृत्ताइच्छाकामं च लोहं च, संजओ परिवज्जए॥३॥ नामुपद्रवहेतुभूतानीत्येवमभिधानम् / तत्रेति प्रागुक्त-विशेषणविशिष्टे तथेति समुचये / एवेति पूरणे / हिंसा प्राणव्यपरोपणम्, श्मशानादौ सम्यक्कल्पयेत् कुर्यात्। किम् ? वासम्, भिक्षणशीलो भिक्षुः / अलीकमनृतभाषणम्, चौर्यमदत्तादानम्, अब्रह्मसेवनं मैथुना-चरणम्, स च शाक्यादिरपि स्यादत आह-परमः प्रधानः, स चेह मोक्षस्तदर्थ इच्छारूपः काम इच्छाकामस्तं चाप्राप्तवस्तुकाक्षारूपं, लोभं च सम्यक् यतते परमसंयतः, जिनमार्गप्रतिपन्न इत्युक्तं भवति / तस्यैय लब्धवस्तुविषयगृझ्यात्मकम्, अनेनोभयेनापिपरिग्रह उक्तः। परिग्रहंच मुक्तिमार्ग प्रति वस्तुतः सम्यग्यत्नसंभवात्। प्राग्वासं तत्राऽभिरोचयेत् संयतो यतिः, परिवर्जयेत् परिहरेत् / अनेन मूलगुणा उक्ताः / इत्युक्ते, रुचिमात्रेणैव कश्चित् तुष्ये दिति / तत्र संकल्पयेद् एतदवस्थितस्यापिच शरीरिणोऽवश्यमा-श्रयाहाराभ्यां प्रयोजनं, तयोश्च वासमित्यभिधानम् // 7 // तदतिचारहेतुत्वमपि कयोश्चित् स्यादिति मन्वानस्तत्परिहाराय ननु किमिह परकृत इति विशेषणमुक्तमित्याशङ्कयाहसूत्रषट्केन तावदाश्रयचिन्तां प्रति यतते // 3 // न सयं गिहाइ कुव्वेजा, नेव अन्नेहि कारए। मणोहरं चित्तधरं, मल्लधूवेण वासियं। गिहकम्मसमारम्भे, भूयाणं दिस्सए वहो |8| सकवार्ड पंडुरुल्लोयं, मणसा वि न पत्थए। न स्वयमात्मना, गृहाणि उपाश्रयरूपाणि, कुर्वीत विदधीत, (मनोहरं ति) चित्ताक्षेपकं, किं तत् ? चित्रप्रधानं गृहम् / तदपि नैवाऽन्यैर्गृहस्थादिभिः, कारयेद् विधापयेत्, उपलक्षणत्वान्नापि कीदृशम् ? माल्यै ग्रंथितपुष्पै पनैश्च कालागुरुतुरुष्का- कुर्वन्तमनुमन्येत / किमिति ? यतो गृहनिष्पत्त्यर्थं कर्म गृहकर्म, दिसम्बन्धिभिर्वासितं सुरभीकृतं,माल्यधूपनवासितं, सह कपाटेनवर्तत इष्टकामृदानयनादि, तदेव समारम्भः, प्राणिनां परितापकरत्वात्। उक्तं इति सकपाटम्, तदपि पाण्डुरोल्लोचं श्वेतवस्त्रविभूषितं, मनसापि, हि- 'परितावकरो भवे समारंभो त्ति' / यद्वा-तस्य समारम्भः प्रवर्तन आस्तां वचसा, न प्रार्थयेत् नामिलषेत्, किं पुनस्तत्र तिष्ठेदिति गृहकर्मसमारम्भः, तस्मिन्, भूतानामेकेन्द्रियादिप्राणिनां, दृश्यते भावः ||4|| प्रत्यक्षत एवोपलभ्यते, कोऽसौ ? वधो विनाशः ||6|| किं पुनरेवमुपदिश्यत इत्याह भूतानां वध इत्युक्तं, तत्र मा भूत् केषांचिद् इंदियाणि उ मिक्खुस्स, तारिसम्मि उवस्सए। एवाऽसावित्याशङ्कयाहदुक्कराइ निवारे, कामरागविवडणे // 1 // तसाणं थावराणं च, सुहुमाणं बायराण य / इन्द्रियाणि चक्षुरादीनि, तुरिति यस्माद, भिक्षोरनगारस्य तादृशे तम्हा गिहसमारंभ, संजओ परिवज्जए।।६।। तथाभूते उपाश्रये, दुःखेन क्रियन्ते-करोतेः सर्वधात्यर्थत्वाच्छ-क्यन्ते सानां द्वीन्द्रियादीनां, स्थावराणां पृथिव्यायेकेन्द्रियाणाम्, चः दुष्कराणि, दुःशकानीत्यर्थः / तुरेवकारार्थः / दुष्कराण्येव समुचये। तेषामपि सूक्ष्माणामतिश्लक्ष्णानां शरीरापेक्षया, धारयितुमुन्मार्गप्रवृत्तिनिषेधतो मार्ग एव व्यवस्थापयितुम्। पठ्यते च - जीवप्रदेशापेक्षया तस्यामूर्ततयैवं प्रायो व्यवहारायोगाद्, बादराणां दुक्कराणि निवारिउंति। तत्रापि निवारयितुमिति नियन्त्रितुं, स्वस्थविषये चैवमेव, स्थूलानाम् / यद्वा- सूक्ष्मनामकर्मोदयात्सूक्ष्माणां, तेषामपि प्रवृत्तेरिति गम्यते / कीदृशीम् ? काम्यमानत्वात् कामममनोज्ञा प्रमादतो भावहिंसासंभवात् / बादरनामकर्मोदयाच बादराणाम् / इन्द्रियविषयास्तेषु रागोऽभि- ष्वङ्गस्तस्य विवर्द्धने विशेषेण वृद्धिहेतौ उपसंहर्तुमाह (तम्ह त्ति) यस्मादेवंभूतवधस्तस्माद, गृहसमारम्भं संयतः कामरागविवर्धने, तथाविधचित्तव्याक्षेपसंभवात्। कस्यचित् मूलगुणस्य सम्यग् हिंसादिभ्य उपरतः,अनगार इत्यर्थः। परिवर्जयेत् परिहरेत्।।६।। कथंचित् अतिचारसंभवे दोष इत्येवमुपदिश्यत इति भावः / / 5 / / इत्थमाश्रयचिन्तां विधायाहारचिन्तामाहएवं तर्हि क्व कीदृशंस्थातव्यम् ? - तहेव भत्तपाणेसु, पयणे फ्यावणेसुय। सुसाणे सुन्नगारे वा, रुक्खमूले व एगए। पाणमूयदयट्ठाए,न पएन पयावए।।१०।। पइरिके परकडे वा, वासं तत्थाभिरोयए।।६।। तथैव तनैव प्रकारेण, भक्तानि च शाल्योदनादीनि, पीयन्त इति श्मशाने प्रेतभूमौ, शून्यागारे उद्भसितगृहे वा विकल्पे, वृक्षमूले वा | पानानि च पयःप्रभृतीनि, भक्तपानानि, तेषु पचनानि च स्वयं पादपसमीपे, एकदेत्येकस्मिंस्तथाविधकाले पठ्यते चैवमपि एगगोत्ति' / विक्लेदापादनक्वथनानि, पाचनानि च तान्ये वाऽन्यैः पचन
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy