________________ अणंताणुबंधि 267 - अभिधानराजेन्द्रः - भाग 1 अणगार दयाऽऽक्षेपकत्वादेषामेवानन्तानुबन्धित्वव्यपदेशः। शेषकषाया ह्यवश्यं चशब्दः समुचयार्थः / छिक्का क्षुतम् , एषोऽपि / चशब्दः समुच्चयार्थः, मिथ्यात्वोदयमाक्षिपन्त्यतस्तेषामुदययोगपद्ये सत्यपि नायं व्यपदेश परमस्य व्यवहितः प्रयोगः / सेटिकादिकं चेत्येवं द्रष्टव्यम् / तथा इत्यसाधारणमेवैतन्नामेति / कर्म०१कर्म०। ('कसाय' शब्देऽपि निःसिज्जितम् / अनुस्वारवत्-अनुस्वारमित्यर्थः / तथा सेटितादिकं तृ०भा०३६७ पृष्ठे भावितमेतद् विस्तरतः)। चानक्षरं श्रुतम्।नंग अणंताणुबंधिविसंजोयणा-स्त्री०(अनन्तानुबन्धिविसंयोजना) अथ भाष्यम्अनन्तानुबन्धिनां कषायाणां विषमयोजनायाम्, (विनाशे)। ऊससियाई दव्वसुयमेत्तमहवा सुओवउत्तस्स। अनन्तानुबन्धिनां कषायाणामुपशमनास्थाने विसं योजना सव्वो विय वावारो, सुयमिह तो किं न चेट्ठा वि? || भवति। क० प्र० (तत्प्रकार 'उवसम' शब्दे द्वि०भा०१०२८ पृष्ठे वक्ष्यते) इहोच्छ्वसितादि अनक्षरश्रुतं, द्रव्यश्रुतमात्रमेवावगन्तव्यम् , अणंतिय-न०(अनन्तिक) अन्तिकमासन्नं तनिषेधादनन्तिकम्, शब्दमात्रत्वात् / शब्दश्च भावश्रुतस्य कारणमेव, यच कारणं तद्रव्यमेव नोऽल्पार्थत्वात्। अनासन्ने, भ०५ श० 4 उ०। भवतीति भावः / भवति च तथाविधोच्छ्वसि-तनिःश्वसितादिश्रवणे अणंदमाण-त्रि०(अनन्दमत्) सौख्यमभुजति, तं० शशकोऽयमित्यादि ज्ञानम् / एवं विशिष्टा भिसन्धिपूर्वकनिष्ठयूतकाअणंदिय-त्रि०(अनन्दित) अधोलोकवासिन्यामष्टम्यां दिक्कु मार्याम्, शितक्षुतादिश्रवणेऽप्यात्मज्ञानादि ज्ञानं वाच्यमिति / अथवा आ०का श्रुतज्ञानोपयुक्तस्याऽऽत्मनः सर्वात्मनैवोप योगात्सर्वोऽप्युच्छ्वसिअणंध-पुं०(अनन्ध) अन्धपुरनगरेश्वरे राज्ञि, "अंधपुरं नगरं तत्थ तादिको व्यापारः श्रुतमेवेह प्रति-पत्तव्यमित्युच्छ्वसितादयः श्रुतं अणंधो राया। बृ० 4 उ०। निचू० भवन्त्येवेति / आह- यद्येवं ततो गमनागमनचलनस्पन्दनादिरूपाऽपि अणंबिल-त्रि०(अनाम्ल)नता स्वस्वादादचलिते, आचा०२ श्रु०१ चेष्टाव्यापार एव,ततः श्रुतोपयुक्तसंबन्धिनी एषाऽपि कि श्रुतं न भवति? अ०७ उ०। अनाम्लीभूते जीवितविप्रमुक्तेपानकादौ, नि०चू० 16 उ०। उच्यते-कः किमाह ? प्राप्नोत्यनेन न्यायेन साऽपि श्रुतं, किन्तु - अणंसुवाइ(ण)-पु०(अनश्रुपातिन्) न अश्रु पातयतीति मार्गा रूढी य तं सुयं सुचइ त्ति चेट्ठा न सुच्चइ कयाइ। दिखेदेष्वपि अनश्रुपातनशीले शुभाश्वादौ, "जं अचंडपाडि अदंडपाडि अहिगमया वण्णा इव, जमणुस्सारादओ तेणं / / अणंसुवाइ"!जं०३ वक्षा अणकम्म-न०(अनःकर्मन्) अनः शकटम् , तत्कर्म अनःकर्म / उक्तन्यायेन श्रुतत्यप्राप्तौ समानायामपि तदेवोच्छ्वसितादि श्रुतं, न शकटशकटाङ्ग घटनखेटनविक्र यादौ, ध०। एतच पापप्रकृतीनां शिरोधूननकरचलनादिचेष्टा, यतः शास्त्रलोकप्रसिद्धा रूढिरियं तत कारणमिति कृत्वा श्रावकेण त्यक्तव्यम् / यदाह-"शकटानां तदङ्गाना, उच्छ्वसिताद्येव श्रुतं रूढं, न चेष्टेत्यर्थः / श्रूयते इति श्रुतमिति