SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ अणंतरसमुदाणकिरिया 266 - अभिधानराजेन्द्रः - भाग 1 अणंताणुबंधि समुदानक्रिया च / क०स०। प्रथमसमयवर्तिसमुदानक्रियायाम, स्था० | अणंतविजय-पुं०(अनन्तविजय) भरतक्षेत्रे भविष्यति चतुर्विशे तीर्थकरे, ३ठा०२ उता सातिका युधिष्ठिरशळे, वाचा अणंतरसिद्ध-पुं०(अनन्तरसिद्ध) न विद्यतेऽन्तरं व्यवधानमर्थात् समयेन अणंतविण्णाण-पुं०(अनन्तविज्ञान) अनन्तमप्रतिपाति, विशिष्टं येषां तेऽनन्तराः, ते च सिद्धाश्चानन्तरसिद्धाः / सिद्धत्व-प्रथमसमये सर्वद्रव्यपर्यायविषयत्वेनोत्कृष्टं, केवलाख्यविज्ञानं ततोऽनन्तं विज्ञानं वर्तमानेषु सिद्धेषु, प्रज्ञा०१ पद। स्था०। यस्य सोऽनन्तः। केवलिनि, स्या० १श्लो०। अणंतरहिय-त्रि०(अनन्तरहित) अव्यवहिते। आचा०१ श्रु०१अ०३ अणंतवीरिय-पुं०(अनन्तवीर्य) जमदग्निभायारेणुकायाः स्वसुःपत्यौ उ०। सचित्ते, आव०३ अ० "जे भिक्खू माउग्गामस्स मेहुणवडियाए / कार्तवीर्यपितरि, आ०चू०१अ० आ०म०ा आ०का दर्शा भरतक्षेत्रे अणंतरहियाए पुढदीए णिसियावेज वा' अनन्तरहितया, अनंतरहिया भविष्यति त्रयोविंशे तीर्थकरे, ती० 21 कल्प०। णाम सचित्ता / नि०चू०७ उ०) अणंतसंसारिय-पुं०(अनन्तसंसारिक) अनन्तश्वाऽसौ संसारअणंतरागम-पुं०(अनन्तरागम) आगमभेदे, अर्थापेक्षया गण- श्वाऽनन्तसंसारः, सोऽस्याऽस्तीत्यनन्तसंसारिकः। अतोऽनेक-स्वरात्' धराणामनन्तरागमः। सूत्रापेक्षया गणधरशिष्याणामनन्तरागमः / सूत्र० इतीक प्रत्ययः / अपरिमितसंसारे, रा०। प्रति०। नैरयिका१श्रु०१ अ०१० दिवैमानिकपर्यन्तेषु, स्था०२ ठा०२ उ०। अणंतराहारग-पुं०(अनन्तराहारक) अनन्तरानव्यवहितान् अथ केनार्जितमनन्तसंसारित्वम् ? इति प्रश्ने उत्तरमाहजीवप्रदेशैराक्रान्ततया स्पृष्टतया वा पुद्गलानाहारयन्तीत्य- जे पुण गुरुपडिणीया, बहुमोहा ससबला कुसीला य। न्तराहारकाः जीवप्रदेशैः स्पृष्टानांपुद्गलानामाहारकेषु नैरयि-कादिषु, असमाहिणा मरंति उ,ते हुंति अणंतसंसारी // 56|| स्था० 10 ठा०। अनन्तरमुपपातक्षेत्रप्राप्तिसमयमेव आहारयन्ति (जे पुण) ये पुनः, गृणात्यभिधत्ते तत्त्वमिति गुरुः, तं प्रति, इत्यनन्तराहाराः / प्रज्ञा० 34 पद | प्रथमसमयाहारकेषु, ज्ञानाद्यवर्णवादभाषणादिना प्रत्यनीकाः प्रतिकूलाः, तथा स्था० १०ठान ('आहार' शब्दे अनन्तराहारग्रहणं शरीरस्य बहुमोहास्त्रिंशन्मोहनीयस्थानवर्तिनः, सह शबलै रेकविंशत्या निष्पत्तिरित्येवमादिक्रमो द्वि० भागे वक्ष्यते) शबलस्थानैर्वर्तन्ते ये ते सशबलाः, कुत्सितं शीलमाचारो येषां ते अणंतरिय-त्रि०(अनन्तरित) न०ता अव्यवहिते / विशे०। कुशीलाः / चः समुच्चये / एवंविधा येऽसमाधिनाऽऽतरौद्रभावे वर्तमाना अणंतरोगाढग-पुं०(अनन्तरावगाढक) अनन्तरं संप्रत्येव समये नियन्ते, तेऽनन्तसंसारिणो भवन्तीति। आतु० क्वचिदाकाशदेशेऽवगाढा आश्रितास्त एवानन्तरावगाढकाः / अणंतसमयसिद्ध-पु०(अनन्तसमयसिद्ध) अनन्तेषु समयेषु प्रथमसमयावगाढकेषु वियक्षितं क्षेत्रं द्रव्यं वाऽपेक्ष्याव्यव-धानेनाऽवगाढेषु एकैकसिद्धे, स्था० 1 ठा०१उ०। नैरयिकादिजीवेषु, स्था०२ ठा० 1 उ०। अणंतसेण-पुं०(अनन्तसेन) तृतीयायामवसर्पिण्यां जाते चतुर्थअणंतरोवणिहा- स्त्री०(अनन्तरोपनिधा) उपनिधानमुपनिधा, कुलकरे, स०। भद्रिलपुरवास्तव्यस्य नागगृहपतेः सुलसानाम्न्यां धातूनामनेकार्थत्वान्मार्गणमित्यर्थः / अनन्तरेणोपनिधाऽनन्तरो- भार्यायांजाते पुत्रे, तत्कथा अन्तकृद्दशायास्तृतीये वर्ग द्विती-याध्ययने पनिधा / अनन्तरयोगस्थानमधिकृत्य उत्तरस्य योगस्थानस्य मार्गणे, सूचिता, तत्रैव प्रथमाध्ययनोक्ताऽणीयस्येव भावनीया। अन्त। अस्य पं०सं०५ द्वा०। क०प्र० द्वात्रिंशद्भार्याः, द्वात्रिंशत्क एव दानम्, विंशतिवर्षाणि पर्यायः, अणं तरोववण्णग-पुं०(अनन्तरोपपन्नक) न विद्यतेऽन्तरं व्यव- चतुर्दशपूर्वाणि श्रुतम्, शत्रुञ्जये सिद्धिः। वस्तुतस्तु अयं धानमस्येत्यनन्तरः वर्तमानः समयः। तत्रोपपन्नकाः, स्था० 10 ठा०। वसुदेवदेवकीसुतः अन्त०४ वर्ग। न विद्यतेऽन्तरं समयादिव्यवधानमुपपन्ने उपपाते येषां ते | अणं तसो-अव्य०(अनन्तशस्) बहुवारमित्यर्थे, निरवधिकअनन्तरोपफ्नकाः / प्रथमसमयोत्पन्नेषु, भ०१३ श०१ उ०॥ येषा- कालमित्यर्थे च। सूत्र०१ श्रु०१ अ०३ उ०। "गढभमेस्संति ऽणंतसो" मुत्पन्नानामे कोऽपि समयो नाऽतिक्रान्तस्ते एते / स्था० 10 ठा०। इति / अनन्तशो निर्विच्छेदमिति वृत्तिकारः / सूत्र० 1 श्रु० १अ० एकस्मादनन्तरमुत्पन्नेषु नैरयिकादिषु वैमानिकपर्यन्तेषु, स्था०२ ठा० 2 उ०॥ 2 उ01 अणंतहियकामुय-त्रि०(अनन्तहितकामुक) मोक्षकामुके, दश० अणं तवग्गभइय-त्रि०(अनन्तवर्गभक्त) अनन्तवर्गापवर्तिते, अ०२ उ० "सोऽणंतवग्गभइओ सव्वागासेण मीएज्जा'। औला अणंताणत-त्रि०(अनन्तानन्त) अनन्तेन गुणिता अनन्ताः / अणंतवत्तियाणुप्पेहा-स्त्री०(अनन्तवृत्तितानुप्रेक्षा) अनन्ता अत्यन्तं अनन्तगुणितेषु अनन्तेषु, भ०१४ श०२ उ01 प्रभूता वृत्तिर्वर्तनं यस्यासावनन्तवृत्तिः, तस्या अनुप्रेक्षा अणंताणुबंधि(ण)-पुं०(अनन्तानुबन्धिन्) अनन्तं संसारं भवअनन्तवृत्तिताऽनुप्रेक्षा। भवसन्तानस्याऽनन्तवृत्तिताऽनुचिन्तन-रूपायां मनुबध्नाति अविच्छिन्नं करोतीत्येवंशीलोऽनन्तानुबन्धी / अनन्तो शुक्लध्यानस्य प्रथमानुप्रेक्षायाम् , यथा-'एस अणाई जीवो, थाऽनुबन्धो यस्येत्यनन्तानुबन्धी / सम्यग्दर्शनसहभाविक्षमासंसारसागरो व्य दुत्तारो / नारयतिरियनरामरभवेसु परिहिंडए स्वरूपोपशमादिचरणलवनिबन्धिनि क्रोधादिकषाये, स्था० 4 ठा० जीवो' ||1|| स्था० 4 ठा० 1 उ०। औ०। भ०। 1 उ०। यदवाचि-"यस्मादनन्तं संसारमनुबध्नन्ति देहिनः / अनन्तवर्तितानुप्रेक्षा-स्त्री० अनन्ततया वर्तते इति अनन्तवर्ती, ततोऽनन्तानुबन्धीति, संज्ञा तेषु निवेशिता" ||1|| ते च चत्वारः तद्भावस्तत्ता, भवसन्तानस्येति, गम्यते, तस्या अनुप्रेक्षा / | क्रोधमानमायालोभाः / यद्यपि चैतेषां शेषकषायोदयरहिताशुक्लध्यानभेदे, स्था० 4 ठा० 1 उ०) नामुदयो नास्ति, तथाऽप्यवश्यमनन्तसंसारमूलकारणमिथ्यात्वो
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy