________________ अणगार 271 - अभिधानराजेन्द्रः - भाग 1 अणगार (संवुडे णमित्यादि) व्यक्तम्, नवरं, संवृतोऽनगारः प्रमत्त-संयतादिः, सच चरमशरीरः स्यादचरमशरीरो वा, तत्र यश्च-रमशरीरस्तदपेक्षयेदं सूत्रम्, यस्त्वचरमशरीरस्तदपेक्षया पर-म्परयासूत्रार्थोऽवसेयः / ननु पारम्पर्येणासंवृतस्यापि सूत्रो-तार्थस्यावश्यंभावः, यतः शुक्लपाक्षिकस्यापि मोक्षोऽवश्यंभावी, तदेवं संवृतासंवृतयोः फलतो भेदाभाव एवेति / अत्रोच्यते-सत्यम्, किन्तु यत्संवृतस्य पारम्पर्य तदुत्कर्षतः सप्ताष्टभवप्रमाणम् / यतो वक्ष्यति- "जहन्नियं चारित्ताराहणं आराहिता सत्तट्ठ-भवग्गहणेहि सिज्झइत्ति"। यच्चाऽसंवृतस्य पारम्पर्य तदुत्कर्षतो-ऽपार्द्धपुद्गलपरावर्तमानमपि स्यात्, विराधनाफलत्वात् तस्येति / (पीईवयइ त्ति) व्यतिव्रजति, व्यति-क्रामतीत्यर्थः / भ०१ श०१० (5) अनगारस्य भावितात्मनोऽसिधारादिष्यवगाहना - रायगिहे जाव एवं वयासी-अणगारे णं मंते ! मावियप्पा असिधारंवा खुरघारंवा ओगाहेज्जा ? हंता ओगा-हेजा। सेणं तत्थ छिज्जेज वा मिज्जेज वा ? णो इणहे समटे, णो खलु तत्थ सत्थं कमइ।एवं जहा पंचमसए परमाणुपोग्गले वत्तव्वयाजाव / अणगारे णं भंते ! मावियप्पा उदावत्तं वा जाव। णो खलु तत्थ सत्थं कमइ। (रायगिहे इत्यादि) इह चाऽनगारस्य क्षुरधारादिषु प्रवेशो वैक्रियलब्धिसामर्थ्यादवसेयः। (एवं जहा पंचमसए इत्यादि) अनेन च यत्सूचितं तदिदम्-अणगारेणं भंते ! भावियप्पा अगणिकायस्स मज्झं मज्झेणं वीईवइजा ? हंता ! वीईवइज्जा, से णं तत्थ ज्झियाएज्जा ? नो इणडे समढे, नो खलु तत्थ सत्थं कमइ, इत्यादि। भ०१८ श०१०3०। (6) अनगारस्य भक्तप्रत्याख्यातुराहारः - मत्तपचक्खायएणं भंते ! अणगारे मुच्छिए अज्झोव-वण्णे आहारमाहारेइ,अहे णं वीससाए कालं करेइ, तओ पच्छा अमुच्छिए अगिद्धे जाव अणजोववण्णे आहार-माहारेति? हंता गोयमा ! भत्तपचक्खायए णं अणगारं तं चेव / से केणटे णं मंते ! एवं वुचइ भत्तपच्चक्खायए णं तं चेव ? गोयमा ! भत्तपञ्चक्खायएणं अणगारे मुच्छिएजाव अज्झोववण्णे आहारे मवई, अहे णं वीससाए कालं करेइ, तओ पच्छा अमुच्छिए जाव आहारे भवइ, से तेणटेणं जाव आहारमाहारेइ। (भत्तेत्यादि) तत्र (भत्तपञ्चक्खाए णं ति) अनशनी मूञ्छितः संजातमूर्छः जाताहारसंरक्षणानुबन्धस्तदोषविषये वा मूढः ' मुर्छा मोहसमुच्छ्राययोः' इति वचनात्, यावत्करणादिदं दृश्यम्-(गढिए) ग्रथित आहारविषयस्नेहतन्तुभिः सन्दर्भितः, 'ग्रन्थ श्रन्थ सन्दर्भ' इति वचनात् / (गिद्ध) गृद्धः प्राप्ताहारे आसक्तः, अतृप्तत्वेन वा तदाकाजावान, 'गृधु' अभिकाङ्कायाम्' इति वचनात् / (अज्झोव-वण्णे ति) अध्युपपन्नोऽप्राप्ताहार-चिन्तायामाधिक्येनोपपन्नः / आहार वायुतैलाभ्यनादिकम्, ओदनादिकं वाऽभ्यवहार्य तीव्रक्षुद्वेदनीयकर्मोदयादसमाधौ सति तदुपशमनाय प्रयुक्तमाहारयत्युपभुते। (अहेणं ति) अथाहारानन्तरं विससया स्वभावत एव, (कालं ति) कालो मरणं, काल इव कालो मारणान्तिकसमुद्घातः, तं करोति याति / (तओ पच्छत्ति) ततो मारणान्तिकसमुद्घातात्पश्चात् तस्मान्निवृत्त इत्यर्थः / अमूर्छि तादिविशेषणविशेषित आहारमाहारयति, प्रशान्तपरिणामसद्भावादिति प्रश्नः / अत्रोत्तरम् (हंता ! गोयमेत्यादि) अनेन तु प्रश्नार्थ एवाभ्युपगतः, कस्यापि भक्तप्रत्याख्यातुरेवंभूतभावस्य सद्भावादिति।भ०१४ श०७ उ० (7) शैलेशीप्रतिपन्नस्यानगारस्य एजनासेलेसिपडिवण्णएणं मंते ! अणगारे सया समियं एयति वेयति जाव तं तं भावं परिणमइ ? णो इण8 समढे, णण्णत्थेगेणं परप्पओगेणं। (नो इणटे समढे ति) योऽयं निषेधः सोऽन्यत्रै कस्मात्परप्रयोगादेजनादिकारणेषु मध्ये परप्रयोगेणैवैकेन शैलेश्यामेजनादि भवति, न करणान्तरेणेति भावः / भ० 17 श०३ उ०। (8) अनगारो भावितात्माऽऽत्मनः कर्मलेश्याशरीरं जानातिअणगारे णं भंते ! मावियप्पा अप्पणो कम्मलेस्संण जाणइ, ण पासइ, तं पुण जीवं सरूविंसकम्मलेस्सं जाणइ, पासइ ? हंता गोयमा ! अणगारे णं भावियप्पा अप्पणो जाव पासइ। (अणगारे णमित्यादि) अनगारो भावितात्मा संयमभावनया वासितान्तःकरणः, आत्मनःसंबन्धिनी कर्मणो योग्या लेश्या कृष्णादिका, कर्मणो वा लेश्या, "लिश श्लेषणे" इति वचनात्। संबन्धः कर्मलेश्या, तां न जानाति विशेषतो, न पश्यति च सामान्यतः, कृष्णादिलेश्यायाः कर्मद्रव्यश्लेषणस्य चातिसूक्ष्म-त्वेन छ्यस्थज्ञानागोचरत्वात्। (तं पुण जीवं ति)। यो जीवः कर्मलेश्यावांस्तं पुनर्जीवमात्मानं (सरूविं ति) सह रूपेण रूप- रूपवतोरभेदोपचाराच्छरीरेण वर्तते योऽसौ (समासान्तविधिः) सरूपी, तं सरूपिणम्- सशरीरमित्यर्थः / अत एव सकर्मलेश्यं कर्मलेश्यया सह वर्तमानं जानाति शरीरस्य चक्षुर्ग्राह्यत्याद् जीवस्य च कथंचिच्छरीराव्यतिरेकादिति "सरूविं सकम्मलेसं ति"। भ०१४ श०९ उ०। (अनगारस्य अनायुक्तं गच्छतः क्रियाः 'किरिया' शब्दे तृतीयभागे वक्ष्यते) (E) अनगारस्य भावितात्मनः क्रियारायगिहे जाव एवं वयासी-अणगारस्स णं भंते ! मावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुक्कुडपोते वा वट्टापोते वा कुलिंगच्छाए वा परियावज्जेज्जा, तस्स णं भंते ! किं ईरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जइ ? गोयमा ! अणगारस्स णं मावियप्पणो जाव तस्स णं ईरियावहिया किरिया कज्जइ, णो संपराइया किरिया कन्जइ / से केणढे णं भंते ! एवं वुचइ ? जहा सत्तमसए संवुडुद्देसए जाव अट्ठो णिक्खित्तो / सेवं भंते ! भंतेत्ति जाव विहरइ / तए णं समणे भगवं महावीरे जाव विहरइ। (पुरओत्ति) अग्रतः (दुहओत्ति) द्विधाऽन्तराऽन्तरापार्श्वतः पृष्ठतश्चेत्यर्थः (जुगमायाए त्ति) यूपमात्रया दृष्ट्या (पेहाए त्ति) प्रेक्ष्य (रीयं ति) गतं गमनं, (रीयमाणस्सत्ति) कुर्वत इत्यर्थः। (कुकुडपोएत्ति) कुक्कुटडिम्भः (वट्टापोए त्ति) इह वर्तका पक्षि-विशेषः। (कुलिंगच्छाए व त्ति) पिपीलिकादिसदृशः (परियावज्जेज त्ति) पर्यापद्येत मियेत, (एवं जहा सत्तमसए