________________ अणगार २७८-अभिधानराजेन्द्रः - भाग 1 अणगारगुण कारवता, वैक्रियविमानेनेत्यर्थः / यान्तं गच्छन्तं, ज्ञानेन दर्शनेन / उत्तरमिह चतुर्भङ्गीविचित्रत्वादवधिज्ञानस्येति / भ०३ श०३ उ०। (अगारस्य भावितात्मनः केवलीसमुद्घातसमवहतस्य, मारणान्तिकसमुद्घातसमवहतस्य वा चरमपुद्गलाः सर्वलोकं स्पृष्ट्वा तिष्ठन्ति इति 'केवलिसमुग्घाय' शब्दे तृतीयभागे वक्ष्यते) (1) अनगारस्य निक्षेपः। (2) अनगारत्वं वीरान्तेवासिनां वर्णकः। पृथ्वीकायिकादिहिसकानामनगारत्वं न भवति। (4) क्रियाऽसंवृतोऽनगारो न सिद्ध्यति। (5) अनगारस्य भावितात्मनोऽसिधारादिष्ववगाहना। अनगारस्य भक्तप्रत्याख्यातुराहारः। (7) शैलेशीप्रतिपन्नस्यानगारस्य एजना। (8) अनगारो भावितात्माऽऽत्मनः कर्मलेश्याशरीरे जानाति / (8) अनमारस्य भावितात्मनः क्रिया। (10) संवृतस्यानगारस्य क्रिया। (11) अनगारस्य गत्युपपादौ। (12) असंवृतस्यानगारस्य विकुर्वणा। (13) केयाघटिकालक्षणकृत्यादिविकुर्वणा। (14) अनगारस्य भावितात्मनः स्त्रीरूपस्य बाह्यपुद्गलादानपूर्वकं विकुर्वणा। (15) अनगारस्य भावितात्मनो वृक्षमूलस्कन्धादिदर्शनम्। (16) अनगारस्य भावितात्मनो बाह्यपुद्गलादानपूर्वकमुल्लङ्घन प्रलङ्घने। (17) वैक्रियसमुद्घातेन कृतरूपमनगारो जानाति? न वेति। *ऋणकार-पुं० ऋणमिव कलान्तरक्लेशानुभवहेतुतया ऋण मष्टप्रकारं कर्म, तत्करोतीति कोऽर्थः तथा तथा गुरुवचनविपरीतप्रवृत्तिभिरुपचिनोतीति ऋणकारः / दुःशिष्ये, उत्त० 10 // अणगारगुण-पुं०(अनगारगुण) 6 तासाधोः व्रतषकेन्द्रिया-भिग्रहादिषु सप्तविंशतिगुणेषु, उत्त०३१ अ०॥ सत्तावीसं अणगारगुणा पण्णत्ता / तं जहा- पाणाइवायाओ वेरमणं, मुसावायाओ वेरमणं, अदिन्नादाणाओ वेरमणं, मेहुणाओ देरमणं, परिग्गहाओ वेरमणं, सोइंदियनिग्गहे चक्खिंदियनिग्गहे, घाणिं-दियनिग्गहे, जिभिदियनिग्गहे, फासिंदियनिग्गहे, कोहविवेगे, माणविवेगे, मायाविवेगे, लोभविवेगे, भावसचे, करणसचे, जोगसचे, खमाविरागया मणसमाहरणया, वयसमाहरणया कायसमाहरणया णाणसपन्नया दसणसंपन्नया, चरित्तसंपन्नया, वयणआहयासणया, मारणंतियअहियासणया। अनगाराणां साधूनां, गुणाश्चारित्रविशेषाः अनगारगुणाः। तत्र महाव्रतानि पञ्च 5, पञ्चेन्द्रियनिग्रहाश्च पञ्च 10, क्रोधादि- विवेकाश्चत्वारः 14, सत्यानि त्रीणि / तत्र भावसत्यं शुद्धा-ऽन्तरात्मना 15, करणसत्यंयतिप्रतिलेखनादिक्रियाः, तां यथोक्तं सम्यगुपयुक्तः कुरुते 16, योगसत्यं-योगानां मनःप्रभृतीनामवितथत्वम् 17, क्षमाऽनभिव्यक्त क्रोधमानस्वरूपस्य द्वेषसंज्ञितस्याऽप्रीतिमात्र स्याऽभावः / अथवा क्रोधमानयोरुदयनिरोधः, क्रोधमानविवेकशब्दाभ्यां तदुदयप्राप्तयोनिरोधः, प्रागेवाभिहित इति न पुनरुक्तताऽपीति 18, विरागताअभिष्वङ्गमात्रस्य भावः / अथवा मायालोभयोः अनुदयो मायालोभविवेकशब्दाभ्यां तूदयप्राप्तयोस्तयो निरोधः प्रागभिहित इतीहापि न पुनरुक्ततेति 16, मनोवाकायानां समाहरणता, पाठान्तरतः 'समत्वाहरणता' अकुशलानां निरोधाः त्रयः 22, ज्ञानादिसंपन्नतास्तिस्रः 25, वेदनाऽतिसहनताशीताद्यतिसहनम् २६,मारणान्तिकाऽतिसहनता कल्याणमित्रबुद्ध्या मारणान्ति-कोपसर्गसहनमिति २७।स०२७ सम०। उत्त०। प्रश्न०। जीता आ० चूला संथा०॥ पुनरन्येन प्रकारेण साधुगुणान् दर्शयितुमाहसे जहाणामए अणगारा भगवंतो ईरियासमिया भासासमिया एसणासमिया आयाणभंडमत्तणिक्खेवणासमिया उच्चारपासवणखेलसिंघाणजल्लपरिट्ठावणियासमिया, मणसमिया वयसमिया कायसमिया, मणगुत्ता वयगुत्ता कायगुत्ता, गुत्ता गुत्तिं दिया गुत्तबंभचारी, अकोहा अमाणा अमाया अलोभा, संता पसंता उवसंता परिणिव्वुडा, अणासवा अग्गंथा, छिन्नसोया निरुवलेवा, कंसपाय व्द मुक्कतोया, संख इव णिरंजणा, जीव इव अपडिहयगती, गगणतलं पि व निरालंबणा, वाउरिव अपडिबंधा, सारदसलिल इव सुद्धहियया, पुक्खरपत्त इद निरुवलेवा, कुम्मो इव गुत्तिं दिया, विहग इव विप्पमुक्का, खम्गिविसाणं व एगजाया, भारंडपक्खी व अप्पमत्ता, कुंजरो इव सोंडीरा, वसभो इव जातत्थामा, सीहो इव दुद्धरसा, मंदरो इव अप्पकंपा, सागरो इव गंभीरा, चंदो इव सोमलेसा, सूरो इव दित्ततेया, जचकंचणगं च इव जातरूवा, वसुंधरा इव सव्वफासविसहा, सुहुयहुयासणो विव तेयसा जलंता ||7|| णत्थि णं तेसिं भगवंताणं कत्थवि पडिबंधे भवइ, से पडिबंधे चउविहे पण्णत्ते / तं जहा-अंडएइ वा (वोडजेइ वा) पोयएइ वा उग्गहेइ वा पग्गहेइ वा, जन्नं जनं दिसं इच्छंति तन्नं तन्नं दिसं अपडिबद्धा सुइभूया अप्पलहूभूया अप्परगंथा संजमेणं तवसा अप्पाणं भावेमाणे विहरंति।।७१|| तेसिं णं भगवंताणं इमा एतारूवा जाया माया वित्ती होत्था / तं जहा- चउत्थे भत्ते, छटे भत्ते, अट्ठमे भत्ते, दसमे भत्ते, दुवालसमे भत्ते, चउदसमे भत्ते, अद्धमासिए भत्ते, मासिए भत्ते, दोमासिए तिमासिए चाउम्मासिए पंचमासिए छम्मासिए / अदुत्तरं च णं उक्खित्तचरया णिक्खित्तचरया उक्खित्तणिक्खित्तचरगा, अंतचरगा पंतचरगा लूहचरगा समुदाणचरगा, संसठ्चरगा असंसठ्ठचरगा तज्जातसंसहचरगा, दिवलामिया अदिहलामिघाट, पुष्टुलानिया अपुहलाभिया, भिक्खुलाभिया अभिक्खुलामिया, अन्नायचरगा अन्नायलोगचरगा, उवनिहिया संखादत्तिया, परिमितपिंडवाइया सुद्धेसणिया, अंताहारा पंताहारा, अरसाहारा विरसाहारा, लूहाहारा तुच्छाहारा, अंतजीवी पंतजीवी, आयंबिलिया पुरिमड्डिया, विगइया, अमञ्जमंसासणिणो, णो णियागरसभोइट्ठाणाइया, पडिमाहाणाइया, उक्कडु आसणिया, पापा