________________ अडविदेसदुग्गवासि २५८-अभिधानराजेन्द्रः - भाग 1 अणइवरसोमचारुरूव अडविदेसदुग्गवासि(ण)-पुं०(अटविदेशदुर्गवासिन्) अटवीदेशे जलस्थलदुर्गरूपेषु दुर्गेषु वसति चौरादौ, प्रश्न०३ आश्र० द्वा०) अडवि(वी)वास-पुं० [अटवि(वी)वास]अरण्यवसने, "उव्विग्ग अप्पया असरणा अडवीवासं उति'। प्रश्न०३ आश्र० द्वा० अडसहि-स्त्री० [अष्ट(ष्टा)षष्टि] अष्ट च षष्टिश्च, अष्टाऽधिका वा षष्टिः। (अडसठ) अष्टाऽधिकषष्टिसंख्यायाम,"विमलस्सणं अरहओ अडसट्टि समणसामस्सीओ"।स०६६ समा अडाडो- (देशी )तथेत्यर्थे , दे० ना० १वर्ग। अडिल्ल-पुं०(अटिल) चर्मपक्षिभेदे, प्रज्ञा०१पदाजी०। अडो-(देशी)कूपे, दे० ना० 1 वर्ग। अडोलिका-स्त्री०(अटोलिका) यवनाम्नो राज्ञः पुत्र्यां गर्दभराजस्य भगिन्याम् ,बृ०१ उ०। अड्डक्ख-धा०(क्षिप) प्रेरणे, तुदा०, उभ०, स०, अनिट् / क्षिपेः गलत्थाऽजुक्ख०।८।४।१४३। इति सूत्रेण अजुक्खाऽऽदेशः अडक्खइ, क्षिपति / प्रा० अड्डिया-स्त्री०(अड्डिका) उपदेशमात्ररूपे शास्त्राऽनिबद्धे मल्लानां करणविशेषे, विशे० आ० म०। अड्ड-न०(अर्ध) ऋध-धञ्। श्रद्धर्द्धि-मूर्धाऽर्धे ऽन्ते वा।८।२१४१॥ इति सूत्रेण संयुक्तस्य वा ढः / प्रा०। *आढ्य-त्रि०ा आ-ध्यै-क, पृषोपयुक्ते, विशिष्ट चा वाचा ऋद्ध्या परिपूर्णे, नि० औ०। धनधान्यादिभिः परिपूर्णे, म०२ श०५ उ०॥ समृद्धे, भ०६ श०३२ उ०ा स्था०धनवति, स्था०६ ठा०। महति च। संथा० अड्डअक्कली-(देशी)कठ्यां हस्त (पाणि) निवेशे,दे० ना०१वर्ग। अबृक्खेत्त-न०(अर्धक्षेत्र) अहोरात्रप्रमितस्य क्षेत्रस्य चन्द्रेण सह योगमश्नुवत्सु नक्षत्रेषु, चं० प्र०ा अर्द्धक्षेत्राणि नक्षत्राणि षट्तद्यथाउत्तराभाद्रपदा, उत्तराफाल्गुनी, उत्तराऽऽषाढा, रोहिणी, पुनर्वसु, विशाखा चेति / चं० प्र०१० पाहु० अवग-त्रि०(आय) युक्ते, परिपूर्णे च / पंचा० 12 विव०॥ "संजमतवडगस्स उ, अविगप्पेणं तहक्कारो" आ० म० द्वि० अड्डरत्त-पुं०(अर्धरात्र) अर्द्ध रात्रेः, अच्, समा०| निशीथे, "अडरत्ते आगतो दारं मग्गइ'| आ० म० द्वि०) अड्डाइज्ज-त्रि०(अर्द्धतृतीय) ब०१० अर्द्ध तृतीयं येषां ते- ऽर्द्धतृतीयाः। अवयवेन विग्रहः, समुदायः समासार्थः / (अढाई) सार्द्धद्वयोः, जी०१ प्रति०। प्रज्ञा "अड्डाइजंगुलग्गहण-मुस्सेहं'।नं० रा०ा आ० म० अड्डाइजदीव-पुं०(अर्द्धतृतीयद्वीप) अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयाः,ते च ते द्वीपाश्चेति समासः / अर्द्धतृतीयद्वीपाः / जम्बूद्वीपधातकीखण्डपुष्करार्द्धलक्षणे साऽर्द्धद्वीपद्ये, भ०६ श०३ उ०। अड्डाइजदीवसमुद्दतदेकदेसभाग-पुं०(अर्द्धतृतीयद्वीपसमुद्रतदेकदेशभाग) जम्बूद्वीपधातकीखण्डपुष्कराऽर्द्धद्वीप- लवणसमुद्रकालोदधिसमुद्राणां विवक्षिते भागे, साहरणं पडुच अड्डाइजदीवसमुद्दतदेकदेसभाए होज्जा / भ०६ श०३ उ०। अढापक्कंति-स्त्री०(अर्धाऽपक्रान्ति) अर्द्धस्याऽसमप्रविभागरूपस्य एकदेशस्य वा एकादिपदात्मकस्यापक्रमणमवस्थानं, शेषस्य तु / व्यादिपदसतातरूपस्यैकदेशस्योर्ध्वं गमनं यस्यां रचनायां, सा समयपरिभाषयाऽपिक्रान्तिरुच्यते। इत्युक्तनिरुक्तिमत्यां तपोरचनायाम्, विशेष अड्डेज-न०(आढ्यत्व) धनपतित्वे, तस्य सुखकारणत्वात् सुखभेदे च / स्था० 10 ठा० आत्येज्या-स्त्री०। आदयैः क्रियमाणा इज्या पूजा आदयेज्या, प्राकृतत्वात् 'अड्डेज' ति। धनिकृतसत्कारे, स्था० 10 ठा०। अड्डोरुग-पुं०(अद्धौरुक) अर्ध ऊरुकाद् विभजतीति निरुक्तादारुकः / साध्वीनामौपग्रहिकोपधिविशेषे, ध०३ अधि०ा अड्डोरुगो उ दोण्हि वि गिहिउ छादए कडीभागं, अझैरूकोऽपि तौ द्वावपि अवग्रहाऽनन्तकपट्टावुपरिष्टाद् गृहीत्वा सर्व कटीभागमासादयति। सच मल्लचलनाऽऽकृतिः केवलमुपरि ऊरूद्वये च कशाबद्धः / बृ० 3 उ०ा नि० चूा पं०व० अण-अव्या नञर्थे, "अण णाई नञर्थे"।८।२।१९०। एतौ नञर्थे प्रयोक्तव्यौ। “अण चिंतिअमणुमंति'! प्रा०। अण-न०(अण) कुत्सिते, कुत्सितत्यादणन्ति कुत्सितानि करणानि शब्दयन्ति, अणन्त्यनेनेति व्युत्पत्तेर्वा / पापे, विशे०। आ० म० अण वणे ति दण्डकधातुः / अणति गच्छति तासु तासु योनिषु जीवोऽनेनेति / पापे, आ० म० द्वि० भ० शब्दकरणगाल्यादिप्रदाने, तं० अणत्यनेन जन्तुश्चतुर्गतिकं संसारमिति अणम्। कर्मणि, आधा०१ श्रु०२ अ०१ उ०। शब्दे, गतौ च।विशे०। अण रणेत्यादिदण्डकधातुः। अणन्तीवाऽविकलहेतुत्वेनाऽसातवेद्यं नरकाद्यायुष्कं शब्दयन्तीत्यणाः / क्रोधादिषु चतुर्यु कषायेषु, विशेगा *अन-न०। एकदेशेन समुदायस्य गम्यमानत्वादनन्तानुबन्धिषु क्रोधादिषु चतुर्षु कषायेषु / विशे० "अण दस नपुंसित्थीवेयं छकं च पुरिसवेयंच"। विशे० आ० म०प्र०) *अनस्-न०। शकटे, अन इव अनःशरीरे, तस्याऽन्तरात्मसारथिना प्रवर्तनीयत्वात् / जै० गा०। *ऋण-न०ा व्यवहारकदेयद्रव्ये, ज्ञा० 1 श्रु०१८ अ० अष्टप्रकारे कर्मणि, उत्त० 1 अ० आव०॥ अणइ-अव्य०(अनति) अतीति अव्ययमतिक्रमार्थे, न अति अनति। अनतिक्रान्ते, तंभ अणइक्कमणिज-त्रि०(अनतिक्रमणीय) व्यभिचारयितुमशक्ये "अणइक्कमणिज्जाई वागरणाई"। भ० 15 श०१ उ० अणइप्पगड-त्रि०(अनतिप्रकट) अनतिप्रकाशे, ध०१अधिo अणइवत्तिय-अव्य०(अनतिपत्य) अनतिक्रम्येत्यर्थे, "अणइ-वत्तिय सव्वेसिं पाणाणं"। आचा०१ श्रु०६अ०५ उ०| अणइवर-न०(अनतिवर) प्रधाने, न विद्यते ऽतिवरं यस्मात् तदनतिवरम् / सर्वश्रेष्ठे, औ०। अणइवरसोमचारुरूव-त्रि०(अनतिवरसोमचारुरूप) अतीव अतिशयेन सोमं दृष्टिसुभगं चारु रूपं येषां ते तथा / यद्वा अतीति अव्ययमतिक्र मार्थे, न अति अनति, सौम्यं च तचारु च सौम्यचारु, सौम्यचारू च तद्रूपं च सौम्यचारुरूपम्, वरं च