घटनं खेटनं तथा। विक्रयश्चेति शकटाजीविका परिकीर्तिता" ||1|| तत्र चान्वर्थवशात् / तदेवोच्छ्वसितादि श्रुतम् , न चेष्टेत्येवं चशब्दः शकटानामिति चतुष्पदयाह्यानां वाहनानां, तदङ्गानां चक्रादीनां घटनं पक्षान्तरसूचको भिन्नक्रमश्च / करादिचेष्टा तु दृश्यत्वात्कदापि न श्रूयत स्वयं परेण वा निष्पादनं, खेटनं वाहनं च शकटानामेव सम्भवति, स्वयं इति कथमसौ श्रुतं स्यात् ? इत्यर्थः। अनुस्वारादय-स्त्वकारादिवर्णा परेण वा विक्रयश्च / शकटादीनां तदङ्गानां चेदं कर्मापि इवार्थस्याधिगमका, एवेति तेन कारणेन ते निर्विवादमेव श्रुतमिति सकलभूतोपमर्दजननं गवादीनां च वधबन्धादि हेतुः / ध०२ अधिका गाथार्थः / इत्यनक्षरश्रुतमिति / विशेष अणकर-पुं०(ऋणकर) ऋणं पापं करोतीति ऋणकरः / चतुर्विशे टिट्टि त्ति नंदगोवस्स बालि वत्थे निवारेइ। गौणप्राणातिपाते, प्रश्न०१आश्र० द्वारा टिट्टि त्तिय मुद्धडए, सेसा लट्ठीनिवाएण॥ अणक(क्ख)-पुं०(अनक्ष) म्लेच्छभेदे, प्रश्न०१आश्र०द्वा० / नन्दगोपस्य बालिका क्षेत्रादिकं रक्षन्ती वत्सकान् बालगोरूपान् टिट्टि अणकभिण्ण-त्रि०(अनासाभिन्न) अनस्तिते बलीवादी, इत्यनुकरणानुरूपमनुकार्यमुचरन्ती निवारयति / तथा ये मुग्धा "अणिल्लंछिएहिं अणक्कभिण्णेहिं गोणेहिं तसपाणविवजिएहिं वित्तेहि हरिणादयस्तानपि टिट्टि इत्येवं निवारयति / शेषास्तु सण्डप्रभृतीन वित्तिं कप्पेमाणा विहरंति"। भ०८ श०५ उ०) यष्टिनिपातेन निवारयति / अत्र टिट्टि इत्येतदनक्षरमपि वत्सादीनां अणक्खरसुय-न०(अनक्षरश्रुत) वेडितशिर:कम्पनादिनिमित्ते प्रतिषेधलक्षणार्थप्रतिपत्तिहेतुरूपं जायते, इत्यन-क्षरश्रुतम् / बृ० मामा यति वारयति वेत्यादिरूपे अभिप्रायपरिज्ञानस्वरूपे- 1 उ० कर्म०। विशे ऽक्षरश्रुतविपक्षभूतेश्रुतभेदे, कर्म०१ कर्म०।। अणगरहिय-त्रि०(अगर्हित) परममुनिभिरपि महापुरुषैः सेवितत्वात् से किं तं अणक्खरसुयं ? अणक्खरसुयं अणेगविहं पण्णत्तं। | सामायिके, आ०म०वि०। तं जहा- ऊससियं नीससियं, निच्छूढं खासियं च छीयं च / अणगार-पुं०(अनगार) अनगारशब्दो व्युत्पन्नोऽव्युत्पन्नश्च / अव्युत्पन्नः निस्सिघिय मणुसारं, अणक्खरं छेलियाईयं // 1 // से तं साधौ, "अनगारो मुनिर्मोनी, साधुः प्रव्रजितो प्रती। श्रमणः क्षपणश्चैव, अणक्खरसुयं। यतिश्चैकार्थवाचकाः" ||1|| इति / उत्तका व्युत्पन्नो- ऽगारशब्दो अथ किं तदनक्षरश्रुतम् - अनक्षरात्मकं श्रुतमनक्षरश्रुतम् / आचार्य द्विधाद्रव्यभावभेदात्। तत्र द्रव्यागारमगैर्दुमदृषदादिभिर्निवृत्तम्, भावागारं आह-अनक्षरश्रुतमनेकविधम् अनेक प्रकारं प्रज्ञप्तम् / तद्यथा- पुनरगैर्विपाककालेऽपि जीवविपाकितया शरीरपुद्गलादिषु बहिःप्रवृत्ति(ऊससियमित्यादि) उच्छ्वसनमुच्छ्वसितम्, भावे निष्ठाप्रत्ययः / तथा रहितैरनन्तानुबन्ध्यादिभिर्निर्वृत्तं कषायमोहनीयम् / तत्र द्रव्यागारपक्षे निःश्वसनं निःश्वसितम् , निष्ठीवनं निष्ठ्यूतम्, काशनं काशितम्। नञ्-तु निषेधे / अविद्यमानगृहे, भावागारपक्षे त्वल्पकषाय मोहनीये,