SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ अणंतजीव 265 - अभिधानराजेन्द्रः - भाग 1 अणंतरपज्जत्त इमो से अक्खरत्थो- ओम एसणिज भुंजति, तिभागेण वाऊणं एसणिज्ज | वर्तमानसमये, स्था० 10 ठा० / भुंजति, अद्धं वा एसणिज्जे, तिभागं वा एसणिणं, आयंबिलेण वा अत्थति। | अणंतरखेत्तोगाढ-त्रि०(अनन्तरक्षेत्रावगाढ) आत्मशरीरावचउत्थं वा करेति, ण य अणंतकायं तम्मिस्सं भुंजति जाहे णिम्मिसं गाढक्षेत्रापेक्षया यदनन्तरं क्षेत्रं तत्राऽवगाढे, 'नो अणंतरखेत्तोगाढे पोग्गले लब्भति,जाहे णिम्मिस्संणलब्भति ताहेपरीत्तकायमिस्संगेण्हति,जाहे अत्तमायाए आहारेति / भ०६श०१० उ० तंपिनलब्भति, ताहे अणंत-कायमिस्संगेण्हति, जाय पणगादिजयणा, अणं तरखेदोववण्णग-त्रि०(अनन्तरखे दोपपन्नक) अनन्तरं सा दट्टव्वा। नि० चू०१० उ०) समयाद्यव्यवहितं खेदेन दुःखेनोपपन्नमुत्पादक्षेत्रप्राप्तिलक्षणं येषां अणंतजीविअ-पुं०(अनन्तजीविक) अनन्तकायिकवनस्पती, भ०८ तेऽनन्तरखेदोपपन्नकाः / खेदप्रधानोत्पत्तिप्रथमसमययर्तिषुश०३ उ०। नैरयिकादिषु, भ०१४ श०१उ०। (अत्रदण्डकस्तेषामायुर्बन्धश्च 'आउ' अणतणाण-न०(अनन्तज्ञान) अनन्तं स्वपरपर्यायापेक्षया वस्तुज्ञायते शब्दे द्वि०भा०१४ पृष्ठे वक्ष्यते) येन, तदनन्तज्ञानम्। केवलज्ञाने, दश०२अ०॥ अणंतरगंठिय-त्रि०(अनन्तरग्रन्थित) 3 त०। प्रथमग्रन्थीनाअणतणाणदंसि(ण)-पुं०(अनन्तज्ञानदर्शिन) अनन्तं ज्ञानं दर्शनं च __ मनन्तरव्यवस्थितैर्ग्रन्थिभिः सह ग्रथिते, भ०५ श०३ उ०। यस्यासावनन्तज्ञानदर्शी / केवलज्ञानिनि, सूत्र०१श्रु०६ अ०) अणंतरच्छेय-पुं०(अनन्तरच्छेद) स्वाले नैव द्वैधीकरणे, "णह-दंताहि अणं तणाणि(ण)-पुं०(अनन्तज्ञानिन्) अनन्तमविनाश्य- | अणंतरंणहेहिं दंतेहिं वाजं छिंदति, तंअणंतरच्छेयो भण्णति" नि०चू० नन्तपदार्थपरिच्छेदकं वा ज्ञानं विशेषग्राहकं यस्याऽसावनन्तज्ञानी / 1 ਚl सूत्र०१श्रु०६अ० उत्पन्नकेवलज्ञाने तीर्थकरे, ज्यो०६पाहु० स०। अणंतरणिग्गय-त्रि०(अनन्तरनिर्गत) निश्चितं स्थानान्तरप्राप्त्या गतं अणं तदंसि(ण)-पुं०(अनन्तदर्शिन) अनन्तमविनाश्यनन्त- गमनं निर्गतम् / अनन्तरं समयादिना निर्व्यवधानं निर्गतं येषां पदार्थपरिच्छेदकं दर्शनं सामान्यार्थपरिच्छेदकं यस्य स अनन्त- तेऽनन्तरनिर्गताः। प्रथमसमये नगरादेरुच्छितेषु स्थानान्तरप्राप्तेषु, भ० दर्शी / उत्पन्नकेवलदर्शने, सूत्र०१श्रु०६अ। 14 श०१ उ०(अत्रदण्डकस्तेषामायुर्बन्धश्च 'आउ' शब्दे द्वि०भा०१४ अणंतपएसिय-पुं०(अनन्तप्रदेशिक) अनन्तपरमाण्वात्मके स्कन्धे, भ० पृष्ठे वक्ष्यते) ८श०२ उ० अणंतरदिटुंतय-पुं०(अनन्तरदृष्टान्तक) यः खल्वनन्तरप्रयुक्तोऽपि अणंतपार-स्त्री०(अनन्तपार) अनन्तः पारः पर्यन्तो यस्य कालस्य स परोक्षत्वादागमगम्यत्वाद्दार्शन्तिकार्थसाधनायाऽलं न भवति, तस्मिन् अनन्तपारः / अन्तविरहितपर्यन्ते, "केण अणंतं पारं संसारं हिंडई दृष्टान्तभेदे, दश०१अ01 जीवो?"। आतु० "से पन्नया अक्खयसागरे वा, महोदही वा वि | अणंतरपज्जत्त-पुं०(अनन्तरपर्याप्त) न विद्यते पर्याप्तत्वेऽन्तरं येषां अणंतपारे"। सूत्र०१श्रु०६अ। तेऽनन्तराः, तेच ते पर्याप्तकाश्चेत्यनन्तरपर्याप्तकाः। प्रथमसमयपर्याप्तकेषु अणंतपासि(ण)-पुं०(अनन्तदर्शिन) ऐरवते भविष्यति विंशतितमे नैरयिकादिषु, स्था०१० ठा०। तीर्थकृति, ति अणंतरपच्छाकड-त्रि०(अनन्तरपश्चात्कृत) अनन्तरं व्यवधानेन अणंतमिस्सिया-स्त्री०(अनन्तमिश्रिता) मूलकादिकमनन्तकायं, पश्चात्कृतो, चं० प्र०८ पाहु तस्यैव सत्कैः परिपाण्डुपत्रैरन्येन वा केनचित् प्रत्येकवनस्पतिना अणंतरपरंपरअणिग्गय-पुं०(अनन्तरपरम्परा निर्गत) प्रथममिश्रमवलोक्य सर्वोऽप्येषोऽनन्तकायिक इति वदतः सत्यमृषा- समयान्निर्गतेषु, ये हि नरकादुद्वृत्ताः सन्तो विग्रहगतौ वर्तन्ते, न भाषाभेदे, प्रज्ञा०११पद। ध० तावदुत्पादक्षेत्रमासादयन्ति, तेषामनन्तरभावेन परस्परभावेन अणं तमीसय-न०(अनन्तमिश्रक) अनन्तविषयकं मिश्रक - चोत्पादक्षेत्रप्राप्तत्वेन निश्चयेनाऽनिर्गतत्वात्। भ०१४ श०१उ०। (अत्र मनन्तमिश्रकम् / सत्यमृषाभेदे, यथा-मूलकन्दादौ परीत्तपत्रादि- दण्डकस्तेषामायुर्बन्धश्च 'आउ' शब्दे द्वि०भा०१५ पृष्ठे वक्ष्यते) अमतिनन्तकायोऽयमित्यभिदधतः। स्था०१० ठा०) अणंतरपरंपरअणुववण्णग-पुं०(अनन्तरपरम्परानुपपन्नक) अणंतमोह-त्रि०(अनन्तमोह) अनन्तोऽपर्यवसितस्तदभावा-पेक्षया अनन्तरमव्यवधानं परम्परं च द्विवादिसमयरूपम विद्यमानप्रायस्तस्याऽनपगमाद् मुह्यते येनाऽसौ मोहो ज्ञान वरण- मुपपन्नमुत्पादो येषां ते तथा / विग्रहगतिकेषु, विग्रहगतौ हि दर्शनमोहनीयात्मकः / ततश्चाऽनन्तो मोहोऽस्येत्यनन्तमोहः / उत्त० द्विविधस्याप्युत्पादस्याविद्यमानत्यादिति। भ० 14 श० 1 उ०। ४अ० अविनाशिदर्शनावरणमोहनीयकर्मणि, 'दीवप्पणद्वे व अणंतमोहे, अणंतरपरंपरखेदाणुववण्णग-पुं०(अनन्तरपरम्परखेदानु-पपन्नक) नेयाउयं दठुमदठुमेव'। उत्त०४ अ० अनन्तरं परम्परं खेदेन नास्ति उपपन्नकं येषां ते तथा। विग्रहगतिवर्तिषु, अणंतर-त्रि०(अनन्तर) न विद्यतेऽन्तरं व्यवधानं यस्य / 6 ब०। भ०१४ श०१उन अव्यवहिते, नं० पञ्चा० निर्व्यवधाने, "अणंतरं देवलोए अणंतरं | अणंतरपुरक्खड-त्रि०(अनन्तरपुरस्कृत) स्वाव्यवहितोत्तर-यर्तिनि, मणुस्सए भवे किं परं" / भ० 14 श०७ उ०। कल्पका "अणंतरं चयं "अणंतरपुरक्खड़े कालसमयंसि"अनन्तरमव्यवधानेन पुरस्कृतोऽग्रे चइत्ता" अव्यवहितं च्यवनं कृत्वेत्यर्थः / ज्ञा०८अ० देवभवसम्बन्धिनं कृतो यः सोऽनन्तरपुरस्कृतः। अनन्तरं द्वितीय इत्यर्थः / सू०प्र०८ देहं त्यक्त्वेत्यर्थः / अथवाऽनन्तरम्, आयु:-क्षयाद्यनन्तरं (चयं ति) पाहु०। चं० प्र० च्यवनं (चइत्त त्ति) च्युत्या, महाविदेहे अनन्तरं शरीरं त्यक्त्वा, च्यवनं | अणंतरसमुदाणकिरिया- स्त्री०(अनन्तरसमुदानक्रिया) नावा कृत्वा। विपा० १श्रु०१अगन विद्यतेऽन्तरं व्यवधानमस्येत्यनन्तरः / ऽस्त्यन्तरं व्यवधानं यस्याः सा अनन्तरा, अव्यवहिता / सा च
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy