SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ अट्ठियकप्प 256 - अभिधानराजेन्द्रः - भाग 1 अडडंग जं जत्थ जहा णिवयति, समासतो तं जहा सुणसु।। कंदमूलरहिए गेण्हइ, अतरंतो पुण तसपाणसहिए वा बीयकंदमूलसहिए जिणथेराणं कप्पं, जम्हा उट्टितम्मि अहिए चेव। था गेण्हइ, किं कारणं? तेण विणा आसुं पाणक्खओ होज्जा, तरमाणो ठितअद्वितकप्पाणं, तम्हा अंतग्गता एते॥ सुद्धं गेण्हेजा, अतरंतो पेल्लेजा। गाहा 'सत्त दुय तिण्णि जो तु विसेसो एत्थं, तं तु समासेण णवरि वक्खामि। पिंडेसणपाणेसणाओ दसए' त्ति / दस एसणादोसा। 'अणेगट्ठाणे त्ति' जिणथेराणं कप्पे, जिणकप्पे ता इमं वोच्छं। उग्गमाइअं न दस सोलस / 'एत्तो त्ति' गादिरित्तं नाम दुयसत्तगे तियचउक्ककेगस्स अद्धद्धएगछेदेणं। उग्गमउप्पायणएसणासुद्ध, तविवरीयं जं एतेहिं चेव उग्गमाईहिं असुद्ध, अवि होज कालकरणं,पुणरावत्तीण वि य तेसिं / तं गेण्हेजा गच्छसारक्खणहेउं,गच्छवासीहिंभणियं नाम कारणे कप्पइ. पिंडेसणा उसत्त उ, हवंति पणिसणा उसत्तेव। इयरहा न कप्पइ / एस थेरकप्पो / पं० चूलन (अस्थितकल्पप्रसङ्गाद् चउ सेज वत्थ पाते, तिण्णे ते चउक्कगा हॉति॥ जिनस्थविरकल्पावप्युक्तौ) दोल्लादिमाउ सत्तसु, अवणेउं सेसमायं च। अट्ठियप्प(ण)-त्रि०(अस्थितात्मन्) चञ्चलचित्ततयाऽस्थिर-स्वभावे, अद्धद्ध होति छेदो, दो दो अवणे चउक्केसु॥ "अट्ठियप्पा भविस्ससि"। उत्त० 23 अ०॥ गेण्हंति उवरिमासु,तत्थ अवि घेत्तु अण्णतरियाए। अट्ठिसरक्ख-पुं०(अस्थिसरजस्क) कापालिके, व्य०७ उ०। हेट्ठिला पुण गेण्हति, जदि विकरे कालकिरियं तु // अद्विसुहा-स्त्री०(अस्थिसुखा) अस्थ्नांसुखहेतुत्वादस्थिसुखा / औला अणभिग्गहेण णविता, गिणहंति विही तु एस जिणकप्पे। अस्थ्नां सुखकारिण्यां संबाधनायाम, कल्पका अहुणा उ थेरकप्पो, वोच्छामि विहिं समासेणं / / अठुत्तर-त्रि०(अष्टोत्तर)६वा अष्टाऽभिरधिके, "अट्टत्तर-सयसहस्सं गहणे चउव्विहम्मि, बितिए गहणं तु परमजत्तेणं / पीइदाणं दलयंति'' अष्टोत्तरं शतसहस्रं लक्ष रजतस्य तुष्टिदानं ददाति जं पाणबीयरहियं, हवेज तरमाणए सोही। स्मेति। औ०। गहणं चउव्विहंती, वत्थं पातं च सेज आहारो। एतेसिं असतीए, गहणं पढमं तु बीयस्स। अट्ठत्तरसयकूड-पुं०(अष्टोतरशतकूट) शत्रुञ्जयपर्वते, तस्य बितियं पातं भण्णति, किं कारणं तस्स गहण पढमं तु। तावत्प्रमाणकूटत्वात् / ती०१कल्प०) तेण विण बोडिपडिमागिहिमायणभोगहाणी य॥ अट्टप्पत्ति-स्त्री०(अर्थोत्पत्ति) अर्थस्योत्पत्तिर्यस्मात् / व्यवहारे। अर्थो अहवा चउव्विहं तू, असणादी तत्थ मोजगहणं तु। व्यवहारादुत्पद्यते इति तस्य तथात्वम्। व्य०२ उ०॥ तत्थ तु बितियं पाणं, तस्स तु गहणं पढमताए / अट्ठस्सास-पुं०(अष्टोच्छ्वास) पञ्चनमस्कारे, "अगुस्सासे अहवा असतीए फासुयस्स, वसहिए एकं ठविय सहिए वा। अणुग्गहाई उडाएजा"।पं०व०२ द्वा०।। किं कारण तेण विणा, आसुं पाणक्खओ होजा।। अदुस्सेह-त्रि०(अष्टोत्सेध) अष्टौ योजनान्युत्सेध उच्छ्यो येषां ते तथा। तरमाणे गेण्हती, सुद्धं अतरो पेल्लेय संथरे। अष्टयोजनोचे,चक्कट्ठपइट्ठाणा अदुस्सेहाय।स्था०६ ठा०। संथरंतो तु गेण्हति, पावति सहाणपच्छित्तं / / अड-धा०(अट) गतौ। भ्वादि०सक० पर० सेट् वाचला अडति संसारे / सेत्तं दुए दसए व, अण्णेण ठाणेण वा भवग्गहणं। प्रश्न 1 आश्र० घा० एत्तोत्ति गादिरित्तं, उग्गमउप्पायणेसणासुद्धं / *अट-पुं०।लोभपक्षिभेदे, जीव०१ प्रति०। प्रज्ञा०। भणियं ति कप्पति त्ती, तस्स असतीए असुद्धं पि। *अवट-पुं०(अव-अटन्) "यावत्तावज्जीवितावर्त्तमानाऽवटएसो तु थेरकप्पो / पं० भा०। ___प्रावारकदेवकुलैवमेवे वः"।८।१।२७१। इति सूत्रेण अन्तर्वर्त्तमानस्य इयाणिं अट्ठियकप्पो / तत्थ गाहा - 'वत्थे पाए' त्ति / वत्थाणि वस्य लोपः। कूपे, प्रा० सयसहस्समोल्लाणि वि घेप्पंति, मज्झिमाणं तित्थगराणं, सेसं पुण जं अडउज्टि -(देशी) पुरुषायिते, विपरीतरते च। दे० ना० 1 वर्ग। ठियकप्पियाणं भणियंतं भाणियव्वं / जहा- सत्त-विहकप्पे ताओ चेव, गओ एस ठियकप्पो। इयाणिं जिणकप्पो। तत्थ गाहा- 'दुयसत्तगे' ति।। अडज्झ-त्रि०(अदाह्य) अग्रिक्षारादिना भश्मवदकरणीये, "तओ सत्त पिंडेसणाओ, सत्त पाणेसणाओ अहवा पिंडचउम्गहपडिमाओ य, अच्छेज्जा पण्णत्ता / तं जहा- समए पएसे परमाणू'' स्था० 2 ठा० तियचउक्के सेज्जपडिमाओ य 4, वत्थपडिमाओ 4, पायपडिमाओ 4, 4 उ०। "अडज्झकुच्छे अट्ठसुवण्णे य गुणा भणिया'। दश०१० अ० / एयासिं अद्धद्धछेओ दो आइ उवणेऊणं सेसाहिए संति आहाराइ एयासु अडड-न०(अटट) चतुरशीतिलक्षैर्गुणितेऽटटाङ्गे / स्था० 2 ठा० एसमाणा जइ न लभंति तो अविकालकिरिया होज्जा, न य हेड्डिल्लासु 4 उ०।"चउरासीइंअडडंगसयसहस्साइंसेएगेअडडे' अनु०जी०। गेण्हंति, एस जिणकप्पो / इयाणि थेरकप्पो।गाहा- 'गहणे चउव्विहम्मि' भ० ज० कर्म ति / वत्थं पायं आहारो सेजा चउण्हवि असइ, पढम पायं घेप्पइ, किं अडडंग-नं०(अटटाङ्ग) चतुरशीत्या लक्षैर्गुणिते त्रुटिते, "चउकारणं? तेण वि पडिमा चेव, अहवा असणाई पढम, तत्थ बिइयं रासीइंतुडियसयसहस्साइंसे एगे अडडंगे" अनु०॥ वाचना-ऽन्तरमतेन पाणग्गहणं परमपयत्तेणं मयमाणो, पढमं संथरमाणो तसपाणबीयरहिया चतुरसीतिलक्षगुणिते महात्रुटिते, ज्यो०२पाहु० भ०।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy