________________ अट्ठारससेणि 253 - अभिधानराजेन्द्रः - भाग 1 अट्ठावय अट्ठारससेणि-स्त्री०(अष्टादशश्रेणि) कुम्भकारादिषु अष्टादश-सुराज्ञः प्रजासु, जं०अष्टादशश्रेणयश्चमाः- कुंभार 1 पट्टइल्ला २,सुवण्णकारा य 3 सूचकारा य 4 / गंधव्वा 5 कासवगा 6, मालाकारा य 7 कज्जकरा 8||1|| तंबोलिआ हय एए, नवप्पयारा य णारुआ भणिआ। अहणं णवप्पयारे, कारुअवण्णे पवक्खामि / / 2 / / चम्मयर 1 जंतपीलग 3, गंछिअ 3 छिपय 4 कंसकारा य 5 / सीवग 6 गुआर७भिल्ला 8, धीवण 6 वण्णाइ अट्ठदस।।३।। चित्रकारादयस्तु एतेष्वेवाऽन्तर्भवन्ति / तए णं ताओ अट्ठारससेणिप्पसेणीओ भरहेणं रन्ना एवं वुत्ता समाणीओ हट्ठाओ। जं०३ वक्ष अट्ठारसय-त्रि०(अष्टादशक) अष्टादशवर्षप्रमाणे, "तेवरिसा होइणवा, अट्ठारसिया उ हरिया होइ"। अष्टादशिका अष्टादशवर्षप्रमाणा। व्य०४ उ०। अट्ठालोमि (ण)-त्रि०(अर्थालोभिन्) अर्थोऽत्र कुप्यादिस्तत्र आ समन्ताल्लोभः अर्थलोभः, य विद्यते यस्येति समन्ततो धनलुब्ध, "अहोयराओ परियप्पमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोभी''। आचा०१श्रु०२ अ०३उ०। अट्ठावण्ण-स्त्री० [अष्ट(टा)(पञ्चाशत)] अष्टाधिका पञ्चाशत् अष्टपञ्चाशत्, अष्ट च पञ्चाशच अष्टपञ्चाशदिति वा / 'अट्ठावन' इति प्रसिद्धायां संख्यायां, तत्संख्येये च। "पढमदोच्चपंचमासु तिसुपुढवीसु अट्ठावण्णं णिरयावाससयसहस्सा''। स०५८ सम०। अट्ठावय-न०(अर्थपद) अर्यत इत्यर्थो धनधान्यहिरण्यादिकः, पद्यते गम्यते येनार्थस्तत्पदं शास्त्रम्, अर्थाऽथ पदमर्थपदम् / चाणक्यादिकेऽर्थशास्त्र, सूत्र०१श्रु०६अ। *अष्टापद-ना द्यूतक्रीडाविशेषे, सूत्र०१ श्रु०६ अा द्यूतफलके,जं० 2 वक्ष०ा प्रश्न०। द्वासप्ततिकलासु चेयं त्रयोदशी कला / ज्ञा० 1 श्रु०१ अ० साद्यूतसामान्ये, जं०२ वक्ष०ा नि०यू०। "अट्ठाक्यं ण सिक्खिज्जा''। सूत्र०१ श्रु०६ अ०अथवा- अष्टौ अष्टौ पदानिपङ्कावस्य / वृत्तौ संख्याशब्दस्य वीप्सार्थत्वाङ्गीकारः, आत्वम्, अर्द्धर्चादिः / शारीफलके, अष्टसु धातुषु पदं प्रतिष्ठा यस्य, स्वर्णे उपचारात्, स्वर्णमयेऽपि, शरभे, लूतायां च / पुं०। तयोरष्ट पदत्वात्। अष्टं यथा स्यात्तथा पद्यते, कृमौः अष्टसु दिक्षु आपद्यते, कीलके, अष्टाभिः सिद्धिभिरापद्यते / आ-पद-यप् / 3 त०। अणिमाद्यष्टसिद्धियुक्तत्वे, कैलासे च / पुं० वाचा स्वनामख्याते पर्वतविशेषे, यत्र ऋषभदेवः सिद्धः / पञ्चा० 16 विव०। आ० म०प्र०) कल्या अट्ठावयम्मि सेले, चउदसभत्तेण सो महरिसीणं। दसहि सहसेहि सम, णिव्वाण-मणुत्तरं पत्तो॥१॥ आ० का जंगासंथा०ा नं०। (गौतमस्याऽष्टापदगमनं तत्र तापसप्रव्राजनम्, 'अज्जवइर' शब्देऽत्रैव भागे 216 पृष्ठे द्रष्टव्यम्) आ० क०। भ०। आ० म० द्वि०। एतस्मादेव चाऽस्य तीर्थत्वम् / तन्माहात्म्यं यथा - वरधर्मकीर्तिऋषभो, विद्यानन्दाश्रितः पवित्रयुतः। देवेन्द्रवन्दितो यः, स जयत्यष्टापदगिरीशः।।१।। ऋषभसुता नवनवतिर्बाहुबलिप्रभृतयः प्रवरयतयः। यस्मिन्नभजन्नमृतं, स जयत्यष्टापदगिरीशः // 2 // अयुजन्निवृत्तियोग, वियोगभीरव इव प्रभोः समकम्। यत्रर्षिदशसहस्राः स जयत्यष्टापदगिरीशः // 3 // यत्राष्ट पुत्रपुत्राः, युगपद् वृषभेण नवनवतिपुत्राः। समयैकेन शिवमगुः, स जयत्यष्टापदगिरीशः॥४|| रत्नत्रयमिव मूर्त, स्तूपत्रितयं चितित्रयस्थाने। यत्राऽस्थापयदिन्द्रः, सजयत्यष्टापदगिरीशः।।५।। सिद्धायतनप्रतिम, सिंहनिषद्येति यत्र सुचतुर्दा / भरतोऽरचयच्चैत्यं, स जयत्यष्टापदगिरीशः।।६।। यत्र विराजति चैत्यं, योजनदीर्घ तदर्द्धपृथुमानम्। कोशत्रयोचमुच्चैः, स जयत्यष्टापदगिरीशः // 7 // यत्र भ्रातृप्रतिमाः, व्यधाचतुर्विंशतिर्जिनप्रतिमाः / भरतः सात्मप्रतिमाः, स जयत्यष्टापदगिरीशः / / 8 / / स्वस्वाकृतिमिति वर्णाङ्कवर्णितान् वर्तमानजिनबिम्बान्। भरतो वर्णितवानिह, स जयत्यष्टापदगिरीशः // 6 // सप्रतिमा नवनवति, बन्धुस्तूपांस्तथाऽहंतस्तूपम्। यत्रारचयचक्री, स जयत्यष्टापदगिरीशः॥१०॥ ('उसभ' शब्दे द्वि०भा० 1151 पृष्ठे वक्तव्यताऽस्य वक्ष्यते)भरते न मोहसिंह, हन्तुमिवाऽष्टापदः कृताष्टपदः। शुशुभेऽष्टयोजनो यः, स जयत्यष्टापदगिरीशः।।११।। यस्मिन्ननेककोठ्यो, महर्षयो भरतचक्रवाधाः। सिद्धिं साधितवन्तः, स जयत्यष्टापदगिरीशः॥१२॥ ('भरह' शब्देऽस्य वक्तव्यता यक्ष्यते) सगरसुताऽग्रे सर्वार्थशिवगतीन भरतराजवंशींन्। यत्र सुबुद्धिरकथयत्, सजयत्यष्टापदगिरीशः॥१३।। परिखासागरमकरन्त सागराः सागराऽऽशया यत्र। परितो रक्षतिकृतये, स जयत्यष्टापदगिरीशः // 14 // क्षालयितुमिव स्वेनो, जैनो यो गङ्गया श्रितः परितः। संततमुल्लोलकरैः, स जयत्यष्टापदगिरीशः।।१५।। ('गंगा' शब्दे कथाऽस्य द्रष्टव्या) यत्र जिनतिलकदानाद, दमयन्त्याऽऽपे कृतानुरूपफलम्। भालस्वभावतिलकं, स जयत्यष्टापदगिरीशः / / 16|| ('दमयंती' शब्दे कथैषा निरूपयिष्यते) यमकूपारे कोपात, क्षिपन्नलं वालिनाऽघ्रिणाऽऽक्रम्य। आरावि रावणोऽरं, स जयत्यष्टापदगिरीशः // 17 // भुजतन्त्र्या जिनमहकृल्लङ्केन्द्रोऽवाप यत्र धरणेन्द्रात् / विजयाऽमोघां शक्तिं, स जयत्यष्टापदगिरीशः // 18 // ('रावण' शब्दे कथेयं प्ररूपयिष्यते) चतुरश्चतुरोऽष्टादश, द्वौ प्राच्यादिदिक्षु जिनबिम्बान्। यत्रावन्दतगणभृत्, स जयत्यष्टापदगिरीशः।।१६।। अचलेऽत्रोदयमचलं, स्वशक्तिवन्दितजिनो जनो लभते। वीरोऽवर्णयदिति यं, स जयत्यष्टापदगिरीशः / / 20 / / प्रभुभणितपुण्डरीकाध्ययनाध्ययनात् सुरोऽत्र दशमोऽभूत्। दशपूर्विपुण्डरीकः, स जयत्यष्टापदगिरीशः।।२१।। यत्र स्तुतजिननाथोऽदीक्षत तापसशतानि पंचदश। श्रीगौतमगणनाथः, स जयत्यष्टापदगिरीशः।।२२।। ('अज्जवइर' शब्देऽस्मिन्नेव भागे 216 पृष्ठे कथेयं निरूपिता) इत्यष्टापदपर्वत इव योऽष्टापदमपि चिरस्थायी। व्यावर्णि महातीर्थ,स जयत्यष्टापदगिरीशः।।२३।। ती०१८ कल्पा भरतचक्रवर्तिकारितचैत्यानामिदानीं सत्त्वे प्रश्नोत्तरे- ननु अष्टापदपर्वते भरतचक्रवर्तिकारिताः सिंहनिषद्याप्रमुखप्रासादाः, तद्गतबिम्बानि चाऽद्ययावत् कथं स्थितानि सन्ति ? तथा श्रीशत्रुजयपर्वतेऽपि भरतकारितानि तान्येव प्रासादबिम्बानि कथं