________________ अणइवरसोमचारुरूप 259 - अभिधानराजेन्द्रः - भाग 1 अणंतकित्ति तत् सौम्यचारुरूपं च वरसौम्यचारुरूपम् / अनतीति अनति-क्रान्तं | अणंगप्पविट्ठ-न०(अनङ्ग प्रविष्ट) न० त० स० स्थविरैर्भद्रवरसौम्यचारुरूपं येषां ते अनतिवरसौम्यचारुरूपाः। देवमनुष्यादिभिः बाहुस्वामिप्रभृतिभिराचार्यैरुपानिबद्धे आवश्यकनियुक्त्यादौ श्रुतविशेषे, स्वलावण्यगुणादिभिरजितरूपेषु, तं०।"तेणं मणुया अणइवरसोमचारु- आ०म०प्र०ानाला विशे०। ('अंगप्पविठ्ठ' शब्देऽत्रैव भागे 38 पृष्ठेऽस्य रूवा भोगुत्तमा"। तंoा औ० विशेषस्वरूपमुक्तम्) अणइवाएमाण-त्रि०(अनतिपातयत्) प्राणाद्यतिपातमकुर्वति, | अणंगमंजरी-स्त्री०(अनङ्गमञ्जरी) पृथिवीचूडनरनाथस्य रेखायां अणवकखमाणा अणइवाएमाणा! आचा०१श्रु०८ अ०३ उ० सुतायाम्। दर्शक अणइविलंबियत्त-न०(अनतिविलम्बितत्व) अष्टाविंशे सत्यवचना- अपंगसेण-पुं०(अनङ्गसेन) सुवर्णकारभेदे, 'कुमारनन्दी' इति तस्य ऽतिशये, रा० नामाऽन्तरम्। बृ०४ उ०। (तत्कथा 'दसउर' शब्दे दर्शयिष्यते) ठा०२ अणइसंधाण-न०(अनतिसन्धान) न अतिसन्धानमनतिसन्धा- अधि०ा नि०। त नम्। दर्श०। अवञ्चने, "भियगाऽणइसंधाणं सासयवुढी य जयणा य"। | अणंगसेणा-स्त्री०(अननसेना) कृष्णवासुदेवसमये द्वारवती-जातायां पञ्चा०७ विवा प्रधानगणिकायाम्, आ० चू०। नि० अन्तला आ० म०। अणं-(देशी) ऋणे, दे० ना० 1 वर्ग। अणंत-त्रि०(अनन्त) नाऽस्यान्तोऽस्तीत्यनन्तः / निरन्वयअणंग-न०(अनङ्ग )नास्ति अङ्गमाकारो यस्य!आकाशे, चित्तेच / वाचा नाशेनाऽनश्यमाने, अपरिमिते, निरवधिके च : "अणते णिइए लोए अङ्गानि मैथुनाऽपेक्षया योनिर्मेहनं च, तद्व्यति- रिक्तान्यनङ्गानि / सासए ण विणस्सति" नाऽस्याऽन्तोऽस्तीत्यनन्तः। न निरन्वयनाशेन कुचकक्षोरुवदनादिषु, पञ्चा०१ विव० आहार्ये लिङ्गादौ, स्था०५ ठा० नश्यतीत्युक्तं भवतीति। सूत्र०१श्रु०१अ०४ उ० नं०। अक्षये, प्रश्न० 2 उ०ा मोहोदयोद्भूततीव्रमैथुना-ऽध्यवसायाख्ये कामे, आव०६अ०। 3 आश्र०द्वा०। अपर्यवसाने, दर्श० सूत्रका नाऽस्यान्तो विद्यत स च पुंसःस्त्रीपुंनपुंसक-सेवनेच्छा, हस्तकर्मादीच्छा वा, वेदोदयात्। इत्यनन्तम् / के वलात्मनोऽनन्तत्वात् / ला रा० / प्रश्न०। तथा स्त्रियोऽपि पुरुषनपुंसकस्त्रीसेवनेच्छा, हस्तकर्मादीच्छा वा / अनन्तार्थविषयत्वाद् वाऽनन्तमन्तरहितम्, अपर्यवसितत्वात् / नपुंसकस्याऽपि नपुंसकपुरुषस्त्रीसेवनेच्छा, हस्तकर्मादीच्छा या। प्रव० दशा०१०अ०स्था०। अनन्तार्थविषय-ज्ञानस्वरूपत्वात्। स०१समा 6 द्वा०) ध० / कामदेवे, पुं० एका० आनन्दपुरे नगरे जितारिराजस्य अविनाशित्वात्। जं०२ वक्ष०ा केवलज्ञाने, ज्ञा०१श्रु०८अ आकाशे विश्वस्तायां भार्यायां जाते पुत्रे, ग० 2 अधि० च। नं। तस्या- इन्तवर्जितत्वात्। भ०१२ श०१० उ०ा भरतक्षेत्रजे अणंगकिड्डा (कीडा)-स्त्री०(अनङ्गक्रीडा) अनानि कुच- अवसर्पिण्या-श्चतुर्दशे तीर्थकरे, अनन्तकाशजयादनन्तः / अनन्तानि कक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडा। योनिमेहनयो- रन्यत्र