________________ अणगार 277 - अभिधानराजेन्द्रः - भाग 1 अणगार (15) अनगारस्य भावितात्मनो वृक्षमूलस्कन्धादिदर्शनम् - अणगारेणं भंते ! भावियप्पा रुक्खस्स किं अंतो पासइ, बाहिं | पासइ चउमंगो / एवं किं मूलं पासइ, कंदं पासइ? चउमंगो। मूलं पासइ, खंधं पासइ ? चउमंगो / एवं मूलेणं बीजं संजोएयव्वं / एवं कंदेण वि समं जोएयव्वं जाव बीयं / एवं जाव पुप्फेण समं बीयं संजोएयव्वं / अणगारे णं मंते ! भावियप्पा रुक्खस्स किं फलं पासइ, बीयं पासइ? चउमंगो। (अंतो त्ति) मध्यं काष्ठसारादि, (बाहिं ति) बहिर्वर्तित्वक् - पत्रसञ्चयादि / (एवं मूलेणमित्यादि) एवमिति मूलकन्द-सूत्राभिलापेन मूलेन सह कन्दादिपदानि वाच्यानि, यावद् बीजपदम् / तत्र च मूलं 1, कन्दः२, स्कन्धः३, त्वक् 4, शाखा 5, प्रवालं 6, पत्र७, पुष्पं 8, फलं 6, बीजं 10 चेति दश पदानि / एषां च पञ्चचत्वारिंशद्विक-संयोगाः।। एतावन्त्येवेह चतुर्भङ्गीसूत्राण्यध्येयानीति। एतदेव दर्शयितुमाह - (एवं कंदेण वीत्यादि) भ०३ श०४ उ०। (16) अनगारस्सभावितात्मनो बाह्यपुद्गलादानपूर्वक उल्लङ्घनप्रलङ्घने - अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू ! वेमारपव्वयं उल्लंघेत्तए वा पलंघेत्तए वा ? गोयमा ! णो इणढे समढे / अणगारे णं मंते ! मावियप्पा बाहिरए पोग्गले परियाइत्ता पमू ! वेभारपव्वयं उल्लंघेत्तए वा पलंघेत्तए वा ? हंता ! पमू / अणगारे णं भंते ! मावियप्पा बाहिरए पोग्गले अपरियाइत्ता जावइयाइं रायगिहे नगरे रूवाइं एवइयाई विउव्वित्ता वेभारपव्वयं अंतो अणुप्पविसित्ता पमू! समंवा विसमं करेत्तए, विसमं वा समं करेत्तए ? | गोयमा ! नो इणढे समढे, एवं चेव बितिओ वि अलावगो,णवरं परियाइत्ता पभू ! से भंते ! किं मायी विकुव्वइ, अमायी विकुव्वइ ? गोयमा ! मायी विकुव्वइ, णो अमायी विकुव्वइ / से केणद्वेणं भंते ! एवं वुचइ, जाव नो अमायी विकुव्वइ? गोयमा! मायीणं पणीयं पाणभोयणं भोचा भोचा वामेइ, तस्स णं तेणं पणीएणं पाणभोयणेणं अद्वि अद्विमिंजा बहलीभवंति,पयणुए मंससोणिए भवइ, जे विय से अहाबायरा पोग्गला, ते वियसे परिणमंति। सोइंदियत्ताए जाव फासिंदियत्ताए अद्वि अद्विमिंजकेसमंसूरोमनहताए सुक्कत्ताए सोणियत्ताए अमायीणं लूहं पाणमोयणं मोचा भोचा णो वामेइ, तस्स णं तेणं लूहेणं पाणभोयणेणं अहि-अद्विमिंजापयणुभवंति बहले मंससोणिए जे विय से अहाबादरा पोग्गला ते वि य से परिणमंति। तं जहा- उच्चारत्ताए जाव सोणियत्ताए, से तेणद्वेणं जाव नो अमायी विकुव्वइ / मायीणं तस्स ठाणस्स अणालोइय पडिकते कालं करेइ, नत्थि तस्स आराहणा, अमायीणं तस्स ठाणस्स आलोइय पडिक ते कालं करेइ, अत्थि तस्स आराहणा / सेवं मंते ! भंते ति। (बाहिरए त्ति) औदारिकशरीरव्यतिरिक्तान वैक्रियानित्यर्थः। (वेभारं ति) वैभाराऽभिधानं राजगृहक्रीडापर्वतं (उल्लं चित्तए वेत्यादि) तत्रोल्लज्जनं सकृत्, प्रलङ्घनं पुनःपुनरिति (नो इणढे समढे त्ति) वैक्रियपुद्गलपर्यादानं विना वैक्रियकरणस्यैवाभावात् / बाह्यपुद्गलपर्यादाने तु सति पर्वतस्योल्लङ्घनादौ प्रभुः स्यात्, महतः पर्वतातिक्रामिणः शरीरस्य सम्मवादिति। (जावइयाइं इत्यादि) यावन्ति रूपाणि पशुपुरुषादिरूपाणि (एवइयाई ति) एतावन्ति (विउव्वित्त त्ति) वैक्रियाणि कृत्वा वैभारं पर्वतं समं सन्तं विषमं, विषमं तु सम, कर्तुमिति सम्बन्धः। किं कृत्वेत्याह-अन्तर्मध्ये वैभारस्यैवानुप्रविश्य (मायी ति) मायावानुप- लक्षणत्वादस्य सकषायप्रमत्त इति यावत् / प्रमत्तो हि न वैक्रियं कुरुत इति / (पणीयं ति) प्रणीतं गलत्स्नेहबिन्दुकम् (भोचा भोचा वामेइ ति) वमनं करोति, विरेचनं वा करोति, वर्णबलाद्यर्थ यथाप्रणीतभोजनं तद्वमनं च विक्रियास्वभावं मायित्वाद् भवति, एवं वैक्रियकरणमपीति तात्पर्यम् / (बहुलीभवंति त्ति) घनी-भवन्ति, प्रणीतसामर्थ्यात् (पयणुए त्ति) अधनम् (अहाबायर त्ति) यथोचितबादरा आहारपुद्गला इत्यर्थः / 'परिणमंति' श्रोत्रेन्द्रिया- दित्वेन, अन्यथा शरीरदाया॑ऽसंभवात् / (लूहं ति) रूक्षमप्रणीतम् (णो वामेइ त्ति) अकषायितया विक्रियायामनर्थित्वात् 'पास-वणत्ताए' इह यावत्करणादिदं दृश्यम् - खेलत्ताए सिंघाणत्ताए वंतत्ताए पित्तत्ताए पूयत्ताए त्ति, रूक्षभोजिन उचारादितयैवाऽऽहारादिपुद्गलाः परिणमन्ति, अन्यथा शरीरस्यासारताऽनापत्तेरिति / माय्यमायिनोः फलमाह (मायीणमित्यादि) (तस्स द्वाण त्ति) तस्मात् स्थानात् विकुर्वणाकरणात्, प्रणीतभोजनलक्षणात् वा (अमायीणमित्यादि) परममायित्वाद् वैक्रियं प्रणीतभोजनं वा कृतवान्, पश्चाद् जातानुतापोऽमायी सन् तस्मात् स्थानात् आलोचितप्रतिक्रान्तः सन् कालं करोति, यस्तस्याऽस्त्याराधनेति / भ०३ श० 4 उ० (17) वैक्रियसमुद्घातेन कृतरूपमनगारो जानाति? न वेतिअणगारेणं भंते ! भावियप्पादेवं वेउव्विय समुग्घाएणं समोहय जाणरूवेणं जायमाणं जाणइ पासइ ? गोयमा ! अत्थेगइए देवं पासइ, नो जाणं पासइ? अत्थेगइए णं जाणं पासइ, नो देवं पासइ / अत्थेगइए देवं पिजाणं पिपासइ 3 अत्थेगइए नो देवं पासइ नो जाणं पासइ / अणगारे णं भंते ! भावियप्पा देविं विउव्विय समुग्धाए णं समोहय जाणरूवे णं जायमाणिं जाणइपासइ? गोयमा ! एवं चेव। अणगारे णं भंते ! भावियप्पा देवं सदेवियं वेउव्विय समुग्धाएणं समोहयजाणरूवेणं जायमाणं जाणइ पासइ ? गोयमा ! अत्थेगइए देवं सदेवियं पासइ, नो जाणं पासइ। एएणं अमिलावेणं चत्वारि मंगा। तत्र भावितात्मा संयमतपोभ्यामेवं विधानामनगाराणां हि प्रायोऽवधिज्ञानादिलब्धयो भवन्तीति कृत्वा भावितात्मेत्युक्तम्, विहितोत्तरवैकि यशरीरमित्यर्थः / येन प्रकारेण शिविकाद्या