________________ अट्ठमी 248 - अभिधानराजेन्द्रः - भाग 1 अट्ठादंडवत्तिय वृद्धवैयाकरणदर्शनन चेयमष्टमी गण्यते, ऐदंयुगानां त्वसौ प्रथमैवेति | अट्ठहत्तरि-त्रि०[अष्ट(टा)सप्तति] अष्टाधिकायां सप्ततिसंख्यामन्तव्यमिति। अनु०। अष्टसंख्यापूरण्यांच,अश् - क्त। अष्ट संघातं व्याप्ति __याम्, "अट्ठहत्तरीए सुवण्णकुमारदीवकुमारावाससयसहस्साणं''। स० वा, माति, मा-क्त, गौरा० ङीष् / कोटालतायाम्, वाच० अट्ठा-स्वी०(अष्टा)प्रवद्रजिषोः स्तोककेशग्रहणे, "गिण्हइ गुरूवउत्तो, अट्ठा अट्ठमुत्ति-पुं०(अष्टमूर्ति)अष्टौ भूम्यादयो मूर्तयोऽस्य / शिवे, से तिन्नि अच्छिन्ना"पिं०व०१ द्वा० मुष्टौ, "चउहिं अट्ठाहिलोयं करेइ"। "क्षितिजलपवनहुताशनयजमानाऽऽकाशचन्द्रसूर्याख्याः। इति मूर्तयो जं०२ वक्षण महेश्वरसम्बधिन्यो भवन्त्यष्टौ' / / 1 // स्था०६ ठा०। *आस्था-स्वी० आस्थानमास्था। प्रतिष्ठायाम्, सूत्र०२ श्रु०१अ०॥ अठ्ठरससंपउउत्त-त्रि०(अष्टरससंप्रयुक्त) 3 त०। अष्टभिःशृङ्गारादिभी आ-स्था-अङ्। आलम्बने, अपेक्षायां, श्रद्धायां, स्थितौ, यत्ने, आदरे, रसैः सम्यक् प्रकर्षण युक्ते, जी०३ प्रति०। सभायाम् , आस्थाने च। वाच०॥ अट्ठविह-त्रि०(अष्टविध) अष्ट विधाः प्रकारा यस्य। अष्ट प्रकारे, भ०१५ | अट्ठाण-न०(अस्थान) अनुचिते स्थाने, स्था०६ठा०। वेश्या-पाटकादौ श० 1 उ०। धा पञ्चा०। "अट्ठविहकम्मतमपडलपडिच्छण्णे" कुस्थाने, व्य०२ उ० प्र०। अयुक्ते, "अट्ठाणमेयं कुसला वयंति, दगेण अष्टविधकर्मव तमःपटलमन्धकारसमूहस्तेन प्रत्यवच्छिन्नानि तथा"| जे सिद्धिमुदाहरंति'। सूत्र०१ श्रु०७०। विशेष अट्ठाणट्ठवणा-स्त्री०(अस्थानस्थापना) गुर्ववग्रहादिके अस्थाने अट्ठसइया-त्रि०(अर्थशतिका)अर्थशतानि यासु सन्ति, ता प्रत्युपेक्षितोपधेः स्थापनं निक्षेपोऽस्थानस्थापना / प्रमादअर्थशतिकाः / अथवा- अर्थानामिष्टकार्याणां शतानि याभ्यःता प्रत्युपेक्षणाभेदे, स्था०७ ठा०। अर्थशतास्ता एवाऽर्थशतिकाः / स्वार्थेकप्रत्ययः। अर्थ-शतोत्पादिकासु वागादिषु, "अपुणरुत्ताहिं अट्ठसइयाहिं वग्गूहि अणवरयं अभिणदंताय'। अट्ठाणमंडव-पुं०(आस्थानमण्डप) उपस्थानगृहे, स्था० 5 ठा० जं०२ वक्ष० भ०। १उ। अट्ठसंघाड-पुं०(अष्टसङ्घाट)क०सा अष्टसु प्रायश्चित्तलतासु, "संघाडो / अट्ठाणिय-न०[अस्थान(नि) क]अभाजने, अनाधारे, "अट्ठा-णिए होइ त्ति वा लयति वा पगारो त्ति वा एगटुं" इति वचनात् / बृ०१ उ०। बहू गुणाणं, जेण्णाण संकाइ मुसंवएज्जा'। सूत्र०१ श्रु०१३ अ०) अट्ठसय-न०(अष्टशत)अष्टाभिरधिकं शतम् / अष्टोत्तरशते, स्था० 10 अट्ठादंड-पुं०(अर्थदण्ड) अर्थेन स्वपरोपकारलक्षणेन प्रयोजनेन दण्डो ठान हिंसा अर्थदण्डः / स०६ सम०। सानां स्थावराणां वाऽऽत्मनः परस्य अट्ठसयसिद्ध-पुं०(अष्टशतसिद्ध) अष्टशतं च ते सिद्धाश्च निवृत्ता वोपकाराय हिंसायाम्। स्था०५ ठा०२ उ०। अष्टशतसिद्धाः / एकस्मिन् समये ऋषभस्वामिना सह निर्वृत्ति अट्ठादंड वत्तिय-पुं०न०(अर्थदण्डप्रत्यय) आत्मार्थाय स्वगतेष्वष्टोत्तरशतेषु सिद्धेषु / इदञ्चाऽनन्तकालजातमिति प्रयोजनकृते दण्डोऽर्थदण्डः पापोपादानम् , तत्प्रत्ययः / प्रथमे नवममाश्चर्यमुच्यत इति। स्था० 10 ठा०। कल्प०ा अत्र गुण विजयगणिना क्रियास्थाने, सूत्रातत्स्वरूपंचकृतस्य प्रश्नस्य हीरविजयसूरिदत्तमुरत्तम् / ऋषभस्वामी पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिज्जइ, से जहा णामए अष्टाग्रशतेनैकस्मिन्नेव समये सिद्धः / इदं चाश्चर्यम् - तत्र केइ पुरिसे आयहेउ वा णाइहेउं वा अगारहेउं वा परिवारहेउं बाहुबल्याद्यायुराश्रिता का गतिः ? इदं च तत्प्रतिपादक- वा मित्तहेउं वा णागहेउं वा भूतहेउं वा जक्खहेउं वा तं दंड ग्रन्थानामप्रसाधनपूर्व निर्णयकारि प्रसादमिति // 5|| उत्तरम्- अत्र तसथावरेहिं पाणे हिं सयमेव णिसिरिंति, अण्णे ण वि 'अट्ठसयसिद्धा' अस्मिन्नेवाश्चर्ये बाहुबलेरायुषोऽपवर्त्तन-मन्तर्भवति। णिसिरावेंति, अण्णेण वि णिसितिसमणुजाणइ, एवं खलु तस्स यथा-हरिवंस कुलुप्पत्ति'' त्ति, आश्चर्य हरिवर्षक्षेत्रा-नीतस्य तप्पत्तियं सावजंति, आहिज्जइ, पढमे दंडसमादाणे अट्ठा युगलस्यायुरपवर्तनं शरीरलघुकरणं नरकगमनादिचाऽन्तर्भवतीति॥१॥ अट्ठादंडवत्तिएति आहिज्जइ॥५॥ ही। यत्प्रथममुपात्तं दण्डसमादानमर्थाय दण्डमित्येवमाख्यायते, अट्ठसहस्स-न०(अष्टसहस्र)अष्टोत्तरसहस्रसङ्घयेषु, "वइरामय तस्याऽयमर्थः - तद्यथा नाम कश्चित्पुरुषः,पुरुषग्रहणमनुतोवत्थणिउणजोइयअट्ठसहस्संवरकंचणं सलणिम्मिएण' औलन पलक्षणार्थम् / सर्वोऽपि चातुर्गतिकः प्राण्यात्मनिमित्तमात्मार्थं अट्ठसामइय-त्रि०(अष्टसामयिक)अष्टौ समया यस्मिन् सोऽष्टसमयः, स तथाऽभिज्ञातिनिमित्तं स्वजनाद्यर्थं तथाऽगारं गृहं तन्निमित्तं,तथा एवाऽष्टसामयिकः। समयाष्टकोद्भवे, स्था०८ ठा०। "केवलिसमुग्घाए परिवारो दासकर्मकरादिकः परिकरो वा गृहादे त्यादिकस्तन्नि- मित्तं, अट्ठसामइये पण्णते"। औ०।। तथा मित्रनागभूतयक्षाद्यर्थ,तथाभूतं स्वपरोपघातरूपंदण्ड उसस्थावरेषु अट्ठसेण-पुं०(अष्टसेन) वत्सगोत्रजे पुरुषभेदे, तदपत्येषु च। स्था०७ स्वयमेव निसृजति निक्षिपति, दण्डमिव दण्डमुपरि पातयति, ठा०॥ प्राण्युपमर्दकारिणी क्रियां करोतीत्यर्थः / तथाऽन्येनापि कारयत्यपरं *अर्धसेन-पुं०। पुरुषविशेष, स्था०७ ठा०॥ दण्डं निसृजति, निसृजन्तं समनुजानीते / एवं कृतकारितानुमतिभिरेव अट्ठसोवणिय-त्रि०(अष्ट सौवर्णिक) षोडशकर्षमाषा- तस्याऽनात्मज्ञस्य तत्प्रत्ययिकं सावधक्रियोपात्तं कर्माधीयते संबध्यत ऽऽत्मकसुवर्णमानाष्टकमिते, "एगमेगस्स णं रन्नो चाउरंतचक्कयट्टिस्स इति / एतत्प्रथम-दण्डसमादानमर्थदण्डप्रत्ययिकमित्याख्यातअट्ठसोवन्निए काकिणिरयणे'। स्था०८ ठा। मिति / / 5 / / सूत्र०२ श्रु०२ अ०। आoचूला आव०॥