रमणे, वाज्ञानादीनि अस्येति। "सव्वेहिं वि अणंताकम्मंसा जिया, सव्येसिंच पञ्चा० 3 विव01 आव०। अनङ्गो मोहोदयोद्भूतः, तीव्रो अणंताणि णाणादीणि वि, रयणविचित्तमणंतं दामं सुमिणे ततो अणंतो" मैथुनाऽध्यवसायाऽऽख्यः कामो भण्यते, तेन तस्मिन् वा क्रीडा रत्नविचित्रं रत्नखचितमनन्तमतिमहाप्रमाणंदाम स्वप्नेजनन्या दृष्टमतो अनङ्गक्रीडा / समाप्तप्रयोजनस्यापि स्वलिङ्गे नाऽऽहार्य : मतोऽनन्त इति। आ०म० द्विाअनन्तान् कर्माशान् जयति, अनन्तैर्वा काष्ठपुस्तफलमृत्तिकाचर्मादिघटितप्रयोजनोषिदवाच्य- प्रदेशासेवने, ज्ञानादिभिर्जयति, अनन्तजित्। तथा गर्भस्थेजनन्याऽनन्तरत्नदाम्नि आव०६अ। पञ्चा०ास्वलिनेन कृतकृत्योऽपियोषितामवाच्यदेशं भूयो दृष्टे जयति च त्रिभुवनेऽप्यनन्तजित्। भीमो भीमसेन इतिवदनन्त इति। भूयः कुथ्नाति / केशाकर्षणप्रहार- दानदन्तनखकदर्थनादिप्रकारेश्व ध०२ अधि०। (अनन्तक्रियाऽन्तरादि 'तित्थयर' शब्दे वक्ष्यते) मोहनीयकर्मवशात् तथा क्रीडति, यथा प्रबलो रागः समुज्जृम्भते इति साधारणजीवे, प्रश्न०१ आश्र० द्वा० तत्त्वम् / प्रव०६ द्वा० ध०। अनङ्गः कामः, तत्प्रधाना क्रीडा, परदारेषु अपंतइ-पुं०(अनन्तजित्) अवसर्पिण्याश्चतुर्दशे तीर्थकरे, ध०२अधिo अधरदशना-ऽलिङ्गनादिकरणे, वात्स्यायनाद्युक्तचतुरशीतिकरणासेवने | अणंतंस-पुं०(अनन्तांश) अनन्ततमोऽशो भागोऽनन्तांशः।अनन्ततमे च। ध०२ अधिक अनजक्रीडनमप्यत्र / पञ्चा०१विवाअयंच स्वदार | भागे, विशे० संतुष्टेः, तृतीयश्चतुर्थो वाऽतिचारः श्रावकेण न समाचरितव्यः / अणं तकर-त्रि०(अनन्तकर) संसारपारगमनाऽसमर्थे, "तेणाति अतिचाराताऽस्य स्वदारेभ्योऽन्यत्र मैथुनपरिहारेणाऽनुरागादालिङ्गनादि व्रतमालिन्यादिति / उपा० 1 अ० ध० 20 श्रा० संजोगमविप्पहाय, कायोवगा गंतकरा भयंति" / कायोपगाः, अस्यादावर्थक्रियालक्षणे सम्प्राप्तकामभेदे, प्रव०१६६ द्वा० अष्टावर्द्ध तदुपमर्दारम्भप्रवृत्ताः संसारस्यानन्तकराः स्युः, संसारस्याऽन्तकरान भवन्तीत्यर्थः / सूत्र०२श्रु०७ अ०। गाद्यभ्यस्ता यस्याः,साऽनङ्गक्रीडा' इत्युक्तलक्षणे मात्रावृत्तभेदे, वाचा अणंगपडिसेविणी-स्त्री०(अनङ्गप्रतिसेविनी) मैथुने प्रधानमऊं मेहनं अणंतकाइय-पुं०(अनन्तकायिक) अनन्ताः कायिका जीवा यत्र भगश्च, तत्प्रतिषेधोऽनङ्गम्, तेनाऽनङ्गेनाऽऽहार्य- लिङ्गादिना, अनने तदनन्तकायिकम्। अनन्तजीवे वनस्पतिभेदे, ध०२ अधिपं०व०। या मुखादौ, प्रतिसेवाऽस्ति यस्याः / अननं वा (लक्षणादि चास्य 'अणंतजीव' शब्दे वक्ष्यते)। काममपरापरपुरुषसंपर्क तोऽतिशयेन प्रतिसेवत इत्येवंशीला / अणंतकाय-पुं०(अनन्तकाय) अनन्तजीवे वनस्पती, पं०व० 4 द्वारा। अनङ्ग प्रतिसेविनी तथाविधवेश्यावत् आहार्यलिङ्गादिना, मुखादी वा, अणंतकाल-पुं०(अनन्तकाल)अपर्यवसितकाले। प्रश्न०३ आश्रद्वा०। बहुपुरुषैर्वा मैथुनप्रतिसेवमानायाम्, एतादृशी स्त्री गर्भ न धारयति / अणंतकित्ति-पुं०(अनन्तकीर्ति) धर्मदासगण्यपरनामके उपदेशमालास्था०५ ठा०२ उ० कृति आचार्ये, जै० इ०॥