SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ अट्ठिग 255 - अभिधानराजेन्द्रः - भाग 1 अट्ठियकप्प लाभइस्संति, विउलं अद्वियं सुयं''। उत्त०१०। अभिलाषिणि, सूत्र० / मध्यमजिनानां, तत्साधूना मित्यर्थः, विज्ञेयो ज्ञातव्यः / 1 श्रु०२ अ०३ उ०। कुतोऽस्थितोऽयमित्याह- नो नैव, सततसेवनीयः सदाविधेयो, अद्विग(य)कठुट्ठिय-त्रि०(अस्थिककाष्ठोस्थित) अस्थिकान्येव दशस्थानकापेक्षया / एतदपि कुत इत्याह- अनित्यमर्यादाकाष्ठानि, काठिन्यसाधात्, तेभ्यो यदुत्थितं तत्तथा / कठिन- स्वरूपोऽनियतव्यवस्थास्वभाव इति कृत्वा / ते हि दशानां स्थानानां कीकशेभ्यः समुत्थिते देहे, भ०६ श०३३ उ०। मध्यात् कानिचित् स्थानानि कदाचिदेव पालयन्तीति भाव इति अद्विचम्मसिरत्ता-स्त्री०(अस्थिचर्मशिरावत्ता) अस्थीनि च चर्म च गाथार्थः // 7 // शिराश्च स्नायवो विद्यन्ते यस्य स तथा तद्भावः, तत्ता / षट्स्वनवस्थितः कल्प इत्युक्तमथ तानि दर्शयन्नाहअस्थिचर्मशिरामात्रशालित्वे,(धनाऽनगारस्य) अट्ठिचम्मसिरत्ताए आचेलकुद्देसियपडिक्कमणरायपिंडमासेसु। पण्णायंतिणोचेवणं मंससोणियत्ताए धणं अणगारं, अस्थिचर्मशिरावत्तया पजुसणाकप्पम्मि य, अट्ठियकप्पो मुणेयव्यो॥८॥ प्रज्ञायते तदुत्पादावेताविति, न पुनः मांसशोणितवत्तया, तयोः आचेलक्योद्देशिकप्रतिक्रमणराजपिण्डमासेषु प्रतीतेषु विषयभूतेषु, क्षीणत्वादिति। अणु०२ वर्ग०| पर्युषणाकल्पे च वर्षाकालसमाचारे, चः समुचये / अविचम्मावणद्ध-त्रि०(अस्थिचविनद्ध)अस्थीनि चर्माऽवनद्धानि अस्थितकल्पोऽभिहिताऽर्थो (मुणेयव्यो ति) ज्ञातव्य इतिगाथार्थः / / 8 / / यस्य सोऽस्थिचविनद्धः / कृशत्वात् चर्मलग्नकीक शके, एषामपि शेषपदाऽपेक्षया स्थितकल्प एवेति दर्शयन्नाहअविचम्माऽवणद्धे किडिकिडिभूए किसे धम्मणिसंतएयाविहोत्था। भ० सेसेसु ट्ठियकप्पो, मज्झिमगाणं पि होइ विण्णेओ। २श०१ उ० चउसु ठिता छसु अठिता, एत्तो चिय भणियमेयं तु || अट्ठिजुद्ध-न०(अस्थियुद्ध) योधप्रतियोधयोरस्थिभिः संप्रहारे, ज्ञा० शेषेषु तु प्रागुक्तेभ्यः, षड्भ्योऽन्येषु पुनः शय्यातरपिण्डादिषु स्थितकल्प 1 श्रु०१० उक्तार्थः, मध्यमकानामपि द्वाविंशतिजिनसाधूना- मपि न अविज्झाम-न०(अस्थिध्याम) अस्थि च तद् ध्यामं चाऽनिना केवलमाद्यचरमाणां, भवति स्याद्, विज्ञेयो ज्ञातव्यः। उक्तमेवार्थमागमेन श्यामलीकृतम्। आपादितपर्यायान्तरेऽस्थिनि, भ०५ श०२ उ०) समर्थयन्नाह- चतुषु स्थानकेषु शय्यातर- पिंडे षु, स्थिताः अट्ठिदामसय-न०(अस्थिदामशत) हड्डमालाशते, तं०। परिहारादितोऽवस्थिताः, षट्सु आचेलक्यादिषु अस्थिता अनवस्थिताः अद्विधमणिसंताणसंतय-त्रि०(अस्थिधमनिसन्तानसन्तत) कादाचित्कपरिहारादितो मध्यम-जिनसाधवः, अत एव अस्थिधमन्यः सन्तानेन परम्परया सन्ततं व्याप्तं यत्तदस्थि- | पूर्वोक्तार्थवशादेव, भणितमुक्तमागमे, एतत् इदम् अनन्तरोक्तम् / तुशब्दः धमनिसन्ततम्। अस्थधमनिपरम्परया व्याप्ते, "अट्ठि-धमणिसंतासंतयं पूरणे, इति गाथार्थः / / 6 / सव्वओ समंता परिसमंतं च"।तं०। शेषेषु स्थितः कल्प इत्युक्तमथैतदेव स्पष्टयन्नाहअट्ठिभंजण-न०(अस्थिभजन) कीकशभजनरूपेशरीरंदण्डे, प्रश्न० सिजायरपिंडम्मिय, चाउजामे य पुरिसजेटे य। १आश्र०द्वा०। कितिकम्मस्सय करणे, ठियकप्पो मज्झिमाणं पि॥१०॥ अद्विमिंजा-स्त्री०(अस्थिमिजा) अस्थिमध्यरसे, स्था० 3 ठा० शय्यातरपिण्डे च प्रसिद्धे, तथा चतुर्णा परिग्रहविरत्यन्तर्भूत४ उ०॥ तंग ब्रह्मचर्यत्वेन चतुःसंख्यानां यामानां व्रतानां समाहारः, चतुर्यामम्। तत्र अट्ठिमिजाणुसारि(ण)-त्रि०(अस्थिमिञ्जानुसारिन्) अस्थि- चपुरुष एवज्येष्ठःपुरुषज्येष्ठस्तत्रच, कृतिकर्मणश्च वन्दनकस्य, चशब्दाः मिजाऽन्तधातुव्यापके, स्था०६ ठा०। समुच्चयार्थाः / करणे विधाने, स्थितकल्पः प्रतीतः, मध्यमानामपि •अद्विमिंजापेमाणुरागरत्त-त्रि०(अस्थिमिजाप्रेमानुरागरक्त) अस्थीनि द्वाविंशतिजिनसाधूनामपि, न केवलमाद्यचरमाणा-मिति चकीकशानि मिजा चतन्मध्यवर्तिधातुरस्थि-मिजास्ताःप्रेमानुरागेण गाथार्थः // 10 // पंचा०१७ विव०। पं० भा०ा पं० चू०। ('अचेल' सार्वज्ञप्रवचनप्रीतिरूपकुसुम्भादि- रागेण रक्ता इव रक्ता येषां ते तथा। शब्देऽस्मिन्नेव भागे 188 पृष्ठे अस्थितकल्पो व्यक्तिविस्तरः)। अथवाऽस्थिमिञासु जिनशासनगतप्रेमानुरागेण रक्ताये ते तथा। भ० तथाच२ श० 5 उ०। सम्यक्त्ववासिताऽन्तश्चेतःसु, सूत्र० 2 श्रु०७ अ०| ___अहगावोच्छमिअद्वितंकप्पा "अयमाउसो ! णिग्गंथे पावयणे अढे अयं परमटे सेसे अणटे"। संखेवपिंडियत्थं,जह मणियमणंतणाणीहिं।। इत्येवमुल्लेखेन सम्यक्त्विषु, ज्ञा०५ अादशाला दर्शारा०| वत्थे पाए गहणे, उक्कोसजहण्णगम्मि अठिओ तु। अट्ठिय-त्रि०(अर्थित) वाञ्छिते, उत्त०१अ०। ठियमद्विते विसेसो, परूविता सत्त कम्पम्मि॥ *अस्थित-त्रि०ा अव्यवस्थिते, प्रश्न०३ आश्र०द्वा० . वत्थाणि य पाताणि य, मज्झिमतित्थंकराण कप्पम्मि / अट्ठियकप्प-पुं०(अस्थितकल्प) क० स०। अनवस्थित- समाचारे, वत्थप्पमाण देगे, अट्ठियकप्पो समक्खाओ। पञ्चा०। अस्थितकल्पाभिधानायाऽऽह मोल्लगरूयं पि वत्थं, अट्ठारसपन्नतं रूवगजहण्णं / छसु छडिओ उ कप्पो, एत्तो मज्झिमजिणाण विण्णेओ। एत्तो य सतसहस्सं, उक्कोसमोल्लं तुणायव्वं / / णो सययसेवणिजो, अणिचमेरासरूवो त्ति // 7 // जहणग अट्ठारसगं, वत्थं पुण साहुणो अणुण्णातं / षट्सुदर्शयिष्यमाणरूपेषुपदेषु, अस्थितस्तु अनवस्थितः, पुनः कल्पः / एत्तो अतिरित्तं पुण, णाणुण्णातं भवे वत्थं / / समाचारः, (एत्तोति) एतेभ्य एव दशभ्यः पदेभ्यो, मध्यानां | जिणथेराणं कप्पं, अहुणा वोच्छामि आणुपुव्वीए।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy