SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ अणगार २७२-अभिधानराजेन्द्रः - भाग 1 अणगार इत्यादि) अनेन च यत्सूचितं तस्यार्थलेश एवम्- अथ केनाऽर्थेन से केणद्वेणं भंते ! एवं वुच्चइ-संवुड० जाव संपराइया किरिया भदन्तैवमुच्यते ? गौतम ! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति कन्जइ ? गोयमा ! जस्सणं कोहमाणमाया-लोमा एवं जहा तस्येर्यापथिक्येव क्रिया भवतीत्यादि। (जाव अट्ठो निक्खित्तो ति) "से सत्तमसए पढमुद्देसए जाव से णं उस्सुत्तमेव रीयइ। से तेणटेणं केणढे णं भंते !" इत्यादिवाक्यस्य निगमनं यावदित्यर्थः / जाव संपराइया किरिया कज्जइ। संवुडस्सणं मंते ! अणगारस्स तच (से तेणटेणं गोयमेत्यादि) इति प्राग्गमनमाश्रित्य विचारः अवीइपंथे ठिचा पुरओ रूवाइं निज्झायमाणस्स जाव तस्सणं कृतः / अथ तदेवाश्रित्यान्ययूथिकमतनिषेधतः स एवोच्यते - (तए मंते ! किं ईरियावहिया किरिया कञ्जइ, पुच्छा / गोयमा ! गमित्यादि) भ०१८ श०८ उ०॥ संवुड० जाव तस्स णं ईरियावहिया किरिया कन्जइ, णो अणगारस्स णं भंते ! भावियप्पणो छटुं छठेणं अणिक्खित्तेणं संपराइया किरिया कजइ / से केणढे णं मंते ! जहा सत्तमसए जाव आयावेमाणस्स तस्स णं पुरच्छिमेणं अवडं दिवसं णो सत्तमुद्देसए जाव से णं अहासुत्तमेव रीयइ, से तेणटेणं जावणो कप्पड़, हत्थं वा पादंवा जावऊरं वा आऊट्टावेत्तए वा पसारेत्तए संपराइया किरिया कजइ। वा पञ्चच्छिमेणं अवड्ढ दिवसं कप्पइ, हत्थं वा पादं वा जाव (रायगिहे इत्यादि) तत्र (संवुडस्स ति) संवृतस्य सामान्येन ऊरुं वा आऊंद्यावेत्तए वा पसारेत्तए वा तस्स य अंसिओलंबइ, प्राणातिपाताद्यास्रवद्वारसंवरोपेतस्य (वीइपंथे ठिच्च त्ति) वीचिशब्दः तं चेव विज्जे अदक्खु, ईसिं पाडेइ,पाडेइत्ताअंसियाओ छिंदेज्जा, सम्प्रयोगे। स च सम्प्रयोगो द्वयोर्भवति। ततश्चेह कषायाणां जीवस्य च से णूणं मंते ! जे छिंदेजा, तस्स कई किरिया कन्जइ?, जस्स सम्बन्धो वीचिशब्दवाच्यः ततश्च वीचिमतः कषायवतः, मतुप्प्रत्ययस्य छिज्जइ, णो तस्स किरिया कज्जइ ?, णण्णत्थे गेणं षष्ठ्याश्च लोपस्य दर्शनात् / अथवा "विचिर् पृथग्भावे' इति वचनाद् धम्मंतराइएणं? हंता गोयमा! जे छिंदइ जाव धम्मंतराइएणं विविच्य पृथग्भूय यथाख्यात-संयमात्कषायोदयमनपवार्येत्यर्थः। अथवा से णं मंते ! मंते त्ति। विचिन्त्य राग-विकल्पावित्यर्थः। अथवा विरूपा कृतिः क्रिया सरागत्वाद् (पुरच्छिमेणं ति) पूर्वभागे पूर्वाह्न इत्यर्थः / (अवटुं ति) यस्मिन् अवस्थाने तद्विकृति यथा भवतीत्येवं स्थित्वा (पंथे त्ति) मार्गे अपगतार्द्धमर्द्धदिवसं यावद् न कल्पते हस्ताद्याकुण्टयितुं, (अवयक्खमाणस्स त्ति) अवकासातोऽपेक्षमाणस्य वा, पथिग्रहणस्य कायोत्सर्गव्यवस्थितत्वात्। (पच्चच्छिमेणं ति) पश्चिमभागे (अव© चोपलक्षणत्वादन्यत्राप्याधारे स्थित्वेति द्रष्टव्यम् / (नो ईरियावहिया दिवसं ति) दिनार्द्ध यावत् कल्पते हस्ताद्याकुण्टयितुं. किरिया कज्जइ त्ति) न केवलयोगप्रत्यया कर्मबन्धक्रिया भवति, कायोत्सर्गाभावात्। तदेतच चूर्ण्यनुसारितया व्याख्यातम्। (तस्सय सकषायत्वात्तस्येति (जस्स णं को हमाण-मायालोभा) इह एवं त्ति) तस्य पुनः साधोरेवं कायोत्सर्गाभिग्रहवतः (अंसियाओ त्ति) जहेत्याद्यतिशयादिदं दृश्यम्- (वोच्छिन्ना भवन्ति तस्सणं ईरियायहिया अर्शासि, तानि च नासिकासत्कानीति चूर्णिकारः। (तं च त्ति) तं किरिया कजइ, जस्स णं कोहमाणमायालोभा अवोच्छिण्णा भवंति, चानगारं कृतकायोत्सर्ग लम्बमानार्शसम, (अदक्खु त्ति) अद्राक्षीत्। तस्स णं संपराइया किरिया कज्जइ,अहासुत्तं रियंरीयमाणस्स ततश्चार्शसां छेदार्थम् (ईसिं पाडेइ त्ति) मनागनगारं भूम्यां पातयति, ईरियावहिया किरिया कज्जइ, उस्सुत्तं रीयं रीयमाणस्स संपराइया नाऽपातितस्याऽर्शच्छेदः कर्तुं शक्यत इति। (तस्स त्ति) वैद्यस्य, क्रिया किरिया कज्जइ त्ति) व्याख्या चास्य प्राग्व-दिति। (सेणं उस्सुत्तमेव त्ति) व्यापाररूपा, सा च शुभा धर्मबुद्ध्या छिन्दानस्य लोभादिना क्रियेत स पुनरुत्सूत्रमेवागमातिक्रमणत एव (रीयइ ति) गच्छति त्वशुभा भवति / जस्स छिज्जइत्ति) यस्य साधोरासि छिद्यन्ते, नो 'संवुडस्सेत्यादि' इत्युक्तविपर्ययसूत्रम्, तत्र च (अवीइ ति) तस्य क्रिया भवति, निर्व्यापारत्वात्। किं सर्वथा क्रियाया अभावः? अवीचिमतोऽकषायसम्बन्धवतोऽविविच्य वा अपृथग्भूय यथाऽऽख्यातमैवम् / अत आह-(नन्नत्थेत्यादि) न इति योऽयं निषेधः, संयमात् अविचिन्त्य वा रागविकल्पाभावेनेत्यर्थः / अविकृतिर्वा यथा सोऽन्यत्रकस्माद्धर्मान्तरायाधर्मान्तरायलक्षणा क्रिया, तस्यापि भवतीति। भ०१० श०२ उ०/ भवतीति भावः। धर्मान्तरायश्वशुभध्यानविच्छेदादर्शश्छेदानुमोदनाद् संवुडस्स णं भत्ते ! अणगारस्स आउत्तं गच्छमाणस्स जाव वेति। भ०१६ श० 3 उ०। आउत्तं वत्थपडिग्गहं कं बलं पायपुच्छणं गेण्हमाणस्स वा (10) संवृतस्यानगारस्य क्रिया - निक्खिवमाणस्स वा तस्स णं मंते ! किं ईरियावहिया किरिया रायगिहे जाव एवं वयासी-संवुडस्स णं मंते ! अणगारस्स कजइ, संपराइया किरिया कज्जइ ? संवुडस्स णं अणगारस्स वीइपंथेठिचा पुरओ रूवाइं निज्झायमाणस्स मम्गओ रूवाइं जाव तस्स णं ईरियावहिया किरिया कन्जइ, नो संपराइया अवयक्खमाणस्स पासओ रूवाई अवलोएमाणस्स उठें रूवाई किरिया कजइ। से केणटेणं भंते ! एवं वुचइ संवुडस्सणं जाव उलोएमाणस्स अहे रूवाइं आलोएमाणस्स तस्स णं मंते ! किं नो संपराइया किरिया कञ्जइ ? गोयमा ! जस्स णं ईरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जइ ? कोहमाणमायालोमावोच्छिण्णा भवंति,तस्सणं ईरिया वहिया गोयमा ! संवुडस्स अणगारस्स वीइपंथे ठिचा जाव तस्स णं किरिया कजइ, तहेव जाव उस्सत्तं रीयमाणस्स णो ईरियावहिया किरिया कन्जइ, संपराइया किरिया कञ्जइ।। संपराइया किरिया कज्जइ, सं ण अहासुत्तमव रायइ, स
